Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 14.2 varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 1, 3.8 adya prātar evāniṣṭadarśanaṃ jātam /
Hitop, 1, 6.8 aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā /
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 2, 145.3 etāvatā mantrabhedo jāyate /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 103.12 jāyante ca mriyante ca madvidhāḥ kṣudrajantavaḥ /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 69.3 kroḍīkaroti prathamaṃ yadā jātam anityatā /
Hitop, 4, 71.2 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
Hitop, 4, 90.3 akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /