Occurrences

Avadānaśataka
Lalitavistara
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Ratnaṭīkā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Avadānaśataka
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 3.1 ghaṭikālābuśṛṅgaṃ ca jāmbavauṣṭhādikāni ca /
AHS, Sū., 26, 50.1 yuñjyān nālābughaṭikā rakte pittena dūṣite /
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 216.2 ghaṭitā ghaṭikāmātrāt karaghāṭataror iti //
Divyāvadāna
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Liṅgapurāṇa
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
LiPur, 2, 28, 74.2 ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanam ārabhet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 27.0 prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā //
Abhidhānacintāmaṇi
AbhCint, 2, 51.2 sā dhārikā ca ghaṭikā muhūrtastaddvayena ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 233.1 kṣudravārī dugdhayutā ghaṭikā chatrapattrakā /
Garuḍapurāṇa
GarPur, 1, 59, 42.1 viṣkambhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 131.1 catasro ghaṭikāḥ prātar aruṇodaya ucyate /
KAM, 1, 133.1 udayāt prāk trighaṭikā vyāpiny ekādaśī yadā /
KAM, 1, 135.1 udayāt prāg dvighaṭikāvyāpinyekādaśī yadā /
KAM, 1, 157.1 kalā vā ghaṭikā vāpi apare dvādaśī yadi /
Rasahṛdayatantra
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 19, 71.1 prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā /
Rasamañjarī
RMañj, 6, 100.2 ātape saptadhā tīvre mardayed ghaṭikādvayam //
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ /
Rasaprakāśasudhākara
RPSudh, 2, 40.2 ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
RPSudh, 5, 110.2 viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //
RPSudh, 11, 45.0 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak //
RPSudh, 11, 126.1 ghaṭikādvayamānena śuddhakalkaḥ prajāyate /
Rasaratnasamuccaya
RRS, 2, 69.2 mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 112.2 sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 5, 236.1 svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 16, 19.2 nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi //
Rasaratnākara
RRĀ, R.kh., 8, 24.1 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /
RRĀ, Ras.kh., 5, 16.1 mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 19, 40.1 ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
Rasendracūḍāmaṇi
RCūM, 10, 66.2 mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //
RCūM, 10, 103.2 sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
RCūM, 11, 61.2 ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //
RCūM, 14, 195.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RCūM, 14, 227.2 svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //
Rasādhyāya
RAdhy, 1, 322.1 agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 36.2 nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam //
Tantrasāra
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
Tantrāloka
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
Ānandakanda
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
ĀK, 1, 6, 13.1 kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
ĀK, 1, 7, 167.2 ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ //
ĀK, 1, 12, 197.2 śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ //
ĀK, 1, 20, 150.1 tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
ĀK, 1, 20, 176.1 dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate /
ĀK, 1, 26, 133.1 chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 2, 2, 38.2 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam //
ĀK, 2, 8, 190.2 mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 74.1 dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
Abhinavacintāmaṇi
ACint, 2, 21.2 haridrācūrṇāsaṃyuktam mardayed ghaṭikādvayam //
Gheraṇḍasaṃhitā
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
Haribhaktivilāsa
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 138.1 ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet /
HBhVil, 3, 139.1 atipātakam eva syāt ghaṭikānāṃ catuṣṭaye /
HBhVil, 3, 142.2 sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye //
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
Rasārṇavakalpa
RAK, 1, 408.2 mardayettaṃ ca raktena ghaṭikātritayaṃ budhaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 22.1 samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 26.1 prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam /
Yogaratnākara
YRā, Dh., 161.2 śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
YRā, Dh., 301.2 ghaṭikātrayaparyantaṃ tata uttārya peṣayet //
YRā, Dh., 340.1 marīcaṃ cāmlatakreṇa bhāvitaṃ ghaṭikātrayam /
YRā, Dh., 371.1 ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam /