Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 3, 10, 21.0 atra hi jāyate //
KauṣB, 5, 1, 12.0 ṛtusaṃdhiṣu hi vyādhir jāyate //
KauṣB, 6, 1, 2.0 tasmāt taptāt pañcājāyanta //
KauṣB, 8, 1, 16.0 uta bruvantu jantava iti jātavatīṃ jātāya //
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
KauṣB, 8, 5, 10.0 brahma jajñānaṃ prathamaṃ purastād iti //
KauṣB, 8, 5, 11.0 ado vai brahma jajñānaṃ prathamaṃ purastāt //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 11, 6, 15.0 atra hi jāyate //