Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 2, 2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ /
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 5, 39.2 sarvarogaparityakto jāyate madanopamaḥ /
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 6, 30.2 sāṅge jāte maheśāni cāthavā balim āharet //
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 68.2 sarvaśaṅkāvinirmukto jāyate madanopamaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 9, 30.2 pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam //
MBhT, 10, 2.3 yady eko jāyate vīryas tasya mūrtir bhaved dhruvam //
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 24.1 anyathā tu svadehasya nigraho jāyate dhruvam /
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /