Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 7.1 sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 55.1 evam abhyāsayogena śāṃbhavī jāyate dhruvam /
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 3, 50.2 jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset //
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 3, 81.2 na mṛtyur jāyate tasya pralaye nāvasīdati //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 4, 6.1 sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ /
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
GherS, 5, 55.1 prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate /
GherS, 5, 57.1 adhamāj jāyate gharmo merukampaś ca madhyamāt /
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
GherS, 5, 73.1 āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
GherS, 5, 80.2 evaṃ nānāvidho nādo jāyate nityam abhyāsāt //
GherS, 5, 84.1 ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
GherS, 5, 84.2 evaṃ nānāvidhānando jāyate nityam abhyāsāt /
GherS, 5, 85.1 bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu /
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //