Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
Atharvaveda (Paippalāda)
AVP, 4, 21, 2.2 pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ //
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 19, 6.1 sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam /
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 10.2 te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan //
AVŚ, 5, 19, 10.2 na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 9, 6, 25.1 sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
Chāndogyopaniṣad
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 5.2 jagdho maśako jagdhā vicaṣṭir jagdho vyadhvaraḥ /
HirGS, 2, 16, 5.2 jagdho maśako jagdhā vicaṣṭir jagdho vyadhvaraḥ /
HirGS, 2, 16, 5.2 jagdho maśako jagdhā vicaṣṭir jagdho vyadhvaraḥ /
HirGS, 2, 16, 5.3 jagdho vyadhvaro jagdhā vicaṣṭir jagdho maśakaḥ /
HirGS, 2, 16, 5.3 jagdho vyadhvaro jagdhā vicaṣṭir jagdho maśakaḥ /
HirGS, 2, 16, 5.3 jagdho vyadhvaro jagdhā vicaṣṭir jagdho maśakaḥ /
HirGS, 2, 16, 5.4 jagdhā vicaṣṭir jagdho maśako jagdho vyadhvaraḥ /
HirGS, 2, 16, 5.4 jagdhā vicaṣṭir jagdho maśako jagdho vyadhvaraḥ /
HirGS, 2, 16, 5.4 jagdhā vicaṣṭir jagdho maśako jagdho vyadhvaraḥ /
Kaṭhopaniṣad
KaṭhUp, 1, 3.1 pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
Kāṭhakasaṃhitā
KS, 10, 3, 4.0 yadi jagdhvā nirvapati //
KS, 10, 3, 5.0 saṃvatsara evāsmai jagdhaṃ svadayati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 10, 15.0 jagdhād vai tāḥ prajā varuṇo 'gṛhṇāt //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 3.0 tad āhur madhyataḥ saṃvvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.1 tāsāṃ jagdhvā ruṣyanty ait /
Taittirīyasaṃhitā
TS, 2, 2, 6, 2.2 vaiśvānaraṃ dvādaśakapālaṃ nirvaped vidviṣāṇayor annaṃ jagdhvā /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 8, 2, 3.2 jagdhaṃ vā etad yātayāma bhavati /
ŚBM, 10, 1, 1, 11.1 tad idam annaṃ jagdhaṃ dvedhā bhavati /
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 4, 1, 18.5 prāṇair hi jagdho bhavati //
Ṛgveda
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
Arthaśāstra
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
Carakasaṃhitā
Ca, Sū., 13, 71.1 sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī /
Ca, Sū., 13, 85.1 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ /
Ca, Cik., 5, 158.1 tato lehapalaṃ līḍhvā jagdhvā caikāṃ harītakīm /
Mahābhārata
MBh, 1, 225, 16.1 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca /
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 87, 55.1 pītopavṛttān snātāṃśca jagdhānnān samalaṃkṛtān /
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
Manusmṛti
ManuS, 4, 112.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca //
ManuS, 5, 19.2 palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ //
ManuS, 5, 20.1 amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret /
ManuS, 5, 33.2 jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
ManuS, 12, 68.2 avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Śār., 6, 47.2 apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman //
Kūrmapurāṇa
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 17, 21.2 udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ //
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 10.1 nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
KūPur, 2, 33, 10.2 śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śudhyati /
KūPur, 2, 33, 11.2 cakravākaṃ plavaṃ jagdhvā dvādaśāhamabhojanam //
KūPur, 2, 33, 12.2 ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret //
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 17.2 prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Suśrutasaṃhitā
Su, Sū., 42, 13.2 jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /
Su, Cik., 9, 52.1 jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇusmṛti
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ViSmṛ, 44, 44.2 avaśyam yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
YāSmṛ, 3, 315.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 17.2 pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata //
BhāgPur, 3, 20, 20.1 kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 21.1 devas tān āha saṃvigno mā māṃ jakṣata rakṣata /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 17, 23.1 yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ /
BhāgPur, 4, 25, 57.2 aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti //
BhāgPur, 4, 25, 57.2 aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti //
BhāgPur, 8, 7, 41.3 tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata //
Garuḍapurāṇa
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 143, 38.1 jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat /
Narmamālā
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Rasaratnasamuccaya
RRS, 11, 123.2 parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
Rasendracintāmaṇi
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
Rājanighaṇṭu
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 1.0 aśitādyāditi aśitapītalīḍhajagdhāt //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.1 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram /
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //