Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 1.3 kuto harītakī jātā tasyāstu kati jātayaḥ //
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 128.1 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
BhPr, 6, 2, 132.0 jāyate kṣīrakākolī mahāmedodbhavasthale //
BhPr, 6, 2, 133.1 yatra syāt kṣīrakākolī kākolī atra jāyate /
BhPr, 6, 2, 138.2 śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ //
BhPr, 6, 2, 252.1 audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam /
BhPr, 6, Karpūrādivarga, 94.2 anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate /
BhPr, 6, Guḍūcyādivarga, 5.2 pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā //
BhPr, 6, 8, 35.0 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
BhPr, 6, 8, 84.2 tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
BhPr, 6, 8, 199.2 brahmaputraḥ sa vijñeyo jāyate malayācale //
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 10.2 evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 14.1 nirutthaṃ jāyate bhasma sarvakarmasu yojayet /
BhPr, 7, 3, 83.2 dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 178.1 evamekapuṭenaiva sūtakaṃ bhasma jāyate /