Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 2, 2, 29.2 upagūhavidhiṃ kṛtsnaṃ riraṃsā jāyate nṛṇām //
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 3, 2, 17.1 evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt /
KāSū, 5, 1, 17.2 icchā svabhāvato jātā kriyayā paribṛṃhitā /
KāSū, 6, 4, 17.5 sthānavṛddhir asya jātā /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //