Occurrences

Cakra (?) on Suśr
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
AĀ, 1, 1, 2, 4.0 hastacyutī janayanteti jātavad etasmād vā ahno yajamāno jāyate tasmāj jātavat //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 3, 5.0 anaśvo jāto anabhīśur ukthya ity ārbhavam //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 6, 7.3 yato jajña ugras tveṣanṛmṇo ru /
AĀ, 5, 1, 6, 8.1 sadyo jajñāno ni riṇāti śatrūn /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 3, 6.0 jajñāno nu śatakratur ity ekā //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
Aitareyabrāhmaṇa
AB, 1, 3, 13.0 tasmād dhruvād yoner garbhā dhīyante ca pra ca jāyante //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 22.0 unmucya kṛṣṇājinam avabhṛtham abhyavaiti tasmān muktā garbhā jarāyor jāyante //
AB, 1, 3, 23.0 sahaiva vāsasābhyavaiti tasmāt sahaivolbena kumāro jāyate //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 9.0 sa yadi na jāyeta yadi ciraṃ jāyeta rākṣoghnyo gāyatryo 'nūcyāḥ //
AB, 1, 16, 9.0 sa yadi na jāyeta yadi ciraṃ jāyeta rākṣoghnyo gāyatryo 'nūcyāḥ //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 24.0 ā jātaṃ jātavedasīti //
AB, 1, 16, 25.0 jāta itaro jātavedā itaraḥ //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 25, 13.0 yad vichandasaḥ kuryād grīvāsu tad gaṇḍaṃ dadhyād īśvaro glāvo janitoḥ //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 25.0 jāto hy eṣa etāj jāyate //
AB, 2, 2, 25.0 jāto hy eṣa etāj jāyate //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 37, 7.0 pumāṃso 'sya putrā jāyante ya evaṃ veda //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 29, 3.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 13, 6.0 śaśvat putreṇa pitaro 'tyāyan bahulaṃ tamaḥ ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 28, 11.0 tā vā etā devatā ata eva punar jāyante //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 3, 2.2 tābhyo 'bhitaptābhyo mūrtir ajāyata /
AU, 1, 3, 2.3 yā vai sā mūrtir ajāyatānnaṃ vai tat //
AU, 1, 3, 13.1 sa jāto bhūtāny abhivyaikṣat kim ihānyaṃ vāvadiṣad iti /
AU, 2, 4, 1.3 sa itaḥ prayann eva punar jāyate /
Atharvaprāyaścittāni
AVPr, 2, 9, 38.0 tāsu saṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 7.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 3, 4, 8.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 20.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 4, 1, 21.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 4, 8.0 saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 2, 1.0 uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 5, 4.0 mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo vā //
AVPr, 6, 2, 3.1 sākaṃ hi śucinā śuciḥ praśastā kratunājani /
Atharvaveda (Paippalāda)
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 17, 2.2 aṅkān samaṅkān haviṣā yajāmi hṛdi śrito manasā yo jajāna //
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 26, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 31, 2.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 69, 1.1 jāyamāno nir arujat sapatnān dodhato 'bhayān /
AVP, 1, 77, 1.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
AVP, 1, 80, 1.1 saṃpaśyamānā amṛtāyāyan śuddhā yonibhyas pari jāyamānāḥ /
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 86, 4.2 prapāyāṃ jātā uta yāś ca bhitsu tāś cātayāmaḥ śivatā no astu //
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 1, 93, 1.1 triṣ kuṣṭhāsi vṛtrāj jātas trir divas pari jajñiṣe /
AVP, 1, 93, 1.1 triṣ kuṣṭhāsi vṛtrāj jātas trir divas pari jajñiṣe /
AVP, 1, 93, 1.2 triḥ somāj jajñiṣe tvaṃ trir ādityebhyas pari //
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 8.2 tasyota jāyamānasyolba āsīd dhiraṇyayaḥ //
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 13, 2.1 sadānvāghnī prathamā pṛśniparṇy ajāyata /
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 20, 3.2 striyo yā jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 20, 4.2 gāvo yā jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 20, 5.1 madhor jāto madhugho vīrudhāṃ balavattamaḥ /
AVP, 4, 25, 1.1 vātāj jāto antarikṣād vidyuto jyotiṣas pari /
AVP, 4, 25, 2.1 hiraṇyānām eko asi somād adhi jajñiṣe /
AVP, 4, 25, 3.1 yo agrato rocanāvān samudrād adhi jajñiṣe /
AVP, 4, 25, 6.1 divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVP, 4, 33, 2.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 3, 4.2 cukākaṇi tvaṃ jajñiṣe sādṛṣṭāñ jātaśo jahi //
AVP, 5, 10, 4.2 varāhamanyur ajany uttānapādam ardaya //
AVP, 5, 10, 5.2 utkhātamanyur ajani yat paścāt tat puras kṛdhi //
AVP, 5, 11, 1.2 tatas te putro jāyatāṃ sa varmī goṣu yudhyatām //
AVP, 5, 11, 8.1 ātmana enaṃ nir mimīṣva sa tvat pari jāyatām /
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 19, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
AVP, 5, 26, 9.2 atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 5, 27, 1.2 viśvair yad devair nirṛtis tanā yujā saṃ mṛtyor iha jāyate //
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya yā jāyamānasya veda //
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 5, 27, 5.2 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 10, 5, 9.1 yathāgre tvaṃ vanaspate puṣṭyā saha jajñiṣe /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 12, 1, 7.2 yāj jātas takman tād asi balhikeṣu nyocaraḥ //
AVP, 12, 3, 8.2 ā yoniṃ putro rohatu jananaṃ prati jāyatām //
AVP, 12, 3, 9.1 janiṣṭa hi mahi yā ā yoniṃ sam ihāsarat /
AVP, 12, 4, 8.2 tatas te putro jāyatāṃ kartavai vīryebhyaḥ //
AVP, 12, 5, 1.1 jāyasvāgne aśvatthād asmai kṣatrāyaujase /
AVP, 12, 5, 2.2 jātāñ janiṣyamāṇān sapatnān pra ṇudasva me //
AVP, 12, 5, 2.2 jātāñ janiṣyamāṇān sapatnān pra ṇudasva me //
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
AVP, 12, 5, 4.1 taṃ jātaṃ jātavedasam ā dadhāmy amartyam /
AVP, 12, 10, 2.2 sarasvān asyā yajñasya vaśāyā adhi jajñire //
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
AVP, 12, 22, 14.2 tato hiraṇyayo bindus tato darbho ajāyata //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 6.1 ā rabhasva jātavedo 'smākārthāya jajñiṣe /
AVŚ, 1, 24, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 2, 1, 1.2 idaṃ pṛśnir aduhaj jāyamānāḥ svarvido abhy anūṣata vrāḥ //
AVŚ, 2, 7, 1.1 aghadviṣṭā devajātā vīrucchapathayopanī /
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 14, 5.2 yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ //
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 3, 11, 8.2 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 14, 4.2 ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ //
AVŚ, 3, 14, 5.2 ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 3, 23, 2.2 ā vīro 'tra jāyatāṃ putras te daśamāsyaḥ //
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 3, 30, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 1, 6.2 eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu //
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 6, 1.1 brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ /
AVŚ, 4, 6, 8.2 vadhriḥ sa parvato girir yato jātam idaṃ viṣam //
AVŚ, 4, 9, 9.1 yad āñjanaṃ traikakudam jātaṃ himavatas pari /
AVŚ, 4, 10, 1.1 vātājjāto antarikṣād vidyuto jyotiṣas pari /
AVŚ, 4, 10, 2.1 yo agrato rocanānāṃ samudrād adhi jajñiṣe /
AVŚ, 4, 10, 4.1 divi jātaḥ samudrajaḥ sindhutas pary ābhṛtaḥ /
AVŚ, 4, 10, 5.1 samudrājjāto maṇir vṛtrāj jāto divākaraḥ /
AVŚ, 4, 10, 5.1 samudrājjāto maṇir vṛtrāj jāto divākaraḥ /
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 4, 15, 2.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ //
AVŚ, 4, 15, 3.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ //
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
AVŚ, 4, 23, 4.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 4, 1.1 yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ /
AVŚ, 5, 4, 2.1 suparṇasuvane girau jātaṃ himavatas pari /
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 4, 8.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 13, 8.1 urugūlāyā duhitā jātā dāsy asiknyā /
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 5, 22, 5.2 yāvaj jātas takmaṃs tāvān asi balhikeṣu nyocaraḥ //
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 5, 30, 17.2 yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 6, 81, 3.2 tvaṣṭā tam asyā ā badhnād yathā putraṃ janāditi //
AVŚ, 6, 106, 1.2 utso vā tatra jāyatām hrado vā puṇḍarīkavān //
AVŚ, 6, 110, 2.1 jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 9, 1.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 7, 37, 1.1 abhi tvā manujātena dadhāmi mama vāsasā /
AVŚ, 7, 56, 2.1 iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ /
AVŚ, 7, 76, 5.1 vidma vai te jāyānya jānaṃ yato jāyānya jāyase /
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 84, 2.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVŚ, 7, 115, 3.1 ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo 'dhi jātāḥ /
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te /
AVŚ, 8, 6, 19.1 ye amno jātān mārayanti sūtikā anuśerate /
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 8, 9, 5.2 māyā ha jajñe māyāyā māyāyā mātalī pari //
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 14.1 madhu janiṣīya madhu vaṃsiṣīya /
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 3, 20.2 tatra marto vi jāyate yasmād viśvaṃ prajāyate //
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 9, 8, 8.1 yadi kāmād apakāmāddhṛdayāj jāyate pari /
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.3 pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 4, 7.1 idaṃ paidvo ajāyatedam asya parāyaṇam /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 10, 7, 25.1 bṛhanto nāma te devā ye 'sataḥ pari jajñire /
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 10, 8, 23.2 ahorātre pra jāyete anyonyasya rūpayoḥ //
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
AVŚ, 10, 10, 19.2 tatas tvaṃ jajñiṣe vaśe tato hotājāyata //
AVŚ, 10, 10, 19.2 tatas tvaṃ jajñiṣe vaśe tato hotājāyata //
AVŚ, 10, 10, 20.2 pājasyāj jajñe yajña stanebhyo raśmayas tava //
AVŚ, 10, 10, 21.1 īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava /
AVŚ, 10, 10, 21.2 āntrebhyo jajñire atrā udarād adhi vīrudhaḥ //
AVŚ, 10, 10, 23.1 sarve garbhād avepanta jāyamānād asūsvaḥ /
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 3.1 agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ /
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 16.2 oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi //
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 11, 5, 5.1 pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasodatiṣṭhat /
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 20.2 saṃvatsaraḥ saha ṛtubhis te jātā brahmacāriṇaḥ //
AVŚ, 11, 5, 21.2 apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 23.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 24.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 25.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 26.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 27.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 8, 3.1 daśa sākam ajāyanta devā devebhyaḥ purā /
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 8, 6.2 tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata //
AVŚ, 11, 8, 8.1 kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata /
AVŚ, 11, 8, 8.2 kutas tvaṣṭā samabhavat kuto dhātājāyata //
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 11, 8, 10.1 ye ta āsan daśa jātā devā devebhyaḥ purā /
AVŚ, 11, 9, 6.1 sapta jātān nyarbuda udārāṇāṃ samīkṣayan /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
AVŚ, 12, 4, 9.2 tato 'parūpaṃ jāyate tasmād avyeṣyad enasaḥ //
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 1, 48.2 tasmādghraṃsas tasmāddhimas tasmād yajño 'jāyata //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 13, 4, 35.0 sa vai bhūmer ajāyata tasmād bhūmir ajāyata //
AVŚ, 13, 4, 35.0 sa vai bhūmer ajāyata tasmād bhūmir ajāyata //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 37.0 sa vā adbhyo 'jāyata tasmād āpo 'jāyanta //
AVŚ, 13, 4, 37.0 sa vā adbhyo 'jāyata tasmād āpo 'jāyanta //
AVŚ, 13, 4, 38.0 sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 13, 4, 38.0 sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 15, 8, 1.0 so 'rajyata tato rājanyo 'jāyata //
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 2, 15.1 ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
BaudhDhS, 1, 3, 33.1 bhrātṛpatnīnāṃ yuvatīnāṃ ca gurupatnīnāṃ jātavīryaḥ //
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 1, 11, 36.1 yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni //
BaudhDhS, 1, 12, 15.0 śuktāni tathājāto guḍaḥ //
BaudhDhS, 1, 16, 13.1 niṣādena niṣādyām ā pañcamāj jāto 'pahanti śūdratām //
BaudhDhS, 1, 17, 11.0 ugrāj jātaḥ kṣattryāṃ śvapākaḥ //
BaudhDhS, 1, 18, 13.2 adhyāpakaṃ kule jātaṃ yo hanyād ātatāyinam /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 2, 3, 14.3 aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
BaudhDhS, 2, 3, 15.1 abhyupagamya duhitari jātaṃ putrikāputram anyaṃ dauhitram //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 29.1 dvijātipravarācchūdrāyāṃ jāto niṣādaḥ //
BaudhDhS, 2, 3, 41.1 patitatajjātavarjam //
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 2, 18, 7.5 brahma jajñānam iti //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 4, 1, 24.1 nirodhāj jāyate vāyur vāyor agniś ca jāyate /
BaudhDhS, 4, 1, 24.1 nirodhāj jāyate vāyur vāyor agniś ca jāyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 1.1 brāhmaṇena brāhmaṇyām utpannaḥ prāgupanayanājjāta ityabhidhīyate //
BaudhGS, 1, 11, 14.0 pumānasyai jāyata iti vijñāyate //
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 5, 31.1 evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ //
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 10.0 jāta āha jātāyānubrūhīti //
BaudhŚS, 4, 5, 10.0 jāta āha jātāyānubrūhīti //
BaudhŚS, 16, 3, 39.0 taṃ jātaṃ sarva evābhihiṅkurvanti //
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 1, 11, 8.0 sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran //
BhārGS, 1, 25, 1.3 aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
BhārGS, 1, 27, 8.1 sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ //
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 3, 8, 2.0 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vopākarma //
BhārGS, 3, 9, 2.2 tato rātrir ajāyata tataḥ samudro arṇavaḥ /
BhārGS, 3, 9, 2.3 samudrād arṇavād adhi saṃvatsaro ajāyata /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.1 yā jātā oṣadhayo devebhyas triyugaṃ purā /
BhārŚS, 7, 9, 11.2 prajāpater jāyamānā iti dvābhyām /
BhārŚS, 7, 10, 3.0 jāta āha jātāyānubrūhīti //
BhārŚS, 7, 10, 3.0 jāta āha jātāyānubrūhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.6 tasyārcata āpo 'jāyanta /
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 2, 4.7 taṃ jātam abhivyādadāt /
BĀU, 1, 4, 3.10 tato manuṣyā ajāyanta //
BĀU, 1, 4, 4.5 tato gāvo 'jāyanta /
BĀU, 1, 4, 4.9 tata ekaśapham ajāyata /
BĀU, 1, 4, 4.13 tato 'jāvayo 'jāyanta /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
BĀU, 1, 5, 12.5 tataḥ prāṇo 'jāyata /
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
BĀU, 2, 1, 8.5 atho pratirūpo 'smāj jāyate //
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 3, 8.1 sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 2, 3, 1.3 megho jāyate sa prastāvaḥ /
ChU, 2, 12, 1.2 dhūmo jāyate sa prastāvaḥ /
ChU, 2, 15, 1.2 megho jāyate sa prastāvaḥ /
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 19, 3.1 atha yat tad ajāyata so 'sāv ādityaḥ /
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 5, 9, 2.1 sa jāto yāvadāyuṣaṃ jīvati /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 6, 2, 1.3 tasmād asataḥ saj jāyata //
ChU, 6, 2, 2.2 katham asataḥ saj jāyeta /
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante //
ChU, 7, 12, 1.8 ākāśe jāyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 10.0 jāte stuvīran //
DrāhŚS, 12, 1, 29.0 jāte rāthantaraṃ gāyet //
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
Gautamadharmasūtra
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
GautDhS, 1, 4, 19.1 sṛṣṭyantarajātānāṃ ca //
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
GautDhS, 3, 10, 21.1 devaravatyām anyajātam abhāgam //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 15.0 pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
Gopathabrāhmaṇa
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 8, 8.0 tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat //
GB, 1, 1, 9, 7.0 śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 7, 2.0 yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 15, 4.0 tata ādityā ajāyanta //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 21, 2.0 tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 3, 3, 5.0 sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt //
GB, 1, 3, 3, 6.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
GB, 1, 3, 3, 7.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 2.0 yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 9, 5.0 yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 4, 3, 4.0 parjanyād adhi vṛṣṭir jāyate //
GB, 1, 5, 24, 1.2 tato jajñe lokajit somajambhā ṛṣer ṛṣir aṅgirāḥ saṃbabhūva //
GB, 1, 5, 24, 13.2 dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhṛtiṃ japan //
GB, 1, 5, 25, 8.1 trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire /
GB, 1, 5, 25, 10.1 ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire /
GB, 2, 1, 11, 5.0 tad anu hrītamukhy apagalbho jāyate //
GB, 2, 1, 11, 7.0 pragalbho haiva jāyate //
GB, 2, 1, 19, 8.0 ṛtusaṃdhiṣu vai vyādhir jāyate //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 2, 14, 17.0 tadanumatyaivoṃ bhūr janad iti prātaḥsavane //
GB, 2, 2, 14, 19.0 evoṃ bhuvo janad iti mādhyaṃdine savane //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 11, 5.1 yadāñjanaṃ traikakudaṃ jātaṃ himavata upari /
HirGS, 1, 11, 8.2 anagnaḥ sarvavṛkṣeṣu jāyase tvaṃ sapatnahā /
HirGS, 1, 16, 1.4 navo navo bhavati jāyamānaḥ /
HirGS, 1, 25, 1.9 yasya yoniṃ prati reto gṛhāṇa pumānputro jāyatāṃ garbho antaḥ /
HirGS, 1, 25, 1.10 taṃ mātā daśa māso bibhartu sa jāyatāṃ vīratamaḥ svānām /
HirGS, 1, 25, 1.12 ā vīro atra jāyatāṃ putraste daśamāsyaḥ /
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
HirGS, 1, 25, 1.16 taistvaṃ garbhiṇī bhava sa jāyatāṃ vīratamaḥ svānām /
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 18, 2.1 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 8, 1.0 kumāre jāte jātakarma //
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 19, 42.0 nājātalomnyopahāsam icchet //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 4.0 teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 10.0 brahma jajñānam iti budhāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 13, 1.2 yad vṛṣṭāt prajāś cauṣadhayaś ca jāyante te saptamyāv akarot //
JUB, 1, 27, 3.2 ā hāsyaite jāyante //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 4.1 na jātam aṣṭa rodasī iti /
JUB, 1, 32, 4.2 na hy etaṃ jātaṃ rodanti /
JUB, 1, 41, 4.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti //
JUB, 1, 41, 4.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti //
JUB, 1, 41, 8.1 aditir jātam aditir janitvam iti /
JUB, 1, 41, 8.1 aditir jātam aditir janitvam iti /
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 1, 48, 3.2 aṅgair hi saha jāyate /
JUB, 1, 56, 5.3 samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti //
JUB, 1, 56, 6.2 eṣa eva tad ajāyata /
JUB, 1, 59, 14.3 tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti //
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 8, 9.1 sa hovāca trir vai gṛhapate puruṣo jāyate /
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 11, 1.1 trir ha vai puruṣo mriyate trir jāyate //
JUB, 3, 14, 8.1 ajāto ha vai tāvat puruṣo yāvan na yajate /
JUB, 3, 14, 8.2 sa yajñenaiva jāyate /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
JUB, 3, 39, 11.2 pra mithunena jāyate ya evaṃ veda //
JUB, 4, 9, 2.1 te ha puruṣaṃ jāyamānam eva mṛtyupāśair abhidadhati /
Jaiminīyabrāhmaṇa
JB, 1, 1, 7.0 annam evāsya taj jāyate //
JB, 1, 1, 8.0 annaṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 10.0 mana evāsya taj jāyate //
JB, 1, 1, 11.0 mano ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 13.0 cakṣur evāsya taj jāyate //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 1, 17.0 śrotram evāsya taj jāyate //
JB, 1, 1, 18.0 śrotraṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 20.0 prāṇa evāsya sa jāyate //
JB, 1, 1, 21.0 prāṇo ma eṣo 'janīty eva tad vidyāt //
JB, 1, 1, 23.0 vāg evāsya sā jāyate //
JB, 1, 1, 24.0 vāṅ ma eṣājanīty eva tad vidyāt //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
JB, 1, 8, 7.0 eṣa u evaṃvido jāyate //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 45, 21.0 so 'tra pañcamyāṃ visṛṣṭyāṃ puruṣo devebhyo jāyate //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 68, 7.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 68, 11.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 69, 4.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 11.0 yo vai daivyaṃ mithunaṃ veda pra mithunena jāyate //
JB, 1, 91, 13.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 116, 4.0 uccā te jātam andhasety andhasvatīr bhavanti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 16.0 sa etāḥ prajāpatir ṛco 'paśyad uccā te jātam andhaseti //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 199, 14.0 pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 221, 6.0 urvarā hāsya na jajñe //
JB, 1, 221, 7.0 so ha jajñe //
JB, 1, 221, 9.0 tāny u ha jajñire //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 259, 1.0 dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat //
JB, 1, 259, 1.0 dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
JB, 1, 259, 20.0 yad anadhīyan gāyed aretaskā garbhā jāyeran //
JB, 1, 259, 21.0 aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 7.0 yad anadhīyan gāyen mṛtā garbhā jāyeran //
JB, 1, 260, 8.0 mṛtā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 15.0 yad anadhīyan gāyed andhā garbhā jāyeran //
JB, 1, 260, 16.0 andhā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 25.0 yad anadhīyan gāyed badhirā garbhā jāyeran //
JB, 1, 260, 26.0 badhirā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 261, 6.0 yad anadhīyan gāyed ajihvā garbhā jāyeran //
JB, 1, 261, 7.0 ajihvā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 261, 11.0 tasmād garbhā jāyamānāḥ prasāryante //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 286, 31.0 saiṣā gāyatrī prathamato yujyata uccā te jātam andhaseti //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 297, 23.0 tasmād u kumāro jāyamāna eva vācam abhivyāharati //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
JB, 1, 320, 20.0 sa yo manasaś ca vācaś ca svaro jāyate //
JB, 1, 331, 4.0 sa etasyai devayonyai jāyate devān adhi //
JB, 1, 356, 8.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
JB, 3, 346, 7.0 tata odano 'jāyata //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Jaiminīyaśrautasūtra
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 8.0 janiṣyamāṇānāṃ pitā pitāmahaḥ prapitāmaho yajata ity uttamam āha //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 6, 12.0 brahma jajñānam iti jīvitavijñānam //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 4, 1.0 brāhmaṇo jajña iti takṣakāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 4, 4, 15.0 brahma jajñānam iti sūtikāriṣṭakau prapādayati //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 5, 2, 23.0 brahma jajñānam ity adhyāyān upākariṣyann abhivyāhārayati //
KauśS, 5, 10, 25.0 pratno hīti pāpanakṣatre jātāya mūlena //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 7, 2, 7.0 brahma jajñānaṃ bhavāśarvāv ityāsannam araṇye parvataṃ yajate //
KauśS, 7, 6, 13.0 oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati //
KauśS, 7, 9, 9.1 vātāj jāta iti kṛśanam //
KauśS, 8, 1, 19.0 agne jāyasveti manthantāv anumantrayate //
KauśS, 8, 1, 23.0 agne 'janiṣṭhā iti jātam //
KauśS, 8, 1, 23.0 agne 'janiṣṭhā iti jātam //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 9, 2, 3.1 dvitīyayā jātam anumantrayate //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 4, 39.1 agnāvanugate jāyamāne //
KauśS, 10, 5, 11.0 brahma jajñānam ity aṅguṣṭhena vyacaskaroti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 2, 9.1 vayaṃ devasya dhīmahi janat svāheti caturtham //
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 13, 22, 2.2 tasmānmām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 36, 2.2 tasmān mām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
KauśS, 14, 3, 10.1 avyacasaś ceti japitvā sāvitrīṃ brahma jajñānam ity ekāṃ triṣaptīyaṃ ca paccho vācayet //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 2.1 tad yathā kule jātaḥ //
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 3, 10, 21.0 atra hi jāyate //
KauṣB, 5, 1, 12.0 ṛtusaṃdhiṣu hi vyādhir jāyate //
KauṣB, 6, 1, 2.0 tasmāt taptāt pañcājāyanta //
KauṣB, 8, 1, 16.0 uta bruvantu jantava iti jātavatīṃ jātāya //
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
KauṣB, 8, 5, 10.0 brahma jajñānaṃ prathamaṃ purastād iti //
KauṣB, 8, 5, 11.0 ado vai brahma jajñānaṃ prathamaṃ purastāt //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 11, 6, 15.0 atra hi jāyate //
Kaṭhopaniṣad
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
Khādiragṛhyasūtra
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 3.0 jāte jātāyeti //
KātyŚS, 5, 2, 3.0 jāte jātāyeti //
KātyŚS, 5, 3, 4.0 prajāyāṃ vā jātaśruteḥ //
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 7.1 bṛhad iti jātam //
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 34, 1.0 putre jāte nāma dhīyate //
KāṭhGS, 36, 11.1 aṅgād aṅgāt sambhavasi hṛdayād abhi jāyase /
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 39, 1.0 ṣaṣṭhe māse 'nnaprāśanaṃ danteṣu vā jāteṣu //
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 6, 1, 6.0 tata udumbaro 'jāyata //
KS, 6, 2, 4.0 tasyā āhutyāḥ puruṣo 'jāyata //
KS, 6, 2, 8.0 tasyā āhutyā aśvo 'jāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 24.0 tasmāddhastābhyām agnir mathyamāno jāyate //
KS, 6, 2, 32.0 tataś śiśiram ajāyata //
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 8, 32.0 tasmāt purā bṛhan mahān ajani //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 7, 8, 13.0 upaivainaṃ jāyamānebhyaś śamayati //
KS, 7, 15, 4.0 tata ādityā ajāyanta //
KS, 8, 5, 11.0 agniṃ vai jātaṃ rakṣāṃsy adhūrvan //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 10, 10.0 so 'do deveṣv āyur ajāyata //
KS, 9, 11, 27.0 sarvam anyaj jātam āsīt //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 10, 5, 25.0 indraṃ vai jātaṃ rakṣāṃsy asacanta //
KS, 10, 10, 27.0 śakno vā ete jātāḥ //
KS, 10, 10, 35.0 śakno vā ete jātāḥ //
KS, 10, 11, 4.0 te yatrāvasaṃs tad garmutaṃ śakno jātām avindatām //
KS, 10, 11, 21.0 te yatrāvasaṃs tad garmutam śakno jātām avindat //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 40.0 apobdho vā eṣa jāyate yo rājanyaḥ //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 6, 10.0 tata ādityā ajāyanta //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 11, 6, 17.0 ayaṃ ca vai janiṣyate //
KS, 11, 6, 81.0 tasmāc chukla iva vaiśyo jāyate //
KS, 12, 13, 33.0 yas tretānām uttamo jāyeta tam ūrja ālabheta //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 13, 3, 64.0 ya ekāṣṭakāyāṃ jāyeta tam utsṛjet //
KS, 13, 3, 65.0 yadi dvau jāyeyātāṃ tā ubhā utsṛjet //
KS, 13, 3, 66.0 yadi saṃvatsare dvitīyo jāyeta taṃ saṃvatsare 'nūtsṛjet //
KS, 13, 3, 67.0 āgneyam aṣṭākapālaṃ nirvapej jātayoḥ //
KS, 13, 3, 77.0 etasyāṃ vā indro 'jāyata //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 4, 49.0 tasmād yau yamau mithunau jāyete //
KS, 13, 4, 71.0 indro vā etasyā ajāyata //
KS, 13, 4, 74.0 yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti //
KS, 13, 5, 34.0 sūpakāśo me putro jāyeteti //
KS, 13, 12, 4.0 tato 'jā vaśājāyata //
KS, 13, 12, 17.0 tato 'jā vaśājāyata //
KS, 13, 13, 1.0 agnir vai jāto na vyarocata //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 3, 14.0 tasmāt paśavo 'nurūpā jāyante //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 10, 72.0 jātāyaivāsmā ūrjam apidadhāti //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 9, 5.0 yadā vai paśus saṃvartate 'tha jāyate //
KS, 20, 9, 19.0 tasmāt purastāt pratyaṅ paśur jāyate //
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
KS, 20, 10, 55.0 tasmāt puro vyāghro jāyate paścāt siṃhaḥ //
KS, 21, 1, 11.0 tasmāj jāto 'nnam abhyāyacchati //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
KS, 21, 1, 62.0 āsyānnādo jāyate ya evaṃ veda //
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 2, 3.0 sahasā jātān iti paścāt //
KS, 21, 6, 41.0 etarhi vā eṣa jāyate yarhi cīyate //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ vā eṣa etarhi bhāgadheyaṃ prepsati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 6, 1.2 svabhūr asy asme karmaṇe jātaḥ /
MS, 1, 2, 6, 10.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 3, 20, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 4, 14, 34.0 śabalaṃ tv asyātman jāyate //
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 6, 1, 9.1 ito jajñe prathamaṃ svād yoner adhi jātavedāḥ /
MS, 1, 6, 2, 2.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
MS, 1, 6, 4, 53.0 ayajñiyo vai amedhya āhanasyāj jāyate //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 12, 4.0 tasyā dhātā cāryamā cājāyetām //
MS, 1, 6, 12, 7.0 tasyā mitraś ca varuṇaś cājāyetām //
MS, 1, 6, 12, 10.0 tasyā aṃśaś ca bhagaś cājāyetām //
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
MS, 1, 6, 12, 55.0 tasyā āyur ajāyata //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 8, 2, 29.0 yajjātaḥ paśūn avindata taj jātavedaso jātavedastvam //
MS, 1, 8, 3, 11.0 yatra vā etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīḥ //
MS, 1, 8, 3, 25.0 ā hāsya vīro jāyate //
MS, 1, 8, 4, 66.0 tāḥ punarṇavā ajāyanta //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 9, 1, 19.0 jajanad indram indriyāya //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 6, 16.0 indraṃ vāvāsyaitat saṃgrāme 'jījanat //
MS, 1, 9, 8, 48.0 āsya vīro jāyate //
MS, 1, 10, 5, 7.0 pra prajayā ca paśubhiś ca jāyate //
MS, 1, 10, 8, 38.0 sarvo vai puruṣaḥ sāhasro jāyate //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 8, 26.0 mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 12, 5.0 so 'pobdho 'jāyata //
MS, 2, 2, 4, 5.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 4, 17.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 4, 44.0 vāstor vai vāstvaṃ jātam //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 5, 1, 9.0 yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 11.0 tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta //
MS, 2, 5, 2, 13.0 pra prajayā ca paśubhiś ca jāyate //
MS, 2, 5, 4, 27.0 etasyā vā adhīndro 'jāyata //
MS, 2, 5, 4, 28.0 sa jāyamāna etaṃ yoniṃ niravartayat //
MS, 2, 5, 5, 31.1 yatra tū bhūmer jāyeta tat prajijñāseta /
MS, 2, 5, 5, 31.2 atra vā etasya jāyamānasyendriyaṃ vīryam apākrāmat //
MS, 2, 5, 5, 33.0 somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 7, 3, 11.1 janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 7, 9, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 7, 17, 5.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye /
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 7, 17, 10.5 ajo hy agner ajaniṣṭa śokāt /
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 11, 3, 6.0 jātaṃ ca me janiṣyamāṇaṃ ca me //
MS, 2, 11, 3, 6.0 jātaṃ ca me janiṣyamāṇaṃ ca me //
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 7, 10.8 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūrayaḥ /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 10, 7.1 pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca /
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
MS, 3, 11, 9, 8.1 kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 3, 16, 3, 3.2 sam uṣadbhir ajāyathāḥ //
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 15.4 tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 9.2 tasmād etad brahma nāma rūpam annaṃ ca jāyate //
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
MuṇḍU, 3, 2, 2.1 kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 17, 1.1 putre jāte varaṃ dadāti //
MānGS, 1, 18, 6.1 aṅgād aṅgāt sambhavasi hṛdayādadhi jāyase /
MānGS, 2, 18, 2.7 jātaṃ yaste jighāṃsati tam ito nāśayāmasi /
Nirukta
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
PB, 2, 7, 4.0 garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 6, 22.0 āsannaḥ pātraṃ janayanta devā iti jāyanta eva //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 11, 6, 5.0 anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 3, 1.0 uccā te jātam andhasa iti gāyatrī bhavati //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 7, 5.0 pavamāno ajījanad ity anurūpo bhavati //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 13.0 upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti //
PB, 12, 10, 14.0 tasmājjātaṃ putraṃ paśavo 'bhihiṅkurvanti //
PB, 12, 10, 15.0 tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 16, 3.0 jātasya kumārasyācchinnāyāṃ nāḍyāṃ medhājananāyuṣye karoti //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 7, 9.0 ajātalomnīṃ vipuṃsīṃ ṣaṇḍhaṃ ca nopahaset //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 1.6 jātasya kaṇṭhe 'vasajet /
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 8, 4.0 nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.10 yathā pra prajayā paśubhir mithunair janiṣyase //
TB, 1, 1, 4, 8.2 pra prajayā paśubhir mithunair jāyate /
TB, 1, 1, 5, 5.8 jātān eva bhrātṛvyān praṇudate /
TB, 1, 1, 5, 6.1 janiṣyamāṇān eva pratinudate /
TB, 1, 1, 9, 1.9 tasyai dhātā cāryamā cājāyetām /
TB, 1, 1, 9, 2.4 tasyai mitraś ca varuṇaś cājāyetām /
TB, 1, 1, 9, 2.9 tasyā aṃśaś ca bhagaś cājāyetām /
TB, 1, 1, 9, 3.4 tasyā indraś ca vivasvāṃś cājāyetām /
TB, 1, 2, 1, 4.3 tat puṣkarasyāyatanāddhi jātam /
TB, 1, 2, 1, 6.2 so 'yaṃ parṇaḥ somaparṇāddhi jātaḥ /
TB, 1, 2, 1, 8.4 aśvatthāddhavyavāhāddhi jātām /
TB, 1, 2, 1, 13.9 antarvatnī janyaṃ jātavedasam /
TB, 1, 2, 1, 15.10 iha siñca tapaso yaj janiṣyate //
TB, 1, 2, 1, 16.4 yato jāto arocathāḥ /
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
TB, 1, 2, 1, 19.6 pumāṃsaṃ jātam abhi saṃrabhantām /
TB, 1, 2, 1, 25.3 jātāṃ janiṣyamāṇāṃ ca /
TB, 1, 2, 1, 25.3 jātāṃ janiṣyamāṇāṃ ca /
TB, 2, 1, 1, 1.6 yāvantaḥ stokā avāpadyanta tāvatīr oṣadhayo 'jāyanta /
TB, 2, 1, 1, 1.7 tā jātāḥ pitaro viṣeṇālimpan //
TB, 2, 1, 1, 3.5 daśa mā rātrīr jātaṃ na dohan /
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
TB, 2, 1, 2, 5.5 jāyasveti /
TB, 2, 1, 2, 8.1 praiva tena jāyate /
TB, 2, 1, 2, 9.1 praiva jāyate /
TB, 2, 1, 5, 4.10 pra prajayā paśubhir mithunair jāyate //
TB, 2, 1, 6, 1.1 prajāpatir akāmayatātmanvan me jāyeteti /
TB, 2, 1, 6, 1.3 tasyātmanvad ajāyata /
TB, 2, 1, 6, 1.6 prajāpatir ahauṣīd ātmanvan me jāyeteti /
TB, 2, 1, 6, 1.7 tasya vayam ajaniṣmahi /
TB, 2, 1, 6, 1.8 jāyatāṃ na ātmanvad iti te 'juhavuḥ /
TB, 2, 1, 6, 2.2 teṣāṃ hutād ajāyata gaur eva /
TB, 2, 1, 6, 2.4 mama hutād ajani mameti /
TB, 2, 1, 6, 3.4 tasya hutād ajanīti /
TB, 2, 1, 6, 3.5 agner hutād ajanīti /
TB, 2, 1, 8, 3.10 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 3, 4.4 jāyasveti /
TB, 2, 2, 3, 5.6 jajanad indram indriyāya svāheti graheṇa juhoti /
TB, 2, 2, 3, 5.7 āsya vīro jāyate /
TB, 2, 2, 4, 4.1 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 9, 1.7 tasmāt tepānād dhūmo 'jāyata /
TB, 2, 2, 9, 1.9 tasmāt tepānād agnir ajāyata /
TB, 2, 2, 9, 2.1 tasmāt tepānāj jyotir ajāyata /
TB, 2, 2, 9, 2.3 tasmāt tepānād arcir ajāyata /
TB, 2, 2, 9, 2.5 tasmāt tepānān marīcayo 'jāyanta /
TB, 2, 2, 9, 2.7 tasmāt tepānād udārā ajāyanta /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 11, 2.1 tasya prayuktīndro 'jāyata /
TB, 2, 2, 11, 2.4 āsya vīro jāyate /
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.6 sa u śreyān bhavati jāyamānaḥ /
TB, 3, 8, 2, 1.6 adbhyo vā annaṃ jāyate /
TB, 3, 8, 2, 1.7 yad evādbhyo 'nnaṃ jāyate /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 57.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 15.1 sa praiva jāyate //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 7, 2, 31.1 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 62.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 7, 6, 64.1 brūyād yasya putro jātaḥ syāt //
TS, 1, 7, 6, 92.1 āsya prajāyāṃ vājī jāyate //
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 3.6 tato vā aprathata pṛthivy ajāyantauṣadhayaḥ /
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 8, 2.1 vā ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 2, 2, 4, 8.2 itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ /
TS, 2, 2, 5, 3.2 vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte /
TS, 2, 2, 5, 3.4 yasmiñ jāta etām iṣṭim nirvapati pūtaḥ //
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
TS, 2, 5, 2, 2.8 śatrur me 'janīti /
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
TS, 5, 1, 3, 23.1 alpo hy eṣa jāto mahān bhavati //
TS, 5, 1, 4, 6.1 so 'gnir jātaḥ prajāḥ śucārpayat //
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 5, 20.1 sujāto jyotiṣā saheti //
TS, 5, 1, 5, 32.1 sa jāto garbho asi rodasyor iti āha //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 1, 10, 13.1 yad rākṣoghnam bhavati agner eva tena jātād rakṣāṃsy apahanti //
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 1, 11, 10.1 tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
TS, 5, 2, 7, 1.1 brahma jajñānam iti rukmam upadadhāti //
TS, 5, 2, 7, 4.1 brahma jajñānam iti āha //
TS, 5, 2, 10, 17.1 pratīcīḥ prajā jāyante //
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 5, 3, 4, 10.1 jātāyaivāsmā annam apidadhāti //
TS, 5, 3, 4, 11.1 tasmāj jāto 'nnam atti //
TS, 5, 3, 4, 73.1 āsya mukhyo jāyate //
TS, 5, 3, 4, 75.1 āsyānnādo jāyate //
TS, 5, 3, 4, 78.1 āsyaujasvī jāyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 5, 2.1 jātān eva bhrātṛvyān praṇudate //
TS, 5, 3, 5, 3.1 sahasā jātān iti paścāt //
TS, 5, 3, 5, 4.1 janiṣyamāṇān eva pratinudate //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 4, 3, 2.0 sa etarhi jāto yarhi sarvaś citaḥ //
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ vā eṣa etarhi bhāgadheyam prepsati //
TS, 5, 5, 2, 42.0 tasmāt saṃvatsaram bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 44.0 pra tvam ajaniṣṭhāḥ //
TS, 5, 5, 2, 49.0 tasmāt tryaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 51.0 pra yūyam ajaniḍhvam //
TS, 5, 5, 2, 56.0 tasmāt ṣaḍaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 58.0 pra yūyam ajaniḍhvam //
TS, 5, 5, 2, 63.0 tasmād dvādaśāham bhāryaḥ praiva jāyate //
TS, 5, 5, 4, 13.0 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 6, 1, 3, 3.1 garbhāḥ prāvṛtā jāyante /
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.6 tasyā indra evājāyata /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 47.0 manojātā manoyujaḥ //
TS, 6, 1, 7, 3.0 brahmavādino vadanti kasmāt satyād anasthikena prajāḥ pravīyante 'sthanvatīr jāyanta iti //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 7, 31.0 tasmācchiṣṭāḥ prajā jāyante //
TS, 6, 1, 9, 42.0 yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran //
TS, 6, 1, 9, 44.0 tasmād vibhaktā jāyante //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 12.0 atho praiva jāyate prajayā paśubhiḥ //
TS, 6, 3, 1, 5.1 jāyante /
TS, 6, 3, 5, 3.11 jātāyānubrūhi //
TS, 6, 3, 5, 4.11 jātāyaivāsmā annam apidadhāti /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 4, 10, 32.0 tasmāt parācīḥ prajāḥ pravīyante pratīcīr jāyante //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
TS, 6, 4, 11, 28.0 tasmād vatsaṃ jātaṃ gaur abhijighrati //
TS, 6, 5, 2, 6.0 vaiśvānaram ṛtāya jātam agnim ity āha //
TS, 6, 5, 6, 5.0 tasyai catvāra ādityā ajāyanta //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 6, 10.0 tasyai vyṛddham āṇḍam ajāyata //
TS, 6, 5, 6, 15.0 yo 'to jāyātā asmākaṃ sa eko 'sat //
TS, 6, 5, 6, 17.0 tato vivasvān ādityo 'jāyata //
TS, 6, 5, 6, 27.0 yad uccheṣaṇād ajāyanta tasmād uccheṣaṇād gṛhyate //
TS, 6, 5, 10, 22.0 tasmāt striyaṃ jātām parāsyanty ut pumāṃsaṃ haranti //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 22.0 ya evaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 6, 4, 20.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet //
TS, 6, 6, 4, 21.0 stry evāsya jāyate //
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
TS, 6, 6, 4, 23.0 pumān evāsya jāyate //
Taittirīyopaniṣad
TU, 2, 2, 1.11 annādbhūtāni jāyante /
TU, 2, 2, 1.12 jātānyannena vardhante /
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 2, 1.3 annena jātāni jīvanti /
TU, 3, 3, 1.2 prāṇādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 3, 1.3 prāṇena jātāni jīvanti /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
TU, 3, 4, 1.3 manasā jātāni jīvanti /
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 5, 1.3 vijñānena jātāni jīvanti /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
TU, 3, 6, 1.3 ānandena jātāni jīvanti /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 3, 2, 2.6 jajanad indram indriyāya svāhā //
TĀ, 5, 1, 2.7 savyād dhanur ajāyata /
TĀ, 5, 10, 4.8 apāṃ vā etan madhyāj jyotir ajāyata /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 9, 12.0 pumān samāsu viṣamāsu strī jāyate //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
Vaitānasūtra
VaitS, 1, 1, 3.4 oṃ bhūr bhuvaḥ svar janad o3m ity ācāryāḥ //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 17.1 ahaṃ jajānety ājyabhāgau //
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
VaitS, 2, 1, 15.1 jātaṃ sujātaṃ jātavedasam iti //
VaitS, 2, 1, 15.1 jātaṃ sujātaṃ jātavedasam iti //
VaitS, 2, 2, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
VaitS, 2, 2, 1.3 yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena /
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 3, 8, 17.2 stotrānumantraṇāj janad iti manasā //
VaitS, 5, 1, 33.1 brahma jajñānam iti rukmaṃ nidhīyamānam //
VaitS, 5, 2, 6.1 agne jātān iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ //
VaitS, 5, 3, 15.2 vanaspatiyāgād abhiṣicyamānam oṃ bhūr bhuvaḥ svar janad om iti vācayati //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti //
VasDhS, 3, 18.1 svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya vā jāyate kule //
VasDhS, 10, 3.2 hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca //
VasDhS, 10, 3.2 hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca //
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 11, 39.2 upāsate sutaṃ jātaṃ śakuntā iva pippalam //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 25, 6.1 nirodhāj jāyate vāyur vāyor agnir hi jāyate /
VasDhS, 25, 6.1 nirodhāj jāyate vāyur vāyor agnir hi jāyate /
VasDhS, 25, 6.2 tāpenāpo 'tha jāyante tato 'ntaḥ śudhyate tribhiḥ //
VasDhS, 27, 2.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
VasDhS, 29, 17.2 pretya tṛptiṃ parāṃ prāpya somapo jāyate punaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 35.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
VSM, 8, 5.3 pumān putro jāyate vindate vasv adhā viśvāhārapa edhate gṛhe //
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 11, 27.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
VSM, 11, 40.1 sujāto jyotiṣā saha śarma varūtham āsadat svaḥ /
VSM, 11, 43.1 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu /
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 18.1 divas pari prathamaṃ jajñe agnir asmād dvitīyaṃ pari jātavedāḥ /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 36.2 garbhe san jāyase punaḥ //
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 12, 75.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugaṃ purā /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 13, 42.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ sarirasya madhye /
VSM, 13, 44.1 varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
Vārāhagṛhyasūtra
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 3, 8.0 putrasya jātadante yajetāgniṃ gavā paśunā vā //
VārGS, 8, 2.4 ahaṃ sūrya ivājani /
VārGS, 8, 2.8 ahaṃ sūrya ivājani /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 3.0 janad ity uparijananam //
VārGS, 16, 4.0 bṛhad iti jātaḥ pratiṣṭhitam //
VārGS, 16, 6.5 pumāṃsaṃ garbhaṃ jāyasva tvaṃ pumān anujāyatām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.5 aditer ahaṃ devayajyayā pra prajayā paśubhir janiṣīya /
VārŚS, 1, 1, 3, 6.7 dyāvāpṛthivyor ahaṃ devayajyayā pra janiṣīya prajayā paśubhiḥ /
VārŚS, 1, 4, 1, 18.2 jātavedo bhuvanasya reta iha siñca tapaso yaj janiṣyate /
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 2, 15.1 jāte varaṃ dadāti //
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
VārŚS, 1, 4, 2, 16.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhisaṃrabhantām /
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
VārŚS, 1, 6, 4, 11.1 agnaye jātāyeti jāte //
VārŚS, 1, 6, 4, 11.1 agnaye jātāyeti jāte //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 1, 27.1 sajāto garbha iti harati //
VārŚS, 2, 1, 2, 21.1 jātam avadadhyād ity āmnātāni kāmyāni //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 1, 6, 12.0 adhastān nābhipuṣkaraparṇe rukmaṃ brahma jajñānam iti paścāt pāśam adhastān nirbādhaṃ sādayati //
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 16.1 agne devaṃ ihāvaha jajñāno vṛktabarhiṣe /
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
VārŚS, 3, 2, 5, 20.8 sadyo jajñāno niriṇāti śatrūn anu yaṃ viśve madanty ūmāḥ /
VārŚS, 3, 3, 4, 12.1 sadyo jātaṃ visṛjati //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 16, 8.0 prathame 'hani kriyamāṇe strīprāyam apatye jāyate //
Āpastambagṛhyasūtra
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 2.2 putrasya nāma gṛhṇāti tām āśiṣam āśāse tantava ity ajātasya /
ĀpŚS, 6, 19, 2.3 amuṣmā iti jātasya //
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 13, 4.0 yadi mathyamāno na jāyeta rākṣoghnīr anubrūyāt //
ĀpŚS, 7, 13, 5.1 jātāyānubrūhīti jāte saṃpreṣyati /
ĀpŚS, 7, 13, 5.1 jātāyānubrūhīti jāte saṃpreṣyati /
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 3, 9.0 sa jāto garbho asīti harati //
ĀpŚS, 16, 9, 10.1 jāta ukhye 'nugamayaty āhavanīyam //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 15, 7.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 18, 7.1 brahma jajñānam ity eṣā //
ĀpŚS, 16, 19, 11.1 yā jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 35, 5.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ĀpŚS, 19, 27, 22.1 aindrābārhaspatyaṃ caruṃ nirvaped rājanye jāte //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 8, 11.1 saṃvatsaraṃ vaika ṛṣir jāyata iti //
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 9.1 pravāsād etya putrasya śiraḥ parigṛhya japaty aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 4, 24.0 adantajāte //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 7, 2, 1.0 caturviṃśe hotā ajaniṣṭety ājyam //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
ĀśvŚS, 9, 9, 7.2 bṛhaspatiḥ prathamaṃ jāyamāno bṛhaspatiḥ samajayad vasūni /
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 16.3 tasyābhaye 'nāṣṭre nivāte 'gnir ajāyata /
ŚBM, 2, 1, 4, 16.7 tasyābhaye 'nāṣṭre nivāte 'gnir jāyate //
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 10.2 yadā vai jāyate 'tha prāṇaḥ /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 2, 15.1 tad yatrainam ado manthanti taj jātam abhiprāṇiti /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 7.1 sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.1 sa ha saṃvatsare jāyamāna īkṣāṃcakre /
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 4, 6, 7, 11.2 tasmān mithunād indro jātaḥ /
ŚBM, 4, 6, 7, 11.3 tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ /
ŚBM, 4, 6, 7, 12.2 tasmān mithunāc candramā jātaḥ /
ŚBM, 4, 6, 7, 12.3 annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ /
ŚBM, 4, 6, 8, 10.3 te jātaṃ jātam evānupraharanti gṛhapater gārhapatye /
ŚBM, 4, 6, 8, 10.3 te jātaṃ jātam evānupraharanti gṛhapater gārhapatye /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 15.2 ya ito 'gnir janiṣyate sa naḥ saha /
ŚBM, 4, 6, 9, 16.8 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.15 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 7, 2, 7.2 yādṛg vai yonau reto vikriyate tādṛg jāyate /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 10.5 tān eṣa jāta āpūrayati /
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.3 tad asmai jātāyāyuṣyaṃ karoti /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 8, 2, 3.5 adbhyo hīdaṃ sarvaṃ jāyate /
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 3, 6.3 na vai jātaṃ garbhaṃ yonir anuvardhate /
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.6 vāyor evādhi punar jāyante /
ŚBM, 10, 3, 5, 6.2 annena hi jāyate /
ŚBM, 10, 3, 5, 11.3 śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante /
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 10.3 tasmād u teṣu vīryavāñ jāyate /
ŚBM, 10, 6, 5, 1.6 tasyārcata āpo 'jāyanta /
ŚBM, 10, 6, 5, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
ŚBM, 10, 6, 5, 4.7 taṃ jātam abhivyādadāt /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 5.0 āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 6.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ŚāṅkhGS, 1, 19, 7.2 teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 10.0 sa jāyamāna upajāyamāno dvādaśatrayodaśopamāsaḥ //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 8, 4.1 athājātaputrasya /
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 4, 1.2 tataḥ kṣatraṃ balam ojaś ca jātaṃ tad asmai devā abhisaṃnamantām //
ŚāṅkhĀ, 12, 4, 4.1 alardo nāma jāto 'si purā sūryāt puroṣasaḥ /
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
Ṛgveda
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 5, 6.1 tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ /
ṚV, 1, 6, 3.2 sam uṣadbhir ajāyathāḥ //
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 12, 3.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ṚV, 1, 23, 4.2 jajñānā pūtadakṣasā //
ṚV, 1, 23, 12.1 haskārād vidyutas pary ato jātā avantu naḥ /
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 31, 11.2 iḍām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate //
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 37, 2.2 ajāyanta svabhānavaḥ //
ṚV, 1, 45, 1.2 yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 60, 3.1 taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ /
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 65, 4.1 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 74, 3.1 uta bruvantu jantava ud agnir vṛtrahājani /
ṚV, 1, 74, 5.2 janā āhuḥ subarhiṣam //
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 89, 10.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 96, 1.1 sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 97, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 113, 1.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 123, 9.1 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 145, 4.1 upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ /
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 1, 162, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt /
ṚV, 1, 164, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 181, 4.1 iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 1, 190, 8.1 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ /
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 2, 5, 4.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ṚV, 2, 6, 2.2 enā sūktena sujāta //
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 13, 7.2 yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ //
ṚV, 2, 18, 2.2 anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 33, 1.2 abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ //
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 1, 4.1 avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā /
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 1, 13.1 apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam /
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 5, 8.1 sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena /
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 10, 6.1 agniṃ vardhantu no giro yato jāyata ukthyaḥ /
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 29, 3.1 uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 29, 13.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante //
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 31, 3.1 agnir jajñe juhvā rejamāno mahas putrāṁ aruṣasya prayakṣe /
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 39, 3.2 vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā //
ṚV, 3, 44, 4.1 jajñāno harito vṛṣā viśvam ā bhāti rocanam /
ṚV, 3, 48, 1.1 sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya /
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 3, 55, 19.1 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna /
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 1, 11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau /
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 7, 10.1 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 18, 5.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 36, 5.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ /
ṚV, 4, 40, 2.2 satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat //
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 2, 4.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 5, 15, 3.2 sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ //
ṚV, 5, 19, 1.1 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 35, 3.2 vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ //
ṚV, 5, 35, 4.1 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 5, 59, 6.2 sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana //
ṚV, 5, 61, 14.2 ṛtajātā arepasaḥ //
ṚV, 5, 73, 4.2 nānā jātāv arepasā sam asme bandhum eyathuḥ //
ṚV, 5, 79, 1.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 5.2 pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte //
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 83, 10.2 ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām //
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 15, 18.1 janiṣvā devavītaye sarvatātā svastaye /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 38, 5.1 evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 45, 16.2 patir jajñe vṛṣakratuḥ //
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 48, 22.1 sakṛddha dyaur ajāyata sakṛd bhūmir ajāyata /
ṚV, 6, 48, 22.1 sakṛddha dyaur ajāyata sakṛd bhūmir ajāyata /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 52, 4.1 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ /
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 6, 70, 3.2 pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā //
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 8, 6.1 idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ /
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 15, 4.1 navaṃ nu stomam agnaye divaḥ śyenāya jījanam /
ṚV, 7, 20, 1.1 ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan /
ṚV, 7, 20, 5.1 vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva /
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 28, 3.2 mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat //
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 33, 12.2 yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ //
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 36, 3.2 maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan //
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 66, 1.2 namasvān tuvijātayoḥ //
ṚV, 7, 66, 13.1 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ /
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 7, 79, 3.1 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi /
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 93, 1.1 śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām /
ṚV, 7, 94, 1.2 abhrād vṛṣṭir ivājani //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 8, 2, 21.2 triṣu jātasya manāṃsi //
ṚV, 8, 6, 10.2 ahaṃ sūrya ivājani //
ṚV, 8, 6, 28.2 dhiyā vipro ajāyata //
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 12, 14.1 uta svarāje aditi stomam indrāya jījanat /
ṚV, 8, 15, 10.1 tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe /
ṚV, 8, 24, 15.1 nahy aṅga purā cana jajñe vīrataras tvat /
ṚV, 8, 25, 2.2 sanāt sujātā tanayā dhṛtavratā //
ṚV, 8, 25, 3.2 mahī jajānāditir ṛtāvarī //
ṚV, 8, 27, 16.2 pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate //
ṚV, 8, 43, 2.2 agne janāmi suṣṭutim //
ṚV, 8, 43, 9.2 garbhe sañ jāyase punaḥ //
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 70, 4.2 saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ //
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 74, 7.2 mandra sujāta sukrato 'mūra dasmātithe //
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 77, 8.2 sadyo jāta ṛbhuṣṭhira //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 89, 5.1 yaj jāyathā apūrvya maghavan vṛtrahatyāya /
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 93, 15.2 ajātaśatrur astṛtaḥ //
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 8, 99, 3.2 vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima //
ṚV, 8, 99, 3.2 vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima //
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 23, 2.2 ruce jananta sūryam //
ṚV, 9, 29, 2.2 jyotir jajñānam ukthyam //
ṚV, 9, 42, 4.2 krandan devāṁ ajījanat //
ṚV, 9, 47, 3.2 ukthaṃ yad asya jāyate //
ṚV, 9, 59, 4.1 pavamāna svar vido jāyamāno 'bhavo mahān /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 61, 16.1 pavamāno ajījanad divaś citraṃ na tanyatum /
ṚV, 9, 62, 15.1 girā jāta iha stuta indur indrāya dhīyate /
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 96, 10.1 sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau /
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 98, 9.1 sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī /
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 7.2 vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi //
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 9, 102, 6.1 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan /
ṚV, 9, 106, 1.2 śruṣṭī jātāsa indavaḥ svarvidaḥ //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 12.1 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ /
ṚV, 9, 109, 8.1 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit //
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 9, 110, 3.1 ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ /
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 9, 110, 8.2 indram abhi jāyamānaṃ sam asvaran //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 10, 1, 1.2 agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ //
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 4, 5.1 kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ /
ṚV, 10, 5, 3.1 ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī /
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 7, 5.2 bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta //
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 17, 6.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
ṚV, 10, 20, 9.2 hiraṇyarūpaṃ janitā jajāna //
ṚV, 10, 21, 5.1 agnir jāto atharvaṇā vidad viśvāni kāvyā /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 1.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 45, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ /
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 45, 6.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 55, 7.2 ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ //
ṚV, 10, 61, 9.2 sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut //
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
ṚV, 10, 62, 5.2 te aṅgirasaḥ sūnavas te agneḥ pari jajñire //
ṚV, 10, 62, 6.1 ye agneḥ pari jajñire virūpāso divas pari /
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 13.1 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari /
ṚV, 10, 63, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 71, 11.2 brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ //
ṚV, 10, 72, 2.2 devānām pūrvye yuge 'sataḥ sad ajāyata //
ṚV, 10, 72, 3.1 devānāṃ yuge prathame 'sataḥ sad ajāyata /
ṚV, 10, 72, 3.2 tad āśā anv ajāyanta tad uttānapadas pari //
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
ṚV, 10, 72, 4.2 aditer dakṣo ajāyata dakṣād v aditiḥ pari //
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa yā duhitā tava /
ṚV, 10, 72, 5.2 tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ //
ṚV, 10, 72, 8.1 aṣṭau putrāso aditer ye jātās tanvas pari /
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 79, 7.2 cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ //
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 88, 2.1 gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau /
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 90, 5.2 sa jāto aty aricyata paścād bhūmim atho puraḥ //
ṚV, 10, 90, 7.1 taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 90, 9.2 chandāṃsi jajñire tasmād yajus tasmād ajāyata //
ṚV, 10, 90, 9.2 chandāṃsi jajñire tasmād yajus tasmād ajāyata //
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 90, 10.2 gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ //
ṚV, 10, 90, 10.2 gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ //
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 95, 11.1 jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ /
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 97, 1.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 99, 7.2 sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 120, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 123, 7.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi //
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 153, 1.1 īṅkhayantīr apasyuva indraṃ jātam upāsate /
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 162, 3.2 jātaṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 163, 6.1 aṅgād aṅgāl lomno lomno jātam parvaṇi parvaṇi /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
ṚV, 10, 180, 3.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //
ṚV, 10, 183, 2.2 upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme //
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
ṚV, 10, 190, 1.2 tato rātry ajāyata tataḥ samudro arṇavaḥ //
ṚV, 10, 190, 2.1 samudrād arṇavād adhi saṃvatsaro ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 2, 1, 3.1 garuᄆasya jātamātreṇa trayo lokāḥ prakampitāḥ /
ṚVKh, 2, 1, 9.1 yo jaratkāruṇā jāto jaratkanyām mahāyaśāḥ /
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 10, 1.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ṚVKh, 2, 10, 2.2 anūnaḥ pūrṇo jāyatām anandhośroṇopiśācadhītaḥ //
ṚVKh, 2, 10, 3.1 pumāṃs te putro jāyatāṃ pumān anujāyatām /
ṚVKh, 2, 10, 4.2 tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 2, 14, 4.2 yamunahrade ha so jāto3 yo nārāyaṇavāhanaḥ //
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 9, 1.3 tvaṃ ha tyat saptabhyo jāyamānaḥ //
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 15, 27.2 hṛdya ṛṣir ajāyata de... //
ṚVKh, 3, 21, 1.2 tāṃ gūhata tamasāpavratena yathāmīṣām anyo anyaṃ na janāt //
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 10, 1.2 idaṃ dhenur aduhaj jāyamānā svarvidam abhyanūṣata vrāḥ //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
ṢB, 1, 7, 2.3 kathaṃ nu teṣāṃ śarkarā akṣasu jāyeran yās tvaṃ vidyā iti /
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
ṢB, 2, 1, 1.5 tasmāt puruṣaḥ pracchanno māṃsena tvacā lomnā jāyate //
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 3.2 jātam evainam annādyāya parivṛṇakti /
ṢB, 2, 2, 12.2 caturdhā vā idaṃ puruṣo vīryāya vikṛto jāyate /
ṢB, 2, 2, 14.2 retaso hy adhi saj jāyate //
Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 17, 31.1 navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati //
ArthaŚ, 1, 19, 29.2 kṛcchrasādhyam atikrāntam asādhyaṃ vāpi jāyate //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
ArthaŚ, 2, 6, 17.1 vartamānaḥ paryuṣito 'nyajātaścāyaḥ //
ArthaŚ, 2, 6, 20.1 naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 18.1 dhātusamutthaṃ tajjātakarmānteṣu prayojayet //
ArthaŚ, 2, 15, 1.1 koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet //
ArthaŚ, 2, 15, 9.1 naṣṭaprasmṛtādir anyajātaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 12, 16.1 avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt //
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād vā //
ArthaŚ, 14, 3, 65.1 jātānāṃ puṣyeṇaiva gṛhītvā rajjukāṃ vartayet //
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 3.4 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 3.9 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 3.29 jāto me syān nāvajātaḥ /
AvŚat, 3, 3.39 dārako jātaḥ /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 2.6 dārako jāto abhirūpo darśanīyaḥ prāsādikaḥ //
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 6, 4.5 taṃ dṛṣṭvā bhūyo 'pi putrasya cintā jātā /
AvŚat, 6, 4.6 bhūyo 'pi cintayā mānasī vyathā jātā /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 16, 3.7 dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
AvŚat, 21, 2.8 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 21, 2.11 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 21, 2.13 tasya codyāne mahāpadmini tatra padmam atipramāṇaṃ jātam /
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
Aṣṭasāhasrikā
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.2 mameyametannidānā pṛcchā jātā /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 11, 1.5 tad api ca pratibhānaṃ jāyamānameva vikṣepsyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā //
Aṣṭādhyāyī, 4, 3, 25.0 tatra jātaḥ //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
BCar, 3, 43.2 asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām //
BCar, 4, 76.2 jagāma yamunātīre jātarāgaḥ parāśaraḥ //
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 4, 95.1 vañcayanti ca yadyevaṃ jātarāgāḥ parasparam /
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 5, 69.1 hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 9, 2.1 tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 12, 22.1 jāyate jīryate caiva bādhyate mriyate ca yat /
BCar, 13, 10.2 jātasya rājarṣikule viśāle bhaikṣākam aślāghyamidaṃ prapattum //
Carakasaṃhitā
Ca, Sū., 5, 81.1 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate /
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 91.1 jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ /
Ca, Sū., 7, 3.1 na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ /
Ca, Sū., 7, 5.1 etān dhārayato jātān vegān rogā bhavanti ye /
Ca, Sū., 7, 24.2 jāyante tatra viśrāmo vātaghnyaśca kriyā hitāḥ //
Ca, Sū., 7, 33.2 ativyāyāmataḥ kāso jvaraśchardiśca jāyate /
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Sū., 7, 49.1 rogāstathā na jāyante prakṛtistheṣu dhātuṣu /
Ca, Sū., 11, 22.2 dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 58.2 sa jātamūlo muṣṇāti balamāyuśca durmateḥ //
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 76.2 śūlamāmapradoṣāśca jāyante snehavibhramāt //
Ca, Sū., 16, 18.2 balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate //
Ca, Sū., 16, 26.2 jāyante'mārgavihite teṣāṃ siddhiṣu sādhanam //
Ca, Sū., 16, 27.1 jāyante hetuvaiṣamyād viṣamā dehadhātavaḥ /
Ca, Sū., 16, 34.1 yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ /
Ca, Sū., 16, 36.2 viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ //
Ca, Sū., 17, 11.2 tataḥ śirasi jāyante rogā vividhalakṣaṇāḥ //
Ca, Sū., 17, 23.2 dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate //
Ca, Sū., 17, 28.2 janayanti śirorogaṃ jātā bībhatsalakṣaṇam //
Ca, Sū., 17, 38.2 marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca //
Ca, Sū., 17, 39.2 chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Sū., 17, 82.1 upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ /
Ca, Sū., 17, 104.2 vinā pramehamapyetā jāyante duṣṭamedasaḥ /
Ca, Sū., 17, 105.2 jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca, Sū., 17, 107.2 jāyante yasya piḍakāḥ sa pramehī na jīvati //
Ca, Sū., 17, 118.2 tenaiva rogā jāyante tena caivoparudhyate //
Ca, Sū., 18, 19.2 āśu saṃjanayecchothaṃ jāyate 'syopajihvikā //
Ca, Sū., 18, 21.2 śanaiḥ saṃjanayecchophaṃ galagaṇḍo 'sya jāyate //
Ca, Sū., 18, 22.2 āśu saṃjanayecchophaṃ jāyate 'sya galagrahaḥ //
Ca, Sū., 18, 23.2 śophaṃ sarāgam janayedvisarpastasya jāyate //
Ca, Sū., 18, 24.2 śothaṃ sarāgaṃ janayet piḍakā tasya jāyate //
Ca, Sū., 18, 25.2 tilakā piplavo vyaṅgā nīlikā tasya jāyate //
Ca, Sū., 18, 26.2 śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate //
Ca, Sū., 18, 31.2 śothaṃ saṃjanayet kukṣāvudaraṃ tasya jāyate //
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 22, 35.1 svede jāte rucau caiva kṣutpipāsāsahodaye /
Ca, Sū., 23, 29.2 ūrdhvavātādayaḥ sarve jāyante te 'patarpaṇāt //
Ca, Sū., 24, 3.1 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām /
Ca, Sū., 24, 26.2 pratihatyāvatiṣṭhante jāyante vyādhayastadā //
Ca, Sū., 24, 33.2 jāyate śāmyati kṣipraṃ mado madyamadākṛtiḥ //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Sū., 28, 19.1 na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca, Sū., 28, 34.1 ajātānāmanutpattau jātānāṃ vinivṛttaye /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 5, 15.2 vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 7, 10.2 tatra bāhyamalajātān malajān saṃcakṣmahe /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 6.2 svatantraś ced aniṣṭāsu kathaṃ yoniṣu jāyate //
Ca, Śār., 1, 23.1 jāyate viṣaye tatra yā buddhirniścayātmikā /
Ca, Śār., 1, 66.1 jāyate buddhir avyaktād buddhyāhamiti manyate /
Ca, Śār., 1, 67.1 tataḥ sampūrṇasarvāṅgo jāto'bhyudita ucyate /
Ca, Śār., 1, 93.2 hetubhiḥ sadṛśā nityaṃ jāyante dehadhātavaḥ //
Ca, Śār., 2, 5.1 sampūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam /
Ca, Śār., 3, 4.5 na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 1, 21.2 āturasyāśu jāyante mukhe prāṇān mumukṣataḥ //
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 16.1 viyonir viduro gandho yasya gātreṣu jāyate /
Ca, Indr., 3, 6.4 tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 5, 13.1 latā kaṇṭakinī yasya dāruṇā hṛdi jāyate /
Ca, Indr., 5, 15.2 padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ //
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Ca, Indr., 6, 6.2 jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet //
Ca, Indr., 6, 18.2 durbalasya viśeṣeṇa narasyāntāya jāyate //
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Indr., 12, 55.1 nakheṣu jāyate puṣpaṃ paṅko danteṣu jāyate /
Ca, Indr., 12, 55.1 nakheṣu jāyate puṣpaṃ paṅko danteṣu jāyate /
Ca, Indr., 12, 55.2 jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani //
Ca, Cik., 1, 24.1 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Ca, Cik., 3, 50.2 hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ //
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 5, 48.2 śītalairgurubhiḥ snigdhairgulme jāte kaphātmake //
Ca, Si., 12, 39.1 akhaṇḍārthaṃ dṛḍhabalo jātaḥ pañcanade pure /
Ca, Cik., 1, 4, 29.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Ca, Cik., 2, 4, 3.1 pumān yathā jātabalo yāvadicchaṃ striyo vrajet /
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Garbhopaniṣat
GarbhOp, 1, 3.2 yathā devadattasya dravyādiviṣayā jāyante /
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 19.2 śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 48.4 evaṃpramāṇaḥ tadyathāpi nāma ṣaṇmāsajāto dāraka uccaistvena /
LalVis, 6, 48.5 tasya khalu punaḥ kūṭāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 1.27 sujātajātaśabdāśca śrūyante sma /
LalVis, 7, 1.27 sujātajātaśabdāśca śrūyante sma /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 31.1 atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.5 atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta /
LalVis, 7, 86.3 sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 11, 2.3 te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta //
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 1, 1, 31.1 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ /
MBh, 1, 1, 57.1 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim /
MBh, 1, 1, 70.6 jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ /
MBh, 1, 1, 70.7 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 1, 89.2 īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata //
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 2, 233.7 vasudevakule jāto nandagopakule dhṛtaḥ /
MBh, 1, 2, 237.1 itihāsottamād asmājjāyante kavibuddhayaḥ /
MBh, 1, 3, 15.2 bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ /
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 5, 6.25 jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ /
MBh, 1, 5, 8.1 ruror api suto jajñe śunako vedapāragaḥ /
MBh, 1, 5, 16.3 jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām /
MBh, 1, 6, 8.1 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān /
MBh, 1, 8, 2.5 jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ //
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 13, 37.2 āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ //
MBh, 1, 14, 22.1 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ /
MBh, 1, 14, 22.2 sa jātamātro vinatāṃ parityajya kham āviśat //
MBh, 1, 15, 2.2 mathyamāne 'mṛte jātam aśvaratnam anuttamam //
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 15, 4.4 yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ //
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 16, 27.3 etasminnantare jātaṃ vāsuker mukhaniḥsravāt /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 35.5 tato jajñe mahābhāga caturdanto mahāgajaḥ //
MBh, 1, 16, 36.22 teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ /
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 20, 8.4 jātaḥ paramatejasvī vinatānandavardhanaḥ /
MBh, 1, 20, 15.27 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate /
MBh, 1, 25, 3.7 niṣādī śobhanā cātra bhāryā jātā khagottama /
MBh, 1, 27, 11.1 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ /
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 31, 5.1 śeṣaḥ prathamato jāto vāsukistadanantaram /
MBh, 1, 32, 1.2 jātā vai bhujagāstāta vīryavanto durāsadāḥ /
MBh, 1, 33, 5.2 śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ //
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 37, 26.3 arājake janapade doṣā jāyanti vai sadā /
MBh, 1, 41, 21.5 kṣālanastāta jāyante sarva eva hi mānavāḥ /
MBh, 1, 45, 13.1 parikṣīṇeṣu kuruṣu uttarāyām ajāyata /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 49, 13.3 tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati //
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 52, 7.1 takṣakasya kule jātān pravakṣyāmi nibodha tān /
MBh, 1, 52, 13.1 dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham /
MBh, 1, 54, 3.1 jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat /
MBh, 1, 54, 6.1 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat /
MBh, 1, 55, 18.3 prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ //
MBh, 1, 56, 2.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 57, 57.60 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi /
MBh, 1, 57, 68.23 apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm /
MBh, 1, 57, 68.32 yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ /
MBh, 1, 57, 69.3 jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 57, 69.20 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam /
MBh, 1, 57, 69.21 jāyate ca sutastadvat puruṣastrīsamāgame /
MBh, 1, 57, 69.23 śūdrayonyāṃ ca jāyante munayo vedapāragāḥ /
MBh, 1, 57, 69.27 skandaḥ skannena śuklena jātaḥ śaravaṇe purā /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 80.2 tasmāt tvaṃ kilbiṣād asmācchūdrayonau janiṣyasi //
MBh, 1, 57, 81.1 tena śāpena dharmo 'pi śūdrayonāvajāyata /
MBh, 1, 57, 82.1 saṃjayo munikalpastu jajñe sūto gavalgaṇāt /
MBh, 1, 57, 82.2 sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ /
MBh, 1, 57, 88.5 satyakāddhṛdikāccaiva jajñāte 'straviśāradau /
MBh, 1, 57, 90.1 gautamān mithunaṃ jajñe śarastambāccharadvataḥ /
MBh, 1, 57, 90.3 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ /
MBh, 1, 57, 92.1 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā /
MBh, 1, 57, 93.2 tasya prajā dharmahantrī jajñe devaprakopanāt //
MBh, 1, 57, 94.2 duryodhanasya mātā ca jajñāte 'rthavidāvubhau //
MBh, 1, 57, 95.1 kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 57, 95.4 viduraḥ śūdrayonau tu jajñe dvaipāyanād api //
MBh, 1, 57, 96.1 pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak /
MBh, 1, 57, 97.1 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ /
MBh, 1, 57, 98.1 jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau /
MBh, 1, 57, 99.1 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 57, 101.1 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire /
MBh, 1, 57, 103.2 hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ //
MBh, 1, 57, 104.1 śikhaṇḍī drupadājjajñe kanyā putratvam āgatā /
MBh, 1, 58, 8.5 jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 58, 27.2 jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho //
MBh, 1, 58, 29.1 jātair iha mahīpāla jāyamānaiśca tair mahī /
MBh, 1, 58, 29.1 jātair iha mahīpāla jāyamānaiśca tair mahī /
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 59, 4.2 jajñire rājaśārdūla yathākāmaṃ divaukasaḥ //
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 10.1 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ /
MBh, 1, 60, 21.1 somasya tu suto varcā varcasvī yena jāyate /
MBh, 1, 60, 27.1 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ /
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 60, 61.1 tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam /
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 60, 66.2 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ /
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 61, 6.2 sa śalya iti vikhyāto jajñe vāhlīkapuṃgavaḥ //
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 24.2 suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ //
MBh, 1, 61, 27.1 nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata /
MBh, 1, 61, 28.4 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 61, 48.2 niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 53.6 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 61.2 jātaḥ purā mahārāja mahākīrtir mahābalaḥ /
MBh, 1, 61, 62.2 sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ //
MBh, 1, 61, 66.2 ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ //
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 75.2 jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam //
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 61, 78.7 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ //
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 61, 82.1 paulastyā bhrātaraḥ sarve jajñire manujeṣviha /
MBh, 1, 61, 88.3 bhīmasenād rākṣasendro guhyakebhyastvajāyata /
MBh, 1, 61, 88.12 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā /
MBh, 1, 61, 88.21 tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 61, 88.28 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 61, 92.2 jajñire vasudevasya kule kulavivardhanāḥ //
MBh, 1, 61, 93.2 tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca //
MBh, 1, 61, 98.2 kuntī mādrī ca jajñāte matistu subalātmajā //
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 65, 19.3 putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa /
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 66, 9.1 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu /
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 67, 16.3 mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram //
MBh, 1, 68, 2.3 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha /
MBh, 1, 68, 11.22 vane jātā vivṛddhā ca na ca jānāti kiṃcana /
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 68, 51.5 ṛṣibhyo ṛṣayaḥ keciccaṇḍālīṣvapi jajñire //
MBh, 1, 68, 54.5 malayāccandanaṃ jātam atiśītaṃ vadanti vai /
MBh, 1, 68, 68.2 divaḥ samprāpya jagatīṃ viśvāmitrād ajījanat /
MBh, 1, 68, 72.2 na putram abhijānāmi tvayi jātaṃ śakuntale /
MBh, 1, 68, 79.2 yadṛcchayā kāmarāgājjātā menakayā hyasi //
MBh, 1, 69, 19.2 trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn //
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 69, 30.3 patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ /
MBh, 1, 69, 43.6 mama putro vane jātastava śokapraṇāśanaḥ /
MBh, 1, 70, 4.1 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ /
MBh, 1, 70, 10.1 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ /
MBh, 1, 70, 10.2 mārtaṇḍaśca yamasyāpi putro rājann ajāyata //
MBh, 1, 70, 11.1 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ /
MBh, 1, 70, 11.2 yamaścāpi suto jajñe khyātastasyānujaḥ prabhuḥ /
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 70, 22.1 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ /
MBh, 1, 70, 31.2 devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire //
MBh, 1, 70, 32.1 devayānyām ajāyetāṃ yadusturvasur eva ca /
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 78, 1.11 śrutvā kumāraṃ jātaṃ tu devayānī śucismitā /
MBh, 1, 78, 10.2 druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 80, 20.4 tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ /
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 85, 15.1 sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ /
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 89, 5.2 pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt //
MBh, 1, 89, 7.6 yavīyān sunvataḥ putro rathaṃtaryām ajāyata /
MBh, 1, 89, 8.2 yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 89, 16.1 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ /
MBh, 1, 89, 16.2 duḥṣantāllakṣmaṇāyāṃ tu jajñe vai janamejayaḥ /
MBh, 1, 89, 17.1 bharatas tisṛṣu strīṣu nava putrān ajījanat /
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 89, 52.1 pratīpasya trayaḥ putrā jajñire bharatarṣabha /
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 89, 55.2 jātā manor anvavāye ailavaṃśavivardhanāḥ /
MBh, 1, 90, 10.2 tasyām asya jajñe janamejayo nāma /
MBh, 1, 90, 11.2 tasyām asya jajñe prācinvān /
MBh, 1, 90, 12.2 tasyām asya jajñe saṃyātiḥ //
MBh, 1, 90, 13.2 tasyām asya jajñe ahaṃpātiḥ //
MBh, 1, 90, 14.2 tasyām asya jajñe sārvabhaumaḥ //
MBh, 1, 90, 15.2 tasyām asya jajñe jayatsenaḥ //
MBh, 1, 90, 16.2 tasyām asya jajñe arācīnaḥ //
MBh, 1, 90, 17.2 tasyām asya jajñe mahābhaumaḥ //
MBh, 1, 90, 18.2 tasyām asya jajñe ayutanāyī /
MBh, 1, 90, 19.2 tasyām asya jajñe akrodhanaḥ //
MBh, 1, 90, 20.2 tasyām asya jajñe devātithiḥ //
MBh, 1, 90, 21.2 tasyām asya jajñe ṛcaḥ //
MBh, 1, 90, 27.1 taṃsuṃ sarasvatī putraṃ matinārād ajījanat /
MBh, 1, 90, 29.2 tasyām asya jajñe bharataḥ /
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 91, 18.2 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi /
MBh, 1, 92, 18.2 śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ /
MBh, 1, 92, 18.3 tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 92, 52.2 vasavaste sutā jātā rājaṃllokasya kīrtaye /
MBh, 1, 92, 53.2 jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti //
MBh, 1, 92, 53.2 jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti //
MBh, 1, 93, 31.2 tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ //
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 95, 2.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata /
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 28.2 śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ //
MBh, 1, 98, 32.1 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata /
MBh, 1, 98, 33.1 jātāḥ paramadharmajñā vīryavanto mahābalāḥ /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 100, 21.3 tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ /
MBh, 1, 100, 21.4 tasya putrā maheṣvāsā janiṣyantīha pañca vai /
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 100, 27.1 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ /
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 100, 30.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 101, 1.3 kasya śāpācca brahmarṣe śūdrayonāvajāyata //
MBh, 1, 101, 27.3 dharmo vidurarūpeṇa śūdrayonāvajāyata //
MBh, 1, 102, 1.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 104, 12.3 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā /
MBh, 1, 104, 15.2 vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti //
MBh, 1, 107, 1.2 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya /
MBh, 1, 107, 3.2 kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 107, 12.1 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā /
MBh, 1, 107, 15.1 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham /
MBh, 1, 107, 16.2 iyaṃ ca me māṃsapeśī jātā putraśatāya vai //
MBh, 1, 107, 24.1 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ /
MBh, 1, 107, 24.4 yasminn ahani durdharṣo jajñe duryodhanastadā /
MBh, 1, 107, 24.5 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 25.1 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam /
MBh, 1, 107, 25.2 duryodhane jātamātre dikṣu sarvāsu bhārata /
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 107, 29.4 utthitāni sute jāte jyeṣṭhe te puruṣarṣabha /
MBh, 1, 107, 36.2 jajñe dhīmāṃstatastasyāṃ yuyutsuḥ karaṇo nṛpa //
MBh, 1, 107, 37.1 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 107, 37.14 kathaṃ tvidānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me /
MBh, 1, 109, 11.1 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata /
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 110, 2.2 satām api kule jātāḥ karmaṇā bata durgatim /
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 110, 4.2 kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat //
MBh, 1, 111, 12.1 ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi /
MBh, 1, 111, 28.4 paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate //
MBh, 1, 111, 29.2 sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ //
MBh, 1, 113, 10.23 tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ /
MBh, 1, 114, 5.2 jātamātre sute tasmin vāg uvācāśarīriṇī //
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 10.1 tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 10.3 jātamātre kumāre tu sarvalokasya pārthivāḥ /
MBh, 1, 114, 11.1 idam atyadbhutaṃ cāsījjātamātre vṛkodare /
MBh, 1, 114, 14.1 yasminn ahani bhīmastu jajñe bharatasattama /
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 114, 26.4 jāteṣu dhṛtarāṣṭrasya kumāreṣu mahātmasu //
MBh, 1, 114, 27.5 jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ //
MBh, 1, 114, 28.1 jātamātre kumāre tu vāg uvācāśarīriṇī /
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 115, 1.2 kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca /
MBh, 1, 115, 3.1 gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā /
MBh, 1, 115, 21.3 anusaṃvatsaraṃ jātā api te kurusattamāḥ /
MBh, 1, 115, 28.4 jātamātrān upādāya śataśṛṅganivāsinaḥ /
MBh, 1, 115, 28.55 ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ /
MBh, 1, 116, 30.20 adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān /
MBh, 1, 117, 3.1 sa jātamātrān putrāṃśca dārāṃśca bhavatām iha /
MBh, 1, 117, 21.2 sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ //
MBh, 1, 117, 23.1 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 117, 23.4 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 119, 38.61 nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ /
MBh, 1, 120, 2.3 putraḥ kila mahārāja jātaḥ saha śarair vibho //
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 120, 13.2 tasyātha mithunaṃ jajñe gautamasya śaradvataḥ /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 121, 7.1 agniṣṭujjātaḥ sa munistato bharatasattama /
MBh, 1, 121, 13.1 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ /
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 1, 127, 14.1 kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ /
MBh, 1, 127, 14.3 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye /
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 1, 127, 15.2 katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati /
MBh, 1, 131, 5.2 gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa //
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 24.2 jātasnehasya cārtheṣu viprayoge mahattaram /
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 146, 32.1 jātaputrā ca vṛddhā ca priyakāmā ca te sadā /
MBh, 1, 150, 17.1 jātamātraḥ purā caiṣa mamāṅkāt patito girau /
MBh, 1, 155, 3.1 jātān putrān sa nirvedād dhig bandhūn iti cābravīt /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 155, 44.1 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī /
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 157, 14.1 drupadasya kule jātā kanyā sā devarūpiṇī /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 157, 16.24 eṣa mṛtyuśca śiṣyaśca bhāradvājasya jāyate /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 164, 2.2 jātakautūhalo 'tīva vasiṣṭhasya tapobalāt //
MBh, 1, 164, 13.1 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā /
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 173, 3.4 tatra me saṃśayo jātaḥ kāryākāryaviniścaye /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.4 eṣa śiṣyaśca mṛtyuśca bharadvājasya jāyate //
MBh, 1, 180, 16.6 jajñe spṛhātha katham āgatam āgataṃ vā /
MBh, 1, 181, 39.1 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ /
MBh, 1, 188, 22.61 tatprabhāvena sā tasya madhye jajñe mahānadī /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 1, 192, 7.123 tayor ubhayato jajñe bhairavastumulaḥ svanaḥ /
MBh, 1, 192, 21.12 anvavāye vasor jātaḥ pravaro mātsyake kule /
MBh, 1, 194, 4.1 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 200, 9.56 pañca cākṣarajātāni svarasaṃjñāni yāni ca /
MBh, 1, 201, 3.1 tasya putrau mahāvīryau jātau bhīmaparākramau /
MBh, 1, 204, 10.1 nadītīreṣu jātān sā karṇikārān vicinvatī /
MBh, 1, 206, 18.2 airāvatakule jātaḥ kauravyo nāma pannagaḥ /
MBh, 1, 207, 20.1 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire /
MBh, 1, 207, 20.2 kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam //
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 212, 27.2 manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kvacit //
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 1, 213, 12.14 subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca /
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 213, 41.3 bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam /
MBh, 1, 213, 42.7 kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata /
MBh, 1, 213, 58.2 jayantam iva paulomī dyutimantam ajījanat //
MBh, 1, 213, 62.1 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 1, 220, 11.2 ṛṇino mānavā brahmañ jāyante yena tacchṛṇu /
MBh, 1, 223, 16.2 sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca /
MBh, 1, 223, 17.2 jāyante puṣkariṇyaśca samudraśca mahodadhiḥ //
MBh, 1, 224, 20.4 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ /
MBh, 2, 11, 52.4 ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ /
MBh, 2, 11, 65.2 hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ /
MBh, 2, 12, 26.1 aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu /
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 14, 6.1 evam evābhijānanti kule jātā manasvinaḥ /
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 9.2 nirvīrye tu kule jāto vīryavāṃstu viśiṣyate /
MBh, 2, 16, 1.2 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca /
MBh, 2, 16, 4.2 saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ //
MBh, 2, 16, 20.2 na ca vaṃśakaraḥ putrastasyājāyata kaścana //
MBh, 2, 16, 48.1 tava patnīdvaye jāto dvijātivaraśāsanāt /
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 2, 22, 9.2 iti sma māgadhā jajñur bhīmasenasya nisvanāt //
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 33, 14.2 pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ //
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 4.1 eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ /
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 43, 13.2 duryodhanasya nṛpateḥ pāpā matir ajāyata //
MBh, 2, 47, 9.2 samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ //
MBh, 2, 48, 34.2 śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate //
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 2, 56, 5.2 atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām //
MBh, 2, 62, 18.1 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam /
MBh, 2, 66, 29.1 jāte duryodhane kṣattā mahāmatir abhāṣata /
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 72, 13.1 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm /
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 12, 12.2 vidūrajātāś ca latāḥ samāśliṣyanta pādapān //
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
MBh, 3, 13, 64.1 pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ /
MBh, 3, 13, 97.2 hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ //
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 19, 15.1 tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi /
MBh, 3, 28, 32.1 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 3, 32, 8.1 vedādhyāyī dharmaparaḥ kule jāto yaśasvini /
MBh, 3, 32, 30.2 vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān //
MBh, 3, 33, 3.1 karma khalviha kartavyaṃ jātenāmitrakarśana /
MBh, 3, 34, 58.1 bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ /
MBh, 3, 36, 19.1 ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ /
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 37, 9.2 saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam //
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 51, 4.2 tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ //
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 82, 58.2 vājapeyam avāpnoti brahmabhūtaś ca jāyate //
MBh, 3, 83, 28.2 rūpasya bhāgī bhavati subhagaś caiva jāyate //
MBh, 3, 87, 3.2 jajñe dhanapatir yatra kubero naravāhanaḥ //
MBh, 3, 88, 19.2 parvataśca purur nāma yatra jātaḥ purūravāḥ //
MBh, 3, 94, 19.1 sā tatra jajñe subhagā vidyutsaudāminī yathā /
MBh, 3, 94, 20.1 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ /
MBh, 3, 104, 6.2 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ /
MBh, 3, 110, 4.1 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ /
MBh, 3, 110, 12.1 śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān /
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 3, 115, 28.2 jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate /
MBh, 3, 116, 4.1 tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ /
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 126, 1.3 kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ /
MBh, 3, 126, 23.3 tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi //
MBh, 3, 127, 5.1 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate /
MBh, 3, 128, 6.2 jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata //
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 26.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 3, 134, 33.2 uta vāviduṣo vidvān putro janaka jāyate //
MBh, 3, 136, 7.2 tasya putras tadā jajñe medhāvī krodhanaḥ sadā /
MBh, 3, 142, 17.2 bahūni bahujātāni yāni prāptaḥ suyodhanaḥ //
MBh, 3, 144, 24.1 atha vāsau mayā jāto vihago madbalopamaḥ /
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 147, 24.2 jātaḥ kamalapattrākṣa hanūmān nāma vānaraḥ //
MBh, 3, 151, 2.1 kuberabhavanābhyāśe jātāṃ parvatanirjhare /
MBh, 3, 152, 10.1 iyaṃ ca nalinī ramyā jātā parvatanirjhare /
MBh, 3, 152, 17.1 vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā /
MBh, 3, 155, 56.1 kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api /
MBh, 3, 156, 12.1 sve sve kila kule jāte putre naptari vā punaḥ /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 166, 12.1 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat /
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 178, 15.1 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān /
MBh, 3, 178, 15.1 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān /
MBh, 3, 178, 42.1 tato me vismayo jātas tad dṛṣṭvā tapaso balam /
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 181, 31.1 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ /
MBh, 3, 186, 56.2 anāvṛṣṭir mahārāja jāyate bahuvārṣikī //
MBh, 3, 189, 27.1 jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 73.2 jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra /
MBh, 3, 193, 4.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 198, 35.2 klībāścāndhāśca jāyante badhirā lambacūcukāḥ /
MBh, 3, 199, 30.1 ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ /
MBh, 3, 200, 12.2 daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ //
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 11.3 tasya sādhusamārambhād buddhir dharmeṣu jāyate //
MBh, 3, 202, 10.1 ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 3, 203, 11.1 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ /
MBh, 3, 203, 24.2 srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām //
MBh, 3, 205, 2.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam /
MBh, 3, 205, 8.1 tava śokena vṛddhau tāvandhau jātau tapasvinau /
MBh, 3, 207, 14.2 naṣṭakīrtir ahaṃ loke bhavāñjāto hutāśanaḥ /
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 210, 3.2 jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ //
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 212, 26.1 atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ /
MBh, 3, 213, 2.2 jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam //
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 218, 35.2 skandena saha jātāni sarvāṇyeva janādhipa //
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 220, 3.3 bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane //
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 220, 16.2 vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ //
MBh, 3, 224, 10.3 sahadevācca yo jātaḥ śrutasenas tavātmajaḥ //
MBh, 3, 229, 5.1 aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi /
MBh, 3, 231, 15.1 anyathā vartamānānām artho jāto 'yam anyathā /
MBh, 3, 239, 10.1 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam /
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 243, 21.1 tasya cintāparītasya buddhir jajñe mahātmanaḥ /
MBh, 3, 252, 7.1 mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu /
MBh, 3, 252, 11.1 vayaṃ punaḥ saptadaśeṣu kṛṣṇe kuleṣu sarve 'navameṣu jātāḥ /
MBh, 3, 255, 3.1 śibisindhutrigartānāṃ viṣādaścāpyajāyata /
MBh, 3, 258, 4.2 kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ /
MBh, 3, 258, 14.1 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ /
MBh, 3, 259, 7.1 puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau /
MBh, 3, 259, 8.2 rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā //
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 3, 259, 31.2 yasmādrākṣasayonau te jātasyāmitrakarśana /
MBh, 3, 261, 3.2 jātaputro daśarathaḥ prītimān abhavan nṛpaḥ /
MBh, 3, 270, 15.2 harayo jātavisrambhā jaghnur abhyetya sainikān //
MBh, 3, 278, 10.1 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane /
MBh, 3, 281, 2.2 vyāyāmena ca tenāsya jajñe śirasi vedanā //
MBh, 3, 281, 3.2 vyāyāmena mamānena jātā śirasi vedanā //
MBh, 3, 281, 42.1 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate /
MBh, 3, 282, 27.2 jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam //
MBh, 3, 283, 12.2 tad vai putraśataṃ jajñe śūrāṇām anivartinām //
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 3, 287, 25.1 tādṛśe hi kule jātā kule caiva vivardhitā /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 293, 8.1 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini /
MBh, 3, 297, 17.2 kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama //
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 44.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 48.2 sūrya eko vicarati candramā jāyate punaḥ /
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 3, 19.2 kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet /
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 18, 18.1 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata /
MBh, 4, 23, 8.1 sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ /
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 4, 38, 13.1 dāyādaṃ matsyarājasya kule jātaṃ manasvinam /
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 39, 14.2 jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ //
MBh, 4, 43, 6.2 jātasnehaśca yuddhasya mayi samprahariṣyati //
MBh, 4, 49, 5.2 tam eva māṃ prāpaya rājaputra duryodhanāpāśrayajātadarpam //
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 25, 5.2 jātāḥ kule anṛśaṃsā vadānyā hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 30, 7.2 viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān //
MBh, 5, 32, 18.1 kule jāto dharmavān yo yaśasvī bahuśrutaḥ sukhajīvī yatātmā /
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 33, 103.1 vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ /
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 26.2 ahatāddhi bhayaṃ tasmājjāyate nacirād iva //
MBh, 5, 41, 5.2 śūdrayonāvahaṃ jāto nāto 'nyad vaktum utsahe /
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 28.3 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ //
MBh, 5, 44, 15.2 etena brahmacaryeṇa sūryo 'hnāya jāyate //
MBh, 5, 44, 23.2 bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca //
MBh, 5, 47, 68.2 uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā //
MBh, 5, 48, 11.1 tadā devāsure ghore bhaye jāte divaukasām /
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 52, 6.2 yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate //
MBh, 5, 54, 46.2 brahmarṣisadṛśo jajñe devair api durutsahaḥ /
MBh, 5, 54, 47.2 droṇājjajñe mahārāja drauṇiśca paramāstravit //
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 70, 18.1 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ /
MBh, 5, 70, 60.1 jātavairaśca puruṣo duḥkhaṃ svapiti nityadā /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 76, 14.1 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ /
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 84, 6.1 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ /
MBh, 5, 88, 65.1 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ /
MBh, 5, 99, 4.2 kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ //
MBh, 5, 101, 23.1 airāvatakule jātaḥ sumukho nāma nāgarāṭ /
MBh, 5, 103, 16.1 adityāṃ ya ime jātā balavikramaśālinaḥ /
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 106, 14.1 oṃkārasyātra jāyante sūtayo daśatīr daśa /
MBh, 5, 107, 17.1 atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ /
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 5, 108, 7.2 jāyate jīvalokasya hartum ardham ivāyuṣaḥ //
MBh, 5, 108, 8.2 vigarbhām akarocchakro yatra jāto marudgaṇaḥ //
MBh, 5, 109, 18.2 atra vidyutprabhā nāma jajñire 'psaraso daśa //
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 5, 117, 21.1 jāto dānapatiḥ putrastvayā śūrastathāparaḥ /
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 122, 17.1 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 5, 126, 6.2 asatāṃ tatra jāyante bhedāśca vyasanāni ca //
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 5, 130, 25.2 te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ //
MBh, 5, 131, 2.2 yaśasvinī manyumatī kule jātā vibhāvarī //
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 27.2 kaliṃ putrapravādena saṃjaya tvām ajījanam //
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 135, 1.2 arjunaṃ keśava brūyāstvayi jāte sma sūtake /
MBh, 5, 135, 4.2 hatvā kurūn grāmajanye vāsudevasahāyavān //
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 138, 8.1 kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate /
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 138, 11.2 abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt //
MBh, 5, 139, 3.2 ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat //
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 11.1 tāsu putrāśca pautrāśca mama jātā janārdana /
MBh, 5, 139, 44.2 vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt //
MBh, 5, 143, 2.3 nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ //
MBh, 5, 143, 3.1 kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ /
MBh, 5, 143, 4.2 ajījanat tvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam //
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 144, 6.1 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām /
MBh, 5, 145, 20.1 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ /
MBh, 5, 145, 32.2 nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan /
MBh, 5, 146, 12.1 kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi /
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 155, 31.1 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ /
MBh, 5, 157, 9.1 kule jātasya śūrasya paravitteṣu gṛdhyataḥ /
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 178, 37.1 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā /
MBh, 5, 178, 38.1 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ /
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 5, 192, 2.2 kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ //
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 5, 193, 60.2 drupadasya kule jātā śikhaṇḍī bharatarṣabha //
MBh, 6, 3, 4.1 jāyante vivṛtāsyāśca vyāharanto 'śivā giraḥ /
MBh, 6, 3, 7.2 tā jātamātrā nṛtyanti gāyanti ca hasanti ca //
MBh, 6, 3, 10.1 padmotpalāni vṛkṣeṣu jāyante kumudāni ca /
MBh, 6, 4, 5.1 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate /
MBh, 6, 5, 20.1 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati /
MBh, 6, 6, 9.1 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 6, 7, 31.2 jāyante mānavāstatra niṣṭaptakanakaprabhāḥ //
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 8.1 mithunāni ca jāyante striyaścāpsarasopamāḥ /
MBh, 6, 8, 9.1 mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 8, 28.1 mahārajatasaṃkāśā jāyante tatra mānavāḥ /
MBh, 6, 9, 2.3 varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ //
MBh, 6, 9, 3.2 ratipradhānāśca tathā jāyante tatra mānavāḥ //
MBh, 6, 9, 12.2 padmapatrasugandhāśca jāyante tatra mānavāḥ //
MBh, 6, 11, 7.2 garbhasthāśca mriyante 'tra tathā jātā mriyanti ca //
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 6, 11, 10.2 jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ //
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 11, 12.2 lubdhāścānṛtakāścaiva puṣye jāyanti bhārata //
MBh, 6, 15, 39.1 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
MBh, 6, BhaGī 1, 29.2 vepathuśca śarīre me romaharṣaśca jāyate //
MBh, 6, BhaGī 1, 41.2 strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ //
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 27.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
MBh, 6, BhaGī 10, 6.2 madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ //
MBh, 6, BhaGī 14, 12.2 rajasyetāni jāyante vivṛddhe bharatarṣabha //
MBh, 6, BhaGī 14, 13.2 tamasyetāni jāyante vivṛddhe kurunandana //
MBh, 6, BhaGī 14, 15.1 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /
MBh, 6, BhaGī 14, 15.2 tathā pralīnastamasi mūḍhayoniṣu jāyate //
MBh, 6, 41, 24.1 na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi /
MBh, 6, 42, 24.1 tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ /
MBh, 6, 43, 3.2 jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 59, 10.2 na prājahan bhīmasenaṃ bhaye jāte mahābalam //
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 61, 29.1 tatra me saṃśayo jātastanmamācakṣva pṛcchataḥ /
MBh, 6, 67, 17.2 ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ //
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 12.1 yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ /
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 82, 43.2 ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam //
MBh, 6, 84, 34.2 nūnaṃ jāto mahābāhur yathā hanti sma kauravān //
MBh, 6, 86, 6.2 sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā //
MBh, 6, 89, 32.1 te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ /
MBh, 6, 90, 7.2 samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ //
MBh, 6, 90, 8.1 samprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān /
MBh, 6, 94, 16.2 varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī //
MBh, 6, 95, 8.2 strīpūrvako hyasau jātastasmād varjyo raṇe mayā //
MBh, 6, 95, 11.2 udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī //
MBh, 6, 95, 12.1 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata /
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 103, 100.2 kanyā hyeṣā purā jātā puruṣaḥ samapadyata //
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 106, 31.1 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam /
MBh, 6, 113, 4.2 kṣaye tasminmahāraudre nirviśeṣam ajāyata //
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 7, 6, 22.1 tato jātābhisaṃrambhau parasparavadhaiṣiṇau /
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 9, 68.1 sadyo vṛkodarājjāto mahābalaparākramaḥ /
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 22, 18.1 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 54, 13.1 kule jātasya vīrasya kṣatriyasya viśeṣataḥ /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 67, 47.2 sarveṇāvaśyamartavyaṃ jātena saritāṃ vare //
MBh, 7, 73, 22.2 dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ //
MBh, 7, 77, 36.2 tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā //
MBh, 7, 95, 7.2 na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ /
MBh, 7, 97, 24.2 añjanasya kule jātā vāmanasya ca bhārata /
MBh, 7, 97, 24.3 supratīkakule jātā mahāpadmakule tathā //
MBh, 7, 97, 25.2 jātā dantivarā rājañ śerate bahavo hatāḥ //
MBh, 7, 101, 48.1 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata /
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 106, 15.1 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca /
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 117, 17.1 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate /
MBh, 7, 122, 13.2 kulāntakaraṇe pāpe jātamātre suyodhane //
MBh, 7, 126, 14.2 anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm //
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 152, 3.1 punarjātam ivātmānaṃ manvānāḥ pārthivāstadā /
MBh, 7, 156, 12.2 saṃdhayāmāsa taṃ jātaṃ jarāsaṃdham ariṃdamam //
MBh, 7, 156, 13.1 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak /
MBh, 7, 156, 22.2 vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām //
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 165, 1.2 krūram āyodhanaṃ jajñe tasmin rājasamāgame /
MBh, 7, 167, 28.1 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam /
MBh, 7, 167, 29.1 jātamātreṇa vīreṇa yenoccaiḥśravasā iva /
MBh, 7, 172, 11.2 abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 51.2 ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt //
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 8, 5, 32.2 cintā me vardhate tīvrā mumūrṣā cāpi jāyate //
MBh, 8, 5, 45.1 anyathā cintitaṃ kāryam anyathā tat tu jāyate /
MBh, 8, 14, 18.2 nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ //
MBh, 8, 18, 55.2 muhyate me manas tāta gātre svedaś ca jāyate //
MBh, 8, 24, 26.2 mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān //
MBh, 8, 24, 131.1 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ /
MBh, 8, 24, 159.1 nāpi sūtakule jātaṃ karṇaṃ manye kathaṃcana /
MBh, 8, 24, 160.2 katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati //
MBh, 8, 27, 63.2 mām ekam abhisaṃyātau sujātaṃ śalya paśya me //
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 33, 37.1 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ /
MBh, 8, 36, 7.2 ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā //
MBh, 8, 36, 33.2 ghoram āyodhanaṃ jajñe pretarājapuropamam //
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 10, 3.1 prakṣaye dāruṇe jāte saṃhāre sarvadehinām /
MBh, 9, 11, 41.2 diśaśca vimalā jajñustasmin rajasi śāmite //
MBh, 9, 12, 2.2 sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ /
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 18, 39.2 saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ //
MBh, 9, 22, 19.1 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave /
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 9, 23, 31.1 ko nu rājakule jātaḥ kauraveyo viśeṣataḥ /
MBh, 9, 23, 36.1 kulāntakaraṇo vyaktaṃ jāta eṣa janārdana /
MBh, 9, 23, 42.1 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane /
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 27, 9.3 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva //
MBh, 9, 27, 40.2 dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ //
MBh, 9, 34, 30.2 hayāṃśca nānāvidhadeśajātān yānāni dāsīśca tathā dvijebhyaḥ //
MBh, 9, 34, 59.1 oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ /
MBh, 9, 36, 20.3 sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī //
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 48, 14.2 jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati //
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 50, 32.2 jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ /
MBh, 9, 53, 22.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 9, 57, 50.2 jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam //
MBh, 9, 63, 2.1 atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu /
MBh, 10, 3, 21.1 so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite /
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 7, 14.1 tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata /
MBh, 10, 7, 54.1 imam ātmānam adyāhaṃ jātam āṅgirase kule /
MBh, 10, 16, 3.1 parikṣīṇeṣu kuruṣu putrastava janiṣyati /
MBh, 10, 16, 8.3 sa tu garbho mṛto jāto dīrgham āyur avāpsyati //
MBh, 10, 17, 24.1 so 'bravījjātasaṃrambhastadā lokagurur gurum /
MBh, 11, 5, 12.1 panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam /
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 6, 3.2 kṛpā me mahatī jātā tasyābhyuddharaṇena hi //
MBh, 11, 6, 8.1 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ /
MBh, 11, 18, 13.2 kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ //
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 3, 26.2 brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava //
MBh, 12, 7, 15.1 yadi svasti prajāyante jātā jīvanti vā yadi /
MBh, 12, 7, 15.2 saṃbhāvitā jātabalāste dadyur yadi naḥ sukham /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 8, 9.1 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām /
MBh, 12, 11, 2.2 ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ //
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 16, 9.1 śārīrājjāyate vyādhir mānaso nātra saṃśayaḥ /
MBh, 12, 16, 9.2 mānasājjāyate vyādhiḥ śārīra iti niścayaḥ //
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 26, 11.1 nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ /
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 27, 28.1 saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam /
MBh, 12, 28, 28.2 samṛddhe ca kule jātā vinaśyanti pataṃgavat //
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 38, 14.1 mṛtyur ātmecchayā yasya jātasya manujeṣvapi /
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 12, 47, 23.2 ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ //
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 49, 10.1 tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ /
MBh, 12, 49, 18.2 janiṣyate hi te putraḥ krūrakarmā mahābalaḥ //
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 49, 66.2 haihayānāṃ kule jātāste saṃrakṣantu māṃ mune //
MBh, 12, 55, 3.1 yasmin rājarṣabhe jāte dharmātmani mahātmani /
MBh, 12, 57, 23.1 śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ /
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu yā sā venam ajījanat //
MBh, 12, 59, 101.2 tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi //
MBh, 12, 59, 134.1 śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava /
MBh, 12, 59, 135.2 pārthivo jāyate tāta daṇḍanītivaśānugaḥ //
MBh, 12, 67, 25.1 sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān /
MBh, 12, 70, 23.1 vidhavāśca bhavantyatra nṛśaṃsā jāyate prajā /
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 73, 6.1 brāhmaṇo jātamātrastu pṛthivīm anvajāyata /
MBh, 12, 73, 16.1 brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk /
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 82, 16.1 kṛtamūlam idānīṃ tajjātaśabdaṃ sahāyavat /
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 88, 18.2 bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata //
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 91, 31.1 kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt /
MBh, 12, 91, 32.1 ete cānye ca jāyante yadā rājā pramādyati /
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 92, 46.1 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ /
MBh, 12, 97, 4.2 saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet //
MBh, 12, 98, 20.1 mā sma tāṃstādṛśāṃstāta janiṣṭhāḥ puruṣādhamān /
MBh, 12, 102, 6.1 sarvatra śūrā jāyante mahāsattvā mahābalāḥ /
MBh, 12, 107, 6.1 tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam /
MBh, 12, 107, 9.3 ayaṃ rājakule jāto viditābhyantaro mama //
MBh, 12, 108, 27.1 kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ /
MBh, 12, 108, 28.2 abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
MBh, 12, 114, 3.2 papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ //
MBh, 12, 120, 10.2 jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ //
MBh, 12, 123, 15.2 tasmānnāstikatā caiva durācāraśca jāyate //
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 25.1 haihayānāṃ kule jātaḥ sumitro mitranandanaḥ /
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 131, 3.1 na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate /
MBh, 12, 133, 3.1 niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ /
MBh, 12, 136, 20.2 vairantyam abhito jātastarur vyālamṛgākulaḥ //
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 137, 36.2 saṃvāsājjāyate sneho jīvitāntakareṣvapi /
MBh, 12, 138, 45.2 bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati //
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 149, 33.2 gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca //
MBh, 12, 149, 50.2 adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ /
MBh, 12, 149, 51.1 mṛtā garbheṣu jāyante mriyante jātamātrakāḥ /
MBh, 12, 149, 51.1 mṛtā garbheṣu jāyante mriyante jātamātrakāḥ /
MBh, 12, 157, 8.1 saṃkalpājjāyate kāmaḥ sevyamāno vivardhate /
MBh, 12, 157, 9.2 vivitsā jāyate tatra tattvajñānānnivartate //
MBh, 12, 157, 16.2 asūyā jāyate tīvrā kāruṇyād vinivartate //
MBh, 12, 159, 72.2 brāhmaṇasya viśeṣeṇa tattvajñānena jāyate //
MBh, 12, 160, 12.2 niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ //
MBh, 12, 160, 17.1 prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat /
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 168, 4.2 tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā /
MBh, 12, 171, 25.1 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
MBh, 12, 173, 28.1 na khalvapyarasajñasya kāmaḥ kvacana jāyate /
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 175, 12.2 yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca //
MBh, 12, 177, 18.2 āhārapariṇāmācca sneho vṛddhiśca jāyate //
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 185, 13.1 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
MBh, 12, 185, 19.2 ihatyāstatra jāyante ye vai puṇyakṛto janāḥ //
MBh, 12, 189, 20.2 utkrāmati ca mārgastho naiva kvacana jāyate //
MBh, 12, 191, 1.3 kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati //
MBh, 12, 195, 1.3 jalāt prasūtā jagatī jagatyāṃ jāyate jagat //
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 200, 26.1 ādityān aditir jajñe devaśreṣṭhān mahābalān /
MBh, 12, 200, 36.1 tatra tretāyuge kāle saṃkalpājjāyate prajā /
MBh, 12, 205, 8.2 krodhaharṣau viṣādaśca jāyante hi parasparam //
MBh, 12, 206, 10.1 tasmāt tarṣātmakād rāgād bījājjāyanti jantavaḥ /
MBh, 12, 206, 11.1 śukrato rasataścaiva snehājjāyanti jantavaḥ /
MBh, 12, 206, 15.2 jāyate tad ahaṃkārād rāgayuktena cetasā //
MBh, 12, 206, 16.1 śabdarāgācchrotram asya jāyate bhāvitātmanaḥ /
MBh, 12, 206, 18.1 saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ /
MBh, 12, 207, 10.2 dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ //
MBh, 12, 211, 33.2 anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam //
MBh, 12, 215, 4.1 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam /
MBh, 12, 217, 7.1 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 217, 32.1 dṛśyate hi kule jāto darśanīyaḥ pratāpavān /
MBh, 12, 221, 20.1 sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite /
MBh, 12, 224, 5.1 jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā /
MBh, 12, 224, 35.2 ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ //
MBh, 12, 224, 36.2 balavāñ jāyate vāyustasya sparśo guṇo mataḥ //
MBh, 12, 224, 37.2 rociṣṇu jāyate tatra tad rūpaguṇam ucyate //
MBh, 12, 224, 56.2 śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ //
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 228, 21.1 eteṣvapi hi jāteṣu phalajātāni me śṛṇu /
MBh, 12, 228, 21.2 jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate //
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 233, 8.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
MBh, 12, 233, 8.2 vidyayā jāyate nityam avyayo hyavyayātmakaḥ //
MBh, 12, 233, 12.1 yatra gatvā na mriyate yatra gatvā na jāyate /
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 248, 5.2 tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti //
MBh, 12, 253, 29.2 bubudhe tāṃśca sa munir jātapakṣāñ śakuntakān //
MBh, 12, 253, 32.1 jātapakṣāṃśca so 'paśyad uḍḍīnān punarāgatān /
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //
MBh, 12, 253, 38.1 tatasteṣu pralīneṣu jājalir jātavismayaḥ /
MBh, 12, 253, 49.2 kṣipraṃ śirasyajāyanta te ca saṃbhāvitāstvayā //
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 255, 9.1 iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā /
MBh, 12, 255, 9.2 lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ //
MBh, 12, 255, 9.2 lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ //
MBh, 12, 255, 11.2 ādityājjāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
MBh, 12, 255, 13.2 jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ //
MBh, 12, 258, 46.2 atra cākuśale jāte striyo nāsti vyatikramaḥ //
MBh, 12, 259, 11.2 sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā //
MBh, 12, 263, 7.1 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata /
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 265, 3.2 prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha //
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 273, 58.1 vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire /
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 12, 274, 38.1 tatra cājāyata tadā puruṣaḥ puruṣarṣabha /
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 280, 9.1 pratyāpattiśca yasyeha bāliśasya na jāyate /
MBh, 12, 281, 9.2 ṛṇavāñ jāyate martyastasmād anṛṇatāṃ vrajet //
MBh, 12, 283, 3.2 śūdrasyāpi vidhīyante yadā vṛttir na jāyate //
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 12, 283, 20.1 mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye /
MBh, 12, 284, 2.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate /
MBh, 12, 284, 5.2 mohajātā ratir nāma samupaiti narādhipa //
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
MBh, 12, 284, 36.1 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām /
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 2.2 kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ //
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 4.2 ato 'nyatarato hīnād avaro nāma jāyate //
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 285, 9.2 ete caturbhyo varṇebhyo jāyante vai parasparam //
MBh, 12, 285, 10.2 brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham /
MBh, 12, 285, 11.1 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ /
MBh, 12, 286, 17.1 bhāvitaṃ karmayogena jāyate tatra tatra ha /
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 19.1 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa /
MBh, 12, 286, 22.1 jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ /
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 287, 28.1 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate /
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
MBh, 12, 293, 5.1 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān /
MBh, 12, 293, 5.2 dhāma tasyopayuñjanti bhūya eva tu jāyate //
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 12, 293, 34.1 guṇā guṇeṣu jāyante tatraiva niviśanti ca /
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 294, 32.1 anulomena jāyante līyante pratilomataḥ /
MBh, 12, 300, 5.2 jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa //
MBh, 12, 302, 8.1 rajastamobhyāṃ saṃyuktastiryagyoniṣu jāyate /
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 307, 12.2 kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret //
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 29.2 jñānād eva ca vairāgyaṃ jāyate yena mucyate //
MBh, 12, 308, 33.2 prāpyāpyaṅkurahetutvam abījatvānna jāyate //
MBh, 12, 308, 34.2 jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate //
MBh, 12, 308, 85.1 icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate /
MBh, 12, 308, 93.2 viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat //
MBh, 12, 308, 116.2 yāsām eva nipātena kalalaṃ nāma jāyate //
MBh, 12, 308, 118.1 sampūrṇe navame māse jantor jātasya maithila /
MBh, 12, 308, 118.2 jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ //
MBh, 12, 308, 119.1 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli /
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 308, 170.1 kule mahati jātena hrīmatā dīrghadarśinā /
MBh, 12, 308, 176.2 bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ //
MBh, 12, 308, 184.1 sāhaṃ tasmin kule jātā bhartaryasati madvidhe /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 311, 8.2 araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 318, 17.2 āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ //
MBh, 12, 318, 18.2 daśa māsān paridhṛtā jāyante kulapāṃsanāḥ //
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 321, 16.2 ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaścaturvidhā //
MBh, 12, 322, 13.3 kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā //
MBh, 12, 323, 1.3 babhūvur nirvṛtā devā jāte devapurohite //
MBh, 12, 323, 43.2 cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara //
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 326, 68.2 sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat //
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 327, 30.3 aṣṭābhyaḥ prakṛtibhyaśca jātaṃ viśvam idaṃ jagat //
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 328, 47.2 tasmād andho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ //
MBh, 12, 329, 1.3 eṣa me saṃśayo jātas taṃ chinddhi madhusūdana //
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 58.2 naro nārāyaṇaścaiva jātau dharmakulodvahau //
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 333, 6.1 mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat /
MBh, 12, 335, 18.2 ahaṃkārastato jāto brahmā śubhacaturmukhaḥ /
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /
MBh, 12, 336, 68.1 jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ /
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 336, 71.2 tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate /
MBh, 12, 336, 72.1 paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ /
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 12, 337, 19.1 mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 337, 54.2 apāntaratamā nāma tato jāto ''jñayā hareḥ /
MBh, 12, 337, 54.3 punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ //
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 350, 14.1 tatra naḥ saṃśayo jātastayostejaḥsamāgame /
MBh, 12, 350, 15.1 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim /
MBh, 13, 2, 5.2 tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ //
MBh, 13, 2, 19.1 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā /
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 3, 19.2 caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt //
MBh, 13, 4, 7.1 kanyā jajñe sutā tasya vane nivasataḥ sataḥ /
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 6, 5.1 nābījaṃ jāyate kiṃcinna bījena vinā phalam /
MBh, 13, 6, 21.2 yathā tridaśaloke hi bhayam alpena jāyate //
MBh, 13, 8, 11.2 kule jāto dharmagatistapovidyāparāyaṇaḥ //
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 51.1 etena karmadoṣeṇa purodhāstvam ajāyathāḥ /
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 39.2 strībhūtasya hi ye jātāste me jīvantu vāsava //
MBh, 13, 12, 41.1 strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham /
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 14, 177.2 harṣād aśrūṇyavartanta lomaharṣaśca jāyate //
MBh, 13, 14, 179.1 adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ /
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 17, 125.2 nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ //
MBh, 13, 18, 20.1 tasya vākyasya nidhane pārtha jāto hyahaṃ mṛgaḥ /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 21, 14.2 haranti doṣajātāni naraṃ jātaṃ yathecchakam /
MBh, 13, 24, 100.1 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ /
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 28, 5.2 paryāye tāta kasmiṃścid brāhmaṇo nāma jāyate //
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 20.1 brāhmaṇyāṃ vṛṣalājjātaṃ pitar vedayatīha mām /
MBh, 13, 28, 28.2 caṇḍālayonau jātena na tat prāpyaṃ kathaṃcana //
MBh, 13, 29, 5.2 sa jāyate pulkaso vā caṇḍālo vā kadācana //
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 13.1 tataścatuḥśate kāle śrotriyo nāma jāyate /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 29.1 sa jātamātro vavṛdhe samāḥ sadyastrayodaśa /
MBh, 13, 33, 24.1 na sa jāto janiṣyo vā pṛthivyām iha kaścana /
MBh, 13, 34, 3.1 jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ /
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 35, 3.1 sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ /
MBh, 13, 45, 15.1 anyatra jātayā sā hi prajayā putra īhate /
MBh, 13, 45, 15.2 duhitānyatra jātena putreṇāpi viśiṣyate //
MBh, 13, 46, 10.1 utpādanam apatyasya jātasya paripālanam /
MBh, 13, 47, 5.1 tatra jāteṣu putreṣu sarvāsāṃ kurusattama /
MBh, 13, 47, 10.1 tatra jāteṣvapatyeṣu dviguṇaṃ syād yudhiṣṭhira /
MBh, 13, 47, 14.1 varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api /
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 16.2 savarṇāsu tu jātānāṃ samān bhāgān prakalpayet //
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 47, 57.1 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ /
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 48, 1.3 ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ //
MBh, 13, 48, 2.1 teṣām etena vidhinā jātānāṃ varṇasaṃkare /
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 48, 15.1 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate /
MBh, 13, 48, 15.2 ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ //
MBh, 13, 48, 19.2 vrātyānām atra jāyante sairandhrā māgadheṣu ca /
MBh, 13, 48, 25.1 āyogavīṣu jāyante hīnavarṇāsu te trayaḥ /
MBh, 13, 48, 31.2 bāhyā bāhyaistu jāyante yathāvṛtti yathāśrayam //
MBh, 13, 48, 39.2 yonisaṃkaluṣe jātaṃ nānācārasamāhitam /
MBh, 13, 48, 42.1 yathaiva sadṛśo rūpe mātāpitror hi jāyate /
MBh, 13, 49, 21.2 savarṇastaṃ ca poṣeta savarṇastasya jāyate //
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 61, 30.1 yathā candramaso vṛddhir ahanyahani jāyate /
MBh, 13, 61, 46.1 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca /
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 63, 9.2 yaśasvī rūpasampanno bahvanne jāyate kule //
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
MBh, 13, 63, 34.2 hastyaśvarathasampanne varcasvī jāyate kule //
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 13, 65, 28.1 adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ /
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 66, 12.1 nīrajātaśca bhagavān somo grahagaṇeśvaraḥ /
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 77, 14.2 aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ //
MBh, 13, 80, 15.1 tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅ manogatam /
MBh, 13, 83, 7.1 kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kimātmakam /
MBh, 13, 83, 35.2 tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt //
MBh, 13, 84, 76.2 jātasnehāśca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ //
MBh, 13, 85, 12.2 tatastu tejasastasmājjajñe lokeṣu taijasam //
MBh, 13, 85, 17.3 atraivātreti ca vibho jātam atriṃ vadantyapi //
MBh, 13, 85, 19.1 śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire /
MBh, 13, 86, 13.2 jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ //
MBh, 13, 87, 10.1 striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ /
MBh, 13, 87, 11.1 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa /
MBh, 13, 87, 14.2 brahmavarcasvinaḥ putrā jāyante tasya veśmani //
MBh, 13, 88, 12.1 api naḥ sa kule jāyād yo no dadyāt trayodaśīm /
MBh, 13, 90, 33.2 svakarmaniratān dāntān kule jātān bahuśrutān //
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 97, 21.1 tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham /
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
MBh, 13, 104, 17.1 ahaṃ vai vipule jātaḥ kule dhanasamanvite /
MBh, 13, 106, 16.1 vājināṃ bāhlijātānām ayutānyadadaṃ daśa /
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 126.1 apasmārikule jātāṃ nihīnāṃ caiva varjayet /
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 108, 9.1 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ /
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 109, 19.2 subhago darśanīyaśca yaśobhāgī ca jāyate //
MBh, 13, 109, 22.2 suvarṇamaṇimuktāḍhye kule mahati jāyate //
MBh, 13, 109, 25.2 bahudhānyo bahudhano bahuputraśca jāyate //
MBh, 13, 109, 28.2 prajāvān vāhanāḍhyaśca bahuputraśca jāyate //
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 109, 31.2 gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate //
MBh, 13, 112, 18.3 śarīravicayaṃ jñātuṃ buddhistu mama jāyate //
MBh, 13, 112, 28.3 yathā jātastu puruṣaḥ prapadyati tad ucyatām //
MBh, 13, 112, 42.1 balīvardo mṛtaścāpi jāyate brahmarākṣasaḥ /
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 13, 112, 51.2 so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 13, 112, 53.2 tāḍayitvā tu tāveva jāyate kacchapo nṛpa //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 55.2 so 'pi mohasamāpanno mṛto jāyati vānaraḥ //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 59.1 asūyako naraścāpi mṛto jāyati śārṅgakaḥ /
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 61.2 kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ //
MBh, 13, 112, 63.2 sa jāyate mahārāja mūṣako nirapatrapaḥ //
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 64.2 sūkaro jātamātrastu rogeṇa mriyate nṛpa //
MBh, 13, 112, 65.1 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 68.2 pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 71.2 mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 76.1 vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ /
MBh, 13, 112, 76.2 jāyate lavakaścāpi māsaṃ tasmāt tu mānuṣaḥ //
MBh, 13, 112, 79.2 tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ //
MBh, 13, 112, 86.2 arthārthī yadi vā vairī sa mṛto jāyate kharaḥ //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 92.2 kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ //
MBh, 13, 112, 93.1 bhojanaṃ corayitvā tu makṣikā jāyate naraḥ /
MBh, 13, 112, 94.3 sa jāyate babhrusamo dāruṇo mūṣako naraḥ //
MBh, 13, 112, 97.1 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
MBh, 13, 112, 100.2 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ //
MBh, 13, 112, 102.1 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ /
MBh, 13, 112, 102.2 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ //
MBh, 13, 112, 105.1 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 113, 8.1 prāṇā hyannaṃ manuṣyāṇāṃ tasmājjantuśca jāyate /
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
MBh, 13, 115, 11.2 rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā /
MBh, 13, 116, 3.1 jāto naḥ saṃśayo dharme māṃsasya parivarjane /
MBh, 13, 116, 6.2 katham avyaṅgatām eti lakṣaṇyo jāyate katham //
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 13, 117, 29.1 jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ /
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 13, 119, 20.2 tiryagyonau sma jātena mama cāpyarcanāt tathā //
MBh, 13, 122, 1.3 atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ //
MBh, 13, 122, 12.2 sa cānnājjāyate tasmāt sūkṣma eva vyatikramaḥ //
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 125, 15.2 manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 37.2 manye 'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 127, 40.2 saṃśayo me mahāñjātastaṃ me vyākhyātum arhasi //
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 13, 131, 33.3 sa vaiśyaḥ kṣatriyakule śucau mahati jāyate //
MBh, 13, 131, 34.1 sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ /
MBh, 13, 132, 52.2 mānuṣyaṃ labhate cāpi hīnāyustatra jāyate //
MBh, 13, 133, 16.1 alpabhogakule jātā alpabhogaratā narāḥ /
MBh, 13, 133, 23.2 kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ //
MBh, 13, 133, 35.2 bahvābādhaparikliṣṭe so 'dhame jāyate kule //
MBh, 13, 133, 41.2 alpābādho nirītīkaḥ sa jātaḥ sukham edhate //
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
MBh, 13, 138, 16.1 aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ /
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 139, 5.1 ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā /
MBh, 13, 139, 7.2 pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ //
MBh, 13, 139, 9.2 śṛṇu rājann utathyasya jātasyāṅgirase kule //
MBh, 13, 139, 25.1 tatastad iriṇaṃ jātaṃ samudraścāpasarpitaḥ /
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 144, 27.1 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ /
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 14, 9, 32.2 sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ //
MBh, 14, 10, 15.3 ātmā hi me pravyathate muhur muhur na me svāsthyaṃ jāyate cādya vipra //
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
MBh, 14, 12, 2.2 mānaso jāyate vyādhir manasyeveti niścayaḥ //
MBh, 14, 17, 31.2 cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam //
MBh, 14, 19, 26.1 vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate /
MBh, 14, 19, 37.2 kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham /
MBh, 14, 20, 24.2 antarvāsam uṣitvā ca jāyante svāsu yoniṣu /
MBh, 14, 20, 26.1 tataḥ saṃjāyate śabdaḥ saṃśayastatra jāyate /
MBh, 14, 21, 4.1 tato vācaspatir jajñe samānaḥ paryavekṣate /
MBh, 14, 21, 16.1 ghoṣiṇī jātanirghoṣā nityam eva pravartate /
MBh, 14, 23, 4.2 prāṇena saṃbhṛto vāyur apāno jāyate tataḥ /
MBh, 14, 23, 6.1 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim /
MBh, 14, 24, 5.2 saṃkalpājjāyate harṣaḥ śabdād api ca jāyate /
MBh, 14, 24, 5.2 saṃkalpājjāyate harṣaḥ śabdād api ca jāyate /
MBh, 14, 24, 5.3 rasāt saṃjāyate cāpi rūpād api ca jāyate //
MBh, 14, 24, 6.1 sparśāt saṃjāyate cāpi gandhād api ca jāyate /
MBh, 14, 25, 11.2 sa cānnājjāyate tasmin sūkṣmo nāma vyatikramaḥ //
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 34, 3.3 tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ //
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 35, 7.3 kuto jātāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 42, 4.1 yadyasmājjāyate bhūtaṃ tatra tat pravilīyate /
MBh, 14, 42, 4.2 līyante pratilomāni jāyante cottarottaram //
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 42, 25.2 jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam //
MBh, 14, 44, 12.2 diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā //
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 50, 12.1 ete viśvakṛto viprā jāyante ha punaḥ punaḥ /
MBh, 14, 50, 31.1 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ /
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
MBh, 14, 56, 27.2 anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ //
MBh, 14, 60, 34.1 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 61, 10.1 janiṣyati mahātejāḥ putrastava yaśasvini /
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 65, 16.2 aśvatthāmnā hato jātastam ujjīvaya keśava //
MBh, 14, 65, 17.2 ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho //
MBh, 14, 65, 18.1 so 'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha /
MBh, 14, 65, 28.2 svasrīyo vāsudevasya mṛto jāta iti prabho //
MBh, 14, 66, 6.1 śrutvābhimanyostanayaṃ jātaṃ ca mṛtam eva ca /
MBh, 14, 66, 8.2 abhimanyoḥ sutāt kṛṣṇa mṛtājjātād ariṃdama //
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 69, 10.1 parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ /
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
MBh, 14, 77, 33.1 abhimanyor yathā jātaḥ parikṣit paravīrahā /
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
MBh, 15, 24, 15.1 sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ /
MBh, 15, 35, 8.2 kaccid viśuddhabhāvo 'si jātajñāno narādhipa //
MBh, 15, 35, 15.2 vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ //
MBh, 15, 35, 18.1 yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 37, 15.2 pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam //
MBh, 16, 2, 9.1 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ /
MBh, 18, 4, 10.1 drupadasya kule jātā bhavadbhiścopajīvitā /
Manusmṛti
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 249.2 sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ //
ManuS, 3, 39.2 brahmavarcasvinaḥ putrā jāyante śiṣṭasaṃmatāḥ //
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 48.1 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
ManuS, 3, 76.2 ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 3, 201.1 ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
ManuS, 4, 166.2 ekaviṃśatim ājātīḥ pāpayoniṣu jāyate //
ManuS, 4, 200.2 sa liṅgināṃ haraty enas tiryagyonau ca jāyate //
ManuS, 5, 58.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 89.1 vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām /
ManuS, 6, 16.2 na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca //
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 9, 8.1 patir bhāryāṃ sampraviśya garbho bhūtveha jāyate /
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 27.1 utpādanam apatyasya jātasya paripālanam /
ManuS, 9, 37.2 nānārūpāṇi jāyante bījānīha svabhāvataḥ //
ManuS, 9, 39.1 anyad uptaṃ jātam anyad ity etan nopapadyate /
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 105.1 jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ /
ManuS, 9, 113.1 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
ManuS, 9, 123.1 jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ /
ManuS, 9, 124.1 sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ /
ManuS, 9, 143.1 niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ /
ManuS, 9, 144.1 haret tatra niyuktāyāṃ jātaḥ putro yathorasaḥ /
ManuS, 9, 148.2 tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //
ManuS, 9, 154.1 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
ManuS, 9, 155.2 tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet //
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 9, 242.2 tatra kālena jāyante mānavā dīrghajīvinaḥ //
ManuS, 9, 243.2 bālāś ca na pramīyante vikṛtaṃ ca na jāyate //
ManuS, 10, 7.1 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
ManuS, 10, 7.2 dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //
ManuS, 10, 8.1 brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate /
ManuS, 10, 12.2 vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ //
ManuS, 10, 15.1 brāhmaṇād ugrakanyāyām āvṛto nāma jāyate /
ManuS, 10, 16.2 prātilomyena jāyante śūdrād apasadās trayaḥ //
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 10, 18.1 jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ /
ManuS, 10, 18.2 śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //
ManuS, 10, 19.1 kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate /
ManuS, 10, 21.1 vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ /
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
ManuS, 10, 24.2 svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ //
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 37.2 āhiṇḍiko niṣādena vaidehyām eva jāyate //
ManuS, 10, 38.2 pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ //
ManuS, 10, 60.1 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
ManuS, 10, 61.1 yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ /
ManuS, 10, 64.1 śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate /
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 10, 67.1 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
ManuS, 10, 67.2 jāto 'py anāryād āryāyām anārya iti niścayaḥ //
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 69.2 tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati //
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
ManuS, 11, 52.1 evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 145.1 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
ManuS, 12, 61.2 vividhāṇi ca ratnāni jāyate hemakartṛṣu //
ManuS, 12, 66.2 raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ //
ManuS, 12, 101.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
Mūlamadhyamakārikāḥ
MMadhKār, 4, 8.2 sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate //
MMadhKār, 4, 9.2 sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate //
MMadhKār, 7, 13.2 athotpanno janayate jāte kiṃ janyate punaḥ //
MMadhKār, 7, 13.2 athotpanno janayate jāte kiṃ janyate punaḥ //
Nyāyasūtra
NyāSū, 3, 1, 18.0 pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ //
Rāmāyaṇa
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 2, 40.1 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ /
Rām, Bā, 6, 20.1 kāmbojaviṣaye jātair vāhlīkaiś ca hayottamaiḥ /
Rām, Bā, 9, 13.2 hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam //
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 16, 11.2 ajāyata samastena tasya tasya sutaḥ pṛthak //
Rām, Bā, 16, 12.2 ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca //
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 19, 10.1 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ /
Rām, Bā, 20, 6.1 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ /
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 35, 18.3 yatra jāto mahātejāḥ kārttikeyo 'gnisambhavaḥ //
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Bā, 36, 24.1 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam /
Rām, Bā, 41, 7.2 putro bhagīratho nāma jajñe paramadhārmikaḥ //
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Bā, 54, 2.1 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ /
Rām, Bā, 56, 3.1 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ /
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 24.2 bharatāt tu mahātejā asito nāma jāyata //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 69, 30.3 tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau //
Rām, Bā, 69, 31.2 ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām //
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Bā, 70, 4.1 udāvasos tu dharmātmā jāto vai nandivardhanaḥ /
Rām, Bā, 70, 12.1 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ /
Rām, Bā, 74, 7.1 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām /
Rām, Bā, 74, 24.2 kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ //
Rām, Bā, 74, 24.2 kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ //
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 4, 13.1 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi /
Rām, Ay, 4, 40.1 kalyāṇe bata nakṣatre mayi jāto 'si putraka /
Rām, Ay, 7, 1.1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 8, 19.2 saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api //
Rām, Ay, 17, 20.1 yadi putra na jāyethā mama śokāya rāghava /
Rām, Ay, 17, 26.1 daśa sapta ca varṣāṇi tava jātasya rāghava /
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 21, 2.2 mayi jāto daśarathāt katham uñchena vartayet //
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 34, 17.1 sā sujātā sujātāni vaidehī prasthitā vanam /
Rām, Ay, 34, 35.1 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ /
Rām, Ay, 35, 27.1 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ /
Rām, Ay, 57, 37.2 śūdrāyām asmi vaiśyena jāto janapadādhipa //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 59, 7.2 yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ //
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ay, 68, 14.1 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate /
Rām, Ay, 76, 11.1 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ /
Rām, Ay, 82, 3.2 jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati //
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ay, 96, 18.2 vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe //
Rām, Ay, 98, 17.2 evaṃ narasya jātasya nānyatra maraṇād bhayam //
Rām, Ay, 98, 48.1 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ /
Rām, Ay, 99, 2.2 jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt //
Rām, Ay, 100, 3.2 yad eko jāyate jantur eka eva vinaśyati //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 103, 2.1 puruṣasyeha jātasya bhavanti guravas trayaḥ /
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 110, 37.1 tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 13, 14.2 adityāṃ jajñire devās trayastriṃśad ariṃdama //
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Ār, 13, 30.1 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā /
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 13, 33.1 tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ /
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 32, 20.1 yadi tasyām abhiprāyo bhāryārthe tava jāyate /
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 48, 19.1 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 57, 13.3 jāto vā jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ār, 57, 13.3 jāto vā jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ār, 58, 1.2 prāsphurac cāskhalad rāmo vepathuś cāsya jāyate //
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 69, 18.1 tāni mālyāni jātāni munīnāṃ tapasā tadā /
Rām, Ki, 1, 6.2 gandhavān surabhir māso jātapuṣpaphaladrumaḥ //
Rām, Ki, 5, 3.1 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ /
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Ki, 17, 23.1 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ /
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 22, 4.2 sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā //
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 36, 29.1 annaviṣyandajātāni mūlāni ca phalāni ca /
Rām, Ki, 50, 7.1 kāñcanāni ca padmāni jātāni vimale jale /
Rām, Ki, 63, 23.1 vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ /
Rām, Su, 1, 19.1 yāni cauṣadhajālāni tasmiñ jātāni parvate /
Rām, Su, 1, 99.1 rāghavasya kule jātair udadhiḥ parivardhitaḥ /
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Rām, Su, 17, 9.2 punaḥ saṃskāram āpannāṃ jātām iva ca duṣkule //
Rām, Su, 19, 4.3 kulaṃ samprāptayā puṇyaṃ kule mahati jātayā //
Rām, Su, 20, 4.2 jane tasmiṃstvanukrośaḥ snehaśca kila jāyate //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 28, 21.1 tato jātaparitrāsā śabdaṃ kuryānmanasvinī /
Rām, Su, 29, 2.3 cakravartikule jātaḥ puraṃdarasamo bale //
Rām, Su, 33, 30.2 tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata //
Rām, Su, 33, 75.1 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili /
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 45, 10.1 sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 20.1 tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau /
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 55, 3.1 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Yu, 10, 13.1 abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ /
Rām, Yu, 20, 3.1 kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ /
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 25, 1.1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām /
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 32, 2.1 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ /
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 57, 19.2 airāvatakule jātam āruroha mahodaraḥ //
Rām, Yu, 61, 25.2 punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ //
Rām, Yu, 68, 17.2 brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ /
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Yu, 73, 14.1 vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ /
Rām, Yu, 74, 1.1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ /
Rām, Yu, 74, 11.1 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama /
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 78, 19.2 vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau //
Rām, Yu, 89, 15.1 dakṣiṇe śikhare tasya jātām oṣadhim ānaya /
Rām, Yu, 102, 23.1 utsāryamāṇāṃstān dṛṣṭvā samantājjātasaṃbhramān /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 116, 6.1 yathā ca ropito vṛkṣo jātaś cāntarniveśane /
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 3, 9.1 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ /
Rām, Utt, 9, 23.1 jātamātre tatastasmin sajvālakavalāḥ śivāḥ /
Rām, Utt, 9, 26.1 tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ /
Rām, Utt, 10, 27.1 yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 30.1 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 12, 27.1 jātamātreṇa hi purā tena rākṣasasūnunā /
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 44, 4.1 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 45, 12.1 nayanaṃ me sphuratyadya gātrotkampaśca jāyate /
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 65, 11.2 kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ //
Rām, Utt, 69, 4.1 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata /
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 78, 10.2 yatra jāto mahāsenastaṃ deśam upacakrame //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 84, 6.2 jātāni parvatāgreṣu āsvādyāsvādya gīyatām //
Rām, Utt, 88, 4.1 jānāmi cemau putrau me yamajātau kuśīlavau /
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Saundarānanda
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 7, 8.1 latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām /
SaundĀ, 7, 26.1 sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ /
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 8, 18.2 taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati //
SaundĀ, 10, 40.2 kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ //
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 11, 52.2 gātrebhyo jāyate svedo ratirbhavati nāsane //
SaundĀ, 13, 4.1 pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci /
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 50.2 viṣayāt parikalpācca kleśāgnirjāyate tathā //
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
SaundĀ, 16, 5.2 sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ //
SaundĀ, 16, 18.2 yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ //
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 54.1 śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 137.0 jātamātraḥ kumāro 'ntaḥpuraṃ praveśitaḥ //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Yogasūtra
YS, 3, 36.1 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante //
Śira'upaniṣad
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
ŚiraUpan, 1, 36.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ /
ŚiraUpan, 1, 36.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 1.2 kiṃkāraṇaṃ brahma kutaḥ sma jātā jīvāmaḥ kena kva ca saṃpratiṣṭhāḥ /
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 21.1 ajāta ity evaṃ kaścid bhīruḥ prapadyate /
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
Agnipurāṇa
AgniPur, 1, 12.3 vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ //
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
AgniPur, 11, 3.1 naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurdaśānanaḥ /
AgniPur, 11, 10.1 putrau kuśalavau jātau vālmīkerāśrame varau /
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
AgniPur, 13, 11.1 karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ /
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
AgniPur, 17, 9.1 tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /
AgniPur, 18, 1.3 ajījanatsa tāṃ kanyāṃ śatarūpāṃ tapo'nvitām //
AgniPur, 18, 2.2 surucyāmuttamo jajñe putra uttānapādataḥ //
AgniPur, 18, 8.1 ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum /
AgniPur, 18, 8.2 manorajāyanta daśa naḍvalāyāṃ sutottamāḥ //
AgniPur, 18, 14.1 sa dhanvī kavacī jātastejasā nirdahanniva /
AgniPur, 18, 19.1 pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /
AgniPur, 18, 40.1 pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ /
AgniPur, 19, 9.1 virocanas tu prāhrādirbalirjajñe virocanāt /
AgniPur, 20, 8.2 jāyate yatrānudinaṃ mityasargo hi saṃmataḥ //
AgniPur, 20, 10.2 mārkaṇḍeyo mṛkaṇḍoś ca jajñe vedaśirāstataḥ //
AgniPur, 20, 12.1 rākāś cānumatiś cātrer anasūyāpyajījanat /
AgniPur, 20, 13.2 kṣamāyāṃ pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ //
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
AgniPur, 20, 19.1 tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /
AgniPur, 20, 20.1 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire /
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
AgniPur, 248, 14.2 sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ //
AgniPur, 248, 20.1 vaiśākhe yadi vā jāte sthitau vāpyathavāyatau /
Amarakośa
AKośa, 2, 280.2 jātāpatyā prajātā ca prasūtā ca prasūtikā //
AKośa, 2, 288.1 kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ /
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 24.2 ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane //
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.2 ativyāyāmataḥ kāso jvaraś chardiś ca jāyate //
AHS, Sū., 3, 16.2 śītapāruṣyajanito na doṣo jātu jāyate //
AHS, Sū., 4, 22.1 rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ /
AHS, Sū., 7, 15.2 haṃsaḥ praskhalati glānir jīvaṃjīvasya jāyate //
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 7, 49.2 sātmyāsātmyavikārāya jāyate sahasānyathā //
AHS, Sū., 9, 1.2 pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate //
AHS, Sū., 11, 31.2 jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā //
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 14, 31.1 varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt /
AHS, Sū., 17, 15.1 śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave /
AHS, Sū., 18, 18.2 tanmanā jātahṛllāsaprasekaś chardayet tataḥ //
AHS, Sū., 21, 1.2 ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān //
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Śār., 1, 5.1 ata eva ca śukrasya bāhulyāj jāyate pumān /
AHS, Śār., 1, 6.2 viyonivikṛtākārā jāyante vikṛtair malaiḥ //
AHS, Śār., 1, 29.2 durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi //
AHS, Śār., 1, 63.1 tena tau mlānamuditau tatra jāto na jīvati /
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 4, 9.2 kakṣākṣamadhye kakṣādhṛkkuṇitvaṃ tatra jāyate //
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 5, 94.2 durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ //
AHS, Śār., 6, 43.1 latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate /
AHS, Śār., 6, 44.1 juhvato ghṛtasiktasya nagnasyorasi jāyate /
AHS, Nidānasthāna, 2, 3.1 sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ /
AHS, Nidānasthāna, 2, 6.1 srotovibandhāt prāyeṇa tataḥ svedo na jāyate /
AHS, Nidānasthāna, 2, 37.1 śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate /
AHS, Nidānasthāna, 2, 68.1 āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate /
AHS, Nidānasthāna, 3, 22.1 yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ /
AHS, Nidānasthāna, 5, 15.1 rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ /
AHS, Nidānasthāna, 5, 48.1 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam /
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 6, 2.2 jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ //
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 7, 15.2 jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā //
AHS, Nidānasthāna, 7, 20.2 etānyeva vivardhante jāteṣu hatanāmasu //
AHS, Nidānasthāna, 7, 33.2 kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate //
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 7, 52.2 vātābhibhūtakoṣṭhānāṃ tair vināpi sa jāyate //
AHS, Nidānasthāna, 7, 55.1 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca /
AHS, Nidānasthāna, 8, 1.4 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ //
AHS, Nidānasthāna, 8, 19.1 sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate /
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 10, 18.2 madhumehī madhusamaṃ jāyate sa kila dvidhā //
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 10, 26.2 saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu //
AHS, Nidānasthāna, 10, 36.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ /
AHS, Nidānasthāna, 11, 21.1 nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate /
AHS, Nidānasthāna, 11, 33.1 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ /
AHS, Nidānasthāna, 12, 1.4 ajīrṇān malinaiścānnair jāyante malasaṃcayāt //
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 13, 33.2 śīghrānusārapraśamo madhye prāg jāyate tanuḥ //
AHS, Nidānasthāna, 14, 41.1 guhyapāṇitalauṣṭheṣu jātam apyacirantanam /
AHS, Nidānasthāna, 14, 47.1 kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
AHS, Nidānasthāna, 14, 53.1 pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ /
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād vā jāyate yadā /
AHS, Nidānasthāna, 16, 8.2 tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ //
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Nidānasthāna, 16, 35.1 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 3, 90.2 sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā //
AHS, Cikitsitasthāna, 6, 82.2 rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Cikitsitasthāna, 8, 30.2 yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt //
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 8, 49.1 takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 9, 67.2 doṣādhikyān na jāyeta balinaṃ taṃ virecayet //
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 101.2 jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak //
AHS, Cikitsitasthāna, 15, 101.2 jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak //
AHS, Cikitsitasthāna, 18, 8.2 tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate //
AHS, Cikitsitasthāna, 18, 37.1 visarpo na hyasaṃsṛṣṭaḥ sa 'srapittena jāyate /
AHS, Cikitsitasthāna, 20, 4.1 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt /
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Kalpasiddhisthāna, 1, 21.2 śṛte payasi dadhyamlaṃ jātaṃ haritapāṇḍuke //
AHS, Kalpasiddhisthāna, 2, 2.2 kalpavaiśeṣyam āsādya jāyate sarvarogajit //
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Utt., 1, 1.3 jātamātraṃ viśodhyolbād bālaṃ saindhavasarpiṣā /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 2, 22.2 ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam //
AHS, Utt., 2, 27.2 abhiṣyandasya pothakyā visarpasya ca jāyate //
AHS, Utt., 2, 44.1 svayam apyupaśāmyanti jātadantasya yadgadāḥ /
AHS, Utt., 2, 45.2 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate //
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 2, 64.1 tena tālupradeśasya nimnatā mūrdhni jāyate /
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 3, 29.1 jāyate śuṣkarevatyāṃ kramāt sarvāṅgasaṃkṣayaḥ /
AHS, Utt., 3, 35.1 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate /
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 8, 8.1 pittena jāyate vartma pittotkliṣṭam uśanti tat /
AHS, Utt., 8, 21.1 pakṣmoparodhe saṃkoco vartmanāṃ jāyate tathā /
AHS, Utt., 12, 28.1 rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā /
AHS, Utt., 14, 1.3 vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam /
AHS, Utt., 15, 5.2 anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā //
AHS, Utt., 15, 18.2 pakvodumbarasaṃkāśaṃ jāyate śuklamaṇḍalam //
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 18, 55.1 surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram /
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 19, 19.2 accho jalopamo 'jasraṃ viśeṣānniśi jāyate //
AHS, Utt., 21, 15.2 jāyamāne 'tirug dante jāte tatra tu śāmyati //
AHS, Utt., 21, 15.2 jāyamāne 'tirug dante jāte tatra tu śāmyati //
AHS, Utt., 21, 19.1 pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ /
AHS, Utt., 21, 19.1 pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ /
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 28.2 ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān //
AHS, Utt., 22, 43.1 jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute /
AHS, Utt., 23, 7.1 mārdavaṃ mardanasnehasvedabandhaiśca jāyate /
AHS, Utt., 23, 12.2 kopite saṃnipāte ca jāyante mūrdhni jantavaḥ //
AHS, Utt., 23, 21.1 kapāle pavane duṣṭe garbhasthasyāpi jāyate /
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 24, 19.2 nave janmottaraṃ jāte yojayed upaśīrṣake //
AHS, Utt., 26, 10.2 tayor hyalpaṃ sravatyasraṃ pākastenāśu jāyate //
AHS, Utt., 27, 16.2 śithilena hi bandhena saṃdhisthairyaṃ na jāyate //
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
AHS, Utt., 28, 20.1 jāyante kṛmayastasya khādantaḥ parito gudam /
AHS, Utt., 29, 22.2 ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhṛśam //
AHS, Utt., 31, 15.1 kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī /
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
AHS, Utt., 31, 31.1 tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā /
AHS, Utt., 33, 9.2 jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ //
AHS, Utt., 33, 27.2 viṃśatir vyāpado yoner jāyante duṣṭabhojanāt //
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 35, 1.4 jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ //
AHS, Utt., 35, 13.2 durbale harite śūne jāyete cāsya locane //
AHS, Utt., 35, 14.2 caturthe jāyate vege śirasaścātigauravam //
AHS, Utt., 36, 24.1 tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyate /
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 36, 86.2 bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya vā //
AHS, Utt., 39, 8.2 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ //
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 110.1 kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ /
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
AHS, Utt., 39, 178.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.1 saptavidhāḥ khalu rogā bhavanti sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ /
ASaṃ, 1, 22, 2.5 jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca /
ASaṃ, 1, 22, 3.8 evamete vyādhayo dvividhāḥ santastrividhā jāyante /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 23, 2.2 kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
Bhallaṭaśataka
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
Bodhicaryāvatāra
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
BoCA, 1, 25.1 sattvaratnaviśeṣo'yamapūrvo jāyate katham /
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
BoCA, 3, 25.2 adya buddhakule jāto buddhaputro'smi sāmpratam //
BoCA, 3, 28.1 jaganmṛtyuvināśāya jātametadrasāyanam /
BoCA, 5, 7.2 taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ //
BoCA, 5, 30.2 dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ //
BoCA, 6, 7.1 aniṣṭakaraṇāj jātamiṣṭasya ca vighātanāt /
BoCA, 6, 47.1 matkarmacoditā eva jātā mayyapakāriṇaḥ /
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
BoCA, 7, 41.2 abhilāṣavighātāśca jāyante pāpakāriṇām //
BoCA, 8, 17.2 iti martyasya samprāptān maraṇāj jāyate bhayam //
BoCA, 8, 19.1 tasmāt prājño na tamicchedicchāto jāyate bhayam /
BoCA, 8, 23.2 prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tair jāyate ratiḥ //
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 49.1 ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate /
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 116.2 ātmānaṃ bhojayitvaiva phalāśā na ca jāyate //
BoCA, 8, 176.1 aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate /
BoCA, 9, 9.2 yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ //
BoCA, 9, 31.2 yadā māyāstriyāṃ rāgastatkarturapi jāyate //
BoCA, 9, 56.2 śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam //
BoCA, 9, 101.1 pūrvaṃ paścāc ca jātena smaryate nānubhūyate /
BoCA, 9, 115.1 aṅkuro jāyate bījādbījaṃ tenaiva sūcyate /
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
BoCA, 9, 117.2 padmanālādibhedo hi hetubhedena jāyate //
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.2 gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī //
BKŚS, 1, 10.2 navamantrikṛtārakṣā jāyate sma punar vā //
BKŚS, 1, 14.1 khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ /
BKŚS, 1, 42.2 prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau //
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 2, 15.2 mantrinau jātasaṃtrāsau taṃ kadācid avocatām //
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 4, 4.2 trāsāt pṛthutarākṣasya jātam acchāyam ānanam //
BKŚS, 4, 36.1 putro me yadi jāyeta jīvan vā patir āpatet /
BKŚS, 4, 39.1 bhrātṛvye bhavator jāte bhrātur āgamane 'thavā /
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 44.1 kuṭumbinaḥ putranāmni jāte śoṇitabinduke /
BKŚS, 4, 110.1 sa ca jātaś caturvedaḥ svapuṇyair iha janmani /
BKŚS, 5, 2.1 ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ /
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 5, 17.1 ekadā pratibuddhau tu daṃpatī jātasaṃbhramau /
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 72.2 bhinnaṃ bhābhis tamo jātaṃ cakoranayanāruṇam //
BKŚS, 5, 76.1 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām /
BKŚS, 5, 77.2 ādityaśarmaṇo jātam aṅgaṃ romāñcakarkaśam //
BKŚS, 5, 108.1 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate /
BKŚS, 5, 108.1 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate /
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 244.2 jātena ca nṛpāc caṇḍāt prākampata bhayena sā //
BKŚS, 5, 262.2 śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate //
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 5, 316.1 sāhaṃ bhadravatī jātā mahāsenasya hastinī /
BKŚS, 6, 4.2 alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt //
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
BKŚS, 9, 27.2 na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ //
BKŚS, 9, 40.2 āsanaṃ jaghanākrāntijātajarjarapallavam //
BKŚS, 9, 88.2 aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti //
BKŚS, 9, 99.1 ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan /
BKŚS, 9, 108.2 prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham //
BKŚS, 10, 89.2 dhuryān viśramayann āse jātatīvraśramān iti //
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
BKŚS, 10, 190.2 jātā kaliṅgaseneyaṃ sarasyām iva padminī //
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 14, 12.1 saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam /
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 15, 33.1 tathā nāṭayitavyeyam ujjvalā jāyate yathā /
BKŚS, 15, 143.2 jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ //
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 16, 62.2 anarthakāni jātāni caritārthāni pāyase //
BKŚS, 16, 70.1 cintitaṃ ca mayā jāto mahānayam upadravaḥ /
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
BKŚS, 17, 89.2 jātam ucchvasitaṃ svinnakapolasthalapīvaram //
BKŚS, 17, 118.2 tad asaṃpādayann eva jāyate doṣavān asau //
BKŚS, 17, 134.2 karaśākhāś ca no jātā na ca saṃbhāvanedṛśī //
BKŚS, 17, 141.1 atha gandharvadattāyā jātam aṅgaṃ nirīkṣya mām /
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 122.1 gaṅgadattāpi paruṣā jātā snehavivarjanāt /
BKŚS, 18, 164.2 śūnyam adya jagajjātam adya mātā mṛtā mama //
BKŚS, 18, 169.2 jātadurvāravairāgyaḥ prātar mātaram abravam //
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 402.2 vyāpinyā kīrtitān kīrtyā na jātās te 'thavā mṛtāḥ //
BKŚS, 18, 416.2 asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ //
BKŚS, 18, 505.2 kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram //
BKŚS, 18, 561.1 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata /
BKŚS, 18, 638.1 āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ /
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 18, 689.2 akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā //
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
BKŚS, 20, 56.1 sāham evaṃvidhā jātā vipralabdhā khalu tvayā /
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 20, 152.2 prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ //
BKŚS, 20, 287.2 janyate janitā prītis tena me suhṛdā yathā //
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
BKŚS, 21, 82.1 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi /
BKŚS, 21, 84.2 tato bhinnatamovākyam abhūtārthaṃ na jāyate //
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
BKŚS, 22, 10.2 tasyāś ca divasir ebhir jātam anyatarad dvayoḥ //
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
BKŚS, 22, 32.1 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ /
BKŚS, 22, 131.2 kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture //
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
BKŚS, 23, 37.2 iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ //
BKŚS, 25, 55.2 mukhottarapadas tatra jāyate sa tadā tadā //
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
BKŚS, 27, 30.1 tasmiñ jāte mahārājaḥ svātmajād api harṣade /
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
BKŚS, 27, 38.1 kule ca kulaputrasya jāto jātismaraḥ punaḥ /
BKŚS, 27, 39.1 asau ca yuvatir jātā kāntākārā ca dārikā /
BKŚS, 27, 44.1 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ /
BKŚS, 27, 58.2 vardhamāno yathā rājā śreṣṭhī jāta iti sthitā //
BKŚS, 27, 78.2 śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 68.3 kālakrameṇa natāṅgī garbhiṇī jātā //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 5, 11.3 no cedetasyāmevaṃvidho 'nurāgo manmanasi na jāyeta /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
DKCar, 2, 3, 8.1 tasmineva ca samaye mālavena magadharājasya mahajjanyamajani //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 3, 77.1 tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān //
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
DKCar, 2, 4, 173.0 anāthakaṃ ca tadrājyamasmadāyattameva jātam //
DKCar, 2, 5, 16.1 ajaniṣṭa me rāgāviṣṭacetaso 'pi kimapi nidrā //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 89.1 jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā //
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 93.1 taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 6, 292.1 sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt //
DKCar, 2, 6, 306.1 tatputro madanujīvī jātaḥ //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Divyāv, 1, 11.0 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 13.0 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 28.0 jāto me syānnāvajātaḥ //
Divyāv, 1, 37.0 dārako jātaḥ //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 45.0 ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 297.0 cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 520.0 sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 7.0 dārako jātaḥ //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 10.0 bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 2, 12.0 punarapyasya putro jātaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 311.0 sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 139.0 yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā //
Divyāv, 3, 199.0 tata uccaśabdo mahāśabdo jātaḥ //
Divyāv, 3, 201.0 tena kolāhalaśabdo jāta iti //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 6, 22.0 sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 6, 60.0 śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ samprasthitaḥ //
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 6, 64.0 śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti //
Divyāv, 7, 69.2 suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 7, 127.0 tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Divyāv, 7, 136.0 so 'sya putro duḥkhito jātaḥ //
Divyāv, 7, 180.0 tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 108.0 jāto me syānnāvajātaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 9, 109.0 anekāni prāṇiśatasahasrāṇi nirgatāni kānicit kutūhalajātāni kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 65.1 vārāṇasyāmuccaśabdo mahāśabdo jātaḥ //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 12, 381.1 te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ //
Divyāv, 12, 381.1 te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ //
Divyāv, 13, 10.1 dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā //
Divyāv, 13, 35.1 dārako jātaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 13, 502.1 yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ //
Divyāv, 13, 503.1 yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ //
Divyāv, 14, 19.1 atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 154.1 kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ //
Divyāv, 17, 158.1 mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 284.1 adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 285.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 346.1 tataste nāgā rājño mūrdhātasyāgrato 'nuyāyino jātāḥ //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 492.1 sa prasādajāto gāthāṃ bhāṣate //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 503.1 prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā //
Divyāv, 17, 506.1 tato vaṇik prasādajātaḥ praṇidhiṃ karoti //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 123.1 anupūrveṇa samakālameva putro jātaḥ //
Divyāv, 18, 124.1 tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā //
Divyāv, 18, 125.1 sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate //
Divyāv, 18, 151.1 jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Divyāv, 18, 213.1 tasya dharmarucer na kadācidyato jātasya kukṣiḥ pūrṇaḥ //
Divyāv, 18, 214.1 taddivasaṃ cāsya tenāhāreṇa tṛptirjātā //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 305.1 yadā tūtpannaḥ tadā dakṣiṇīyo jātaḥ //
Divyāv, 18, 456.1 labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 457.1 prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni //
Divyāv, 18, 460.1 tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau //
Divyāv, 18, 462.1 tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ //
Divyāv, 18, 505.1 tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 18, 508.1 sa ca gṛhapatistāṃ patnīmevamāha jāto 'smākam ṛṇadharo dhanaharaḥ //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 19, 28.1 mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati //
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 387.1 tāsāmaśrupāto jātaḥ //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Harivaṃśa
HV, 1, 19.1 ahaṃkāras tu mahatas tasmād bhūtāni jajñire /
HV, 1, 25.2 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam //
HV, 1, 36.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
HV, 2, 15.2 ajījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣo manum //
HV, 2, 16.2 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
HV, 2, 22.1 sa dhanvī kavacī jātas tejasā nirdahann iva /
HV, 2, 27.1 pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau /
HV, 2, 36.2 mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ //
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 2, 48.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ //
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 3, 13.2 sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ //
HV, 3, 29.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
HV, 3, 34.1 somasya bhagavān varcā varcasvī yena jāyate /
HV, 3, 39.2 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ //
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
HV, 3, 50.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
HV, 3, 55.2 ete yugasahasrānte jāyante punar eva ha //
HV, 3, 58.1 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
HV, 3, 60.3 virocanaś ca prāhrādir balir jajñe virocanāt //
HV, 3, 76.1 daityadānavasaṃyogāj jātās tīvraparākramāḥ /
HV, 3, 86.2 suparṇavaśagā nāgā jajñire 'nekamastakāḥ //
HV, 5, 2.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ //
HV, 5, 15.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ //
HV, 5, 23.1 tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ /
HV, 5, 29.2 anurāgāt tatas tasya nāma rājety ajāyata //
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
HV, 7, 15.2 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ //
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
HV, 8, 38.2 devau tasyām ajāyetām aśvinau bhiṣajāṃ varau //
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 14.1 somaputrād budhād rājaṃs tasyāṃ jajñe purūravāḥ /
HV, 9, 45.1 viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata /
HV, 9, 46.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
HV, 10, 23.2 rohitasya vṛkaḥ putro vṛkād bāhus tu jajñivān //
HV, 10, 28.2 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
HV, 10, 54.2 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ /
HV, 10, 62.2 śukrād alābūmadhyād vai jātāni pṛthivīpateḥ //
HV, 10, 74.1 ajas tu raghuto jajñe tathā daśaratho 'py ajāt /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 10, 75.2 atithis tu kuśāj jajñe niṣadhas tasya cātmajaḥ //
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 13, 9.2 punar yugasahasrānte jāyante brahmavādinaḥ //
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 14, 4.2 jātāḥ kauśikadāyādāḥ kurukṣetre nararṣabha //
HV, 15, 18.2 pṛthuṣeṇasya pāras tu pārān nīpo 'tha jajñivān //
HV, 15, 22.2 jajñe sarvaguṇopeto vibhrājas tasya cātmajaḥ //
HV, 15, 30.2 ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe 'tha jajñivān /
HV, 15, 32.1 jajñe satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān /
HV, 15, 34.2 jajñe saṃnatimān rājā saṃnatir nāma vīryavān //
HV, 16, 15.2 ugrā hiṃsāvihārāś ca saptājāyanta sodarāḥ /
HV, 16, 17.1 jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ /
HV, 16, 22.1 śubhena karmaṇā tena jātā jātismarā mṛgāḥ /
HV, 16, 30.1 pañcamaḥ pañcikas tatra saptajātiṣv ajāyata /
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
HV, 18, 15.1 svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ /
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
HV, 18, 24.2 te jātāḥ śrotriyakule sudaridre sahodarāḥ //
HV, 19, 1.2 brahmadattasya tanayaḥ sa vaibhrājas tv ajāyata /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 39.1 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ /
HV, 20, 44.3 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ //
HV, 21, 10.2 divi jātā mahātmāna āyur dhīmān amāvasuḥ /
HV, 21, 11.2 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param /
HV, 22, 44.2 yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ //
HV, 23, 2.4 vistareṇānupūrvyā ca yatra jāto 'si pārthiva //
HV, 23, 9.1 ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ /
HV, 23, 19.2 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ //
HV, 23, 22.2 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ //
HV, 23, 23.1 nṛgāyās tu nṛgaḥ putraḥ kṛmyāḥ kṛmir ajāyata /
HV, 23, 27.1 phenāt tu sutapā jajñe jajñe sutapasaḥ sutaḥ /
HV, 23, 27.1 phenāt tu sutapā jajñe jajñe sutapasaḥ sutaḥ /
HV, 23, 29.1 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca /
HV, 23, 37.2 ṛṣyaśṛṅgaprabhāvena jajñe kulavivardhanaḥ //
HV, 23, 42.2 śṛṇu vaṃśam anuproktaṃ yatra jāto 'si pārthiva //
HV, 23, 49.1 cakravartī suto jajñe duḥṣantasya mahāyaśāḥ /
HV, 23, 72.1 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave /
HV, 23, 75.1 ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān /
HV, 23, 83.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān //
HV, 23, 85.2 ṛcīkāj jamadagnis tu satyavatyām ajāyata //
HV, 23, 107.1 ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā /
HV, 23, 111.2 surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ //
HV, 23, 115.1 śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva /
HV, 23, 116.2 jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ //
HV, 23, 120.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat //
HV, 23, 122.1 eṣa te pauravo vaṃśo yatra jāto 'si pārthiva /
HV, 23, 133.2 ghṛtāt tu duduho jajñe pracetās tasya cātmajaḥ /
HV, 24, 3.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
HV, 24, 3.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā //
HV, 24, 11.2 prasenaś copadevaś ca jajñāte devavarcasau //
HV, 24, 14.2 mahiṣyāṃ jajñire śūrād bhojyāyāṃ puruṣā daśa //
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
HV, 24, 18.1 devabhāgas tato jajñe tato devaśravāḥ punaḥ /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 24, 24.1 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt /
HV, 24, 33.2 ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ //
HV, 25, 4.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
HV, 25, 4.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ //
HV, 25, 5.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
HV, 25, 5.2 akrūrāt kāśikanyāyāṃ satyaketur ajāyata //
HV, 25, 6.2 ye putrā jajñire śūrā nāmatas tān nibodhata //
HV, 25, 11.2 sa kālayavano nāma jajñe rājā mahābalaḥ /
HV, 26, 11.1 jajñe ca rukmakavacāt parājit paravīrahā /
HV, 26, 11.2 jajñire pañca putrās tu mahāvīryāḥ parājitaḥ /
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 26, 20.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān //
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
HV, 26, 25.1 devagarbhasamo jajñe devakṣatrasya nandanaḥ /
HV, 26, 26.1 madhor jajñe tu vaidarbhyāṃ purutvān puruṣottamaḥ /
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
HV, 27, 17.3 jajñe punar vasus tasmād abhijit tu punar vasoḥ //
HV, 28, 2.1 rājādhidevasya sutā jajñire vīryavattarāḥ /
HV, 28, 8.1 ajātaputrāya sutān pradadāv asamaujase /
HV, 28, 35.2 jajñāte guṇasampannau viśrutau guṇasaṃpadā //
HV, 28, 36.1 madhoḥ putrasya jajñe 'tha pṛśniḥ putro yudhājitaḥ /
HV, 28, 36.2 jajñāte tanayau pṛśneḥ śvaphalkaś citrakas tathā //
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
HV, 28, 42.2 sudevaś copadevaś ca jajñāte devavarcasau //
Harṣacarita
Harṣacarita, 1, 2.2 kālakūṭaviṣasparśajātamūrcchāgamāmiva //
Harṣacarita, 1, 4.2 kokilā iva jāyante vācālāḥ kāmakāriṇaḥ //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Kirātārjunīya
Kir, 1, 33.2 amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 3, 51.2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kir, 9, 59.2 jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ //
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kumārasaṃbhava
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 3, 32.2 manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya //
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 6, 34.1 tasmin saṃyaminām ādye jāte pariṇayonmukhe /
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
KumSaṃ, 8, 37.1 pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ /
KumSaṃ, 8, 65.1 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 2, 2, 29.2 upagūhavidhiṃ kṛtsnaṃ riraṃsā jāyate nṛṇām //
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 3, 2, 17.1 evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt /
KāSū, 5, 1, 17.2 icchā svabhāvato jātā kriyayā paribṛṃhitā /
KāSū, 6, 4, 17.5 sthānavṛddhir asya jātā /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Kātyāyanasmṛti
KātySmṛ, 1, 97.1 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
KātySmṛ, 1, 428.2 varṇasaṃkarajātānāṃ pāpābhyāsapravartinām //
KātySmṛ, 1, 463.2 vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ //
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
KātySmṛ, 1, 591.2 sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe //
KātySmṛ, 1, 643.2 kalpakoṭiśataṃ martyas tiryagyonau ca jāyate //
KātySmṛ, 1, 760.1 sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
KātySmṛ, 1, 761.1 anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
KātySmṛ, 1, 845.2 puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā //
KātySmṛ, 1, 862.2 tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ //
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
Kāvyādarśa
KāvĀ, 1, 4.1 idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
KāvĀ, 1, 19.2 kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti //
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.2 sādhāraṇam alaṃkārajātam anyat pradarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.1 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
KāvĀ, Dvitīyaḥ paricchedaḥ, 79.2 rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.1 mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
Kāvyālaṃkāra
KāvyAl, 1, 5.2 kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ //
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 1, 50.1 arthaduṣṭaṃ punarjñeyaṃ yatrokte jāyate matiḥ /
KāvyAl, 1, 51.2 patanaṃ jāyate'vaśyaṃ kṛcchreṇa punarunnatiḥ //
KāvyAl, 2, 7.2 yuktyānayā madhyamayā jāyante cāravo giraḥ //
KāvyAl, 2, 80.2 jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā //
KāvyAl, 3, 5.2 adya yā mama govinda jātā tvayi gṛhāgate /
KāvyAl, 4, 7.1 atrāpi bahu vaktavyaṃ jāyate tattu noditam /
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
KāvyAl, 5, 16.2 jāyate bhedaviṣayo vivādo vādinormithaḥ //
KāvyAl, 5, 51.2 dīpradīpā niśā jajñe vyapavṛttadivākarā //
Kūrmapurāṇa
KūPur, 1, 2, 5.1 caturmukhastato jāto brahmā lokapitāmahaḥ /
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 2, 33.1 tataḥ sā sahajā siddhistāsāṃ nātīva jāyate /
KūPur, 1, 3, 23.2 jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam //
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 4, 20.1 pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire /
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 4, 28.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 7, 40.2 sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
KūPur, 1, 7, 47.2 tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ //
KūPur, 1, 7, 50.1 andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire /
KūPur, 1, 7, 53.3 auṣadhyaḥ phalamūlinyo romabhyastasya jajñire //
KūPur, 1, 7, 58.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
KūPur, 1, 8, 12.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham /
KūPur, 1, 8, 13.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
KūPur, 1, 8, 23.1 kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 25.2 nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca //
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 8, 27.1 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
KūPur, 1, 8, 27.2 mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire //
KūPur, 1, 9, 4.1 kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ /
KūPur, 1, 11, 56.1 tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
KūPur, 1, 11, 57.3 hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ //
KūPur, 1, 11, 182.2 parāntajātamahimā vaḍavā vāmalocanā //
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 11, 330.1 athavā jāyate vipro brāhmaṇānāṃ kule śucau /
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
KūPur, 1, 12, 8.2 smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ //
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 13, 6.2 so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum /
KūPur, 1, 13, 7.1 manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 13, 51.2 samudratanayāyāṃ vai daśa putrānajījanat //
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 14, 40.2 sa jātamātro deveśamupatasthe kṛtāñjaliḥ //
KūPur, 1, 15, 8.2 viśvāyā viśvadevāstu sādhyā sādhyānajījanat //
KūPur, 1, 15, 10.2 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
KūPur, 1, 15, 103.1 sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ /
KūPur, 1, 15, 104.2 babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ //
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 1, 16, 28.2 utpātā jajñire ghorā balervairocaneḥ pure //
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
KūPur, 1, 16, 36.2 sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate //
KūPur, 1, 17, 19.2 ete yugasahasrānte jāyante punareva hi /
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 18, 3.2 raibhyasya jajñire raibhyāḥ putrā dyutimatāṃ varāḥ //
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 20, 2.2 bhāryā satyadhanā nāma hariścandramajījanat //
KūPur, 1, 20, 5.1 kārukasya vṛkaḥ putrastasmād bāhurajāyata /
KūPur, 1, 20, 16.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
KūPur, 1, 20, 18.3 jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt //
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 20, 57.2 nalastu niṣadhasyābhūnnabhas tasmād ajāyata //
KūPur, 1, 21, 7.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat //
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 1, 23, 6.1 parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
KūPur, 1, 23, 39.1 mahābhojakule jātā bhojā vaimārtikāstathā /
KūPur, 1, 23, 41.1 anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt /
KūPur, 1, 23, 43.1 mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
KūPur, 1, 23, 43.2 jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha //
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
KūPur, 1, 23, 77.1 jāte 'tha rāme devānāmādimātmānamacyutam /
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
KūPur, 1, 26, 1.3 ajījananmahātmānaṃ sāmbamātmajamuttamam //
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 1, 27, 55.1 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā /
KūPur, 1, 28, 3.2 anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ //
KūPur, 1, 28, 4.2 viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam //
KūPur, 1, 29, 33.2 śive mama pure devi jāyante tatra mānavāḥ //
KūPur, 1, 29, 37.1 prasādājjāyate hyetanmama śailendranandini /
KūPur, 1, 31, 15.2 jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ //
KūPur, 1, 34, 35.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule //
KūPur, 1, 35, 24.1 aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
KūPur, 1, 35, 38.2 sa mṛto jāyate svarge narakaṃ ca na paśyati //
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 38, 35.1 ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
KūPur, 1, 38, 40.2 tasya putro mahāvīryo dhīmāṃstasmādajāyata //
KūPur, 1, 38, 42.1 śatajid rajasastasya jajñe putraśataṃ dvijāḥ /
KūPur, 1, 43, 19.2 tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate //
KūPur, 1, 45, 6.1 sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
KūPur, 1, 47, 31.2 salokatā ca sāmīpyaṃ jāyate tatprasādataḥ //
KūPur, 1, 47, 38.2 salokatā ca viprendrā jāyate tatprasādataḥ //
KūPur, 1, 47, 40.2 śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ //
KūPur, 1, 47, 69.1 nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
KūPur, 1, 49, 32.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
KūPur, 1, 50, 21.1 oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
KūPur, 2, 1, 12.2 śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ //
KūPur, 2, 2, 36.2 kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ //
KūPur, 2, 3, 1.3 tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat //
KūPur, 2, 5, 45.2 asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī //
KūPur, 2, 8, 3.2 mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat //
KūPur, 2, 8, 4.2 tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire //
KūPur, 2, 8, 5.2 tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ //
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 11, 113.2 na te māṃ samprapaśyanti jāyante ca punaḥ punaḥ //
KūPur, 2, 11, 138.2 idānīṃ jāyate bhaktiryā devairapi durlabhā //
KūPur, 2, 16, 13.2 sa liṅgināṃ haredenastiryagyonau ca jāyate //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 19, 31.2 sa yāti narakān ghorān kākayonau ca jāyate //
KūPur, 2, 22, 9.2 brahmahatyāmavāpnoti tiryagyonau ca jāyate //
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
KūPur, 2, 23, 1.3 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ //
KūPur, 2, 23, 12.1 adantajātamaraṇe pitrorekāhamiṣyate /
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 14.1 jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
KūPur, 2, 23, 17.1 adantajātamaraṇaṃ sambhaved yadi sattamāḥ /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
KūPur, 2, 24, 9.2 antyajānāṃ kule viprāḥ śūdrayonau ca jāyate //
KūPur, 2, 24, 23.1 nānyato jāyate dharmo brahmavidyā ca vaidikī /
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
KūPur, 2, 27, 17.1 tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 43.2 surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt //
KūPur, 2, 35, 3.2 anyonyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila //
KūPur, 2, 37, 59.2 hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
KūPur, 2, 39, 86.2 rūpavān jāyate loke dhanabhogasamanvitaḥ //
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 41, 25.1 taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje /
KūPur, 2, 44, 126.1 tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
Laṅkāvatārasūtra
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 33.1 annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 157.2 bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā //
Liṅgapurāṇa
LiPur, 1, 5, 5.1 prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 6, 7.2 gaṅgāṃ haimavatīṃ jajñe bhavāṅgāśleṣapāvanīm //
LiPur, 1, 6, 23.2 vairāgyājjāyate puṃso virāgo darśanāntare //
LiPur, 1, 7, 5.1 prasādājjāyate jñānaṃ jñānādyogaḥ pravartate /
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 8, 4.2 vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām //
LiPur, 1, 8, 52.1 gṛhīto damyamānastu yathāsvasthastu jāyate /
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 8, 114.2 athavā jñānināṃ viprāḥ samparkādeva jāyate //
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 16, 37.1 jaṭī muṇḍī śikhaṇḍī ca ardhamuṇḍaś ca jajñire /
LiPur, 1, 17, 68.2 jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā //
LiPur, 1, 20, 41.1 kimatra bhagavānadya puṣkare jātasaṃbhramaḥ /
LiPur, 1, 20, 79.2 hiraṇmayamakūpāre yonyāmaṇḍamajāyata //
LiPur, 1, 20, 81.1 kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ /
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 22, 21.2 lokavaināśikī jajñe ādāveva prajā mama //
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 34, 13.2 ye cānye mānavā loke sarve jāyantyavāsasaḥ //
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 39, 67.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
LiPur, 1, 40, 4.1 anṛtaṃ bruvate lubdhāstiṣye jātāś ca duṣprajāḥ /
LiPur, 1, 40, 5.1 viprāṇāṃ karma doṣeṇa prajānāṃ jāyate bhayam /
LiPur, 1, 40, 10.1 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ /
LiPur, 1, 40, 55.2 varṇavyatyāsajātāś ca ye ca tānanujīvinaḥ //
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 43, 30.2 tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā //
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 49, 32.2 supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ //
LiPur, 1, 52, 19.2 sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ //
LiPur, 1, 52, 39.2 padmapattrasugandhāś ca jāyante bhavabhāvitāḥ //
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
LiPur, 1, 60, 10.1 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
LiPur, 1, 61, 19.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ //
LiPur, 1, 62, 9.1 mama tvaṃ mandabhāgyāyā jātaḥ putro'pyabhāgyavān /
LiPur, 1, 63, 4.1 dakṣaḥ putrasahasrāṇi pañca sūtyāmajījanat /
LiPur, 1, 63, 16.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānajījanat /
LiPur, 1, 63, 31.2 haṃsasārasakāraṇḍaplavāñchucirajījanat //
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 63, 77.1 tasya gotradvaye jātāścatvāraḥ prathitā bhuvi /
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 65, 24.2 somaputrādbudhāccāpi ailo jajñe purūravāḥ //
LiPur, 1, 65, 43.2 sambhūtiraparaṃ putramanaraṇyamajījanat //
LiPur, 1, 65, 45.1 haryaśvāttu dṛṣadvatyāṃ jajñe vasumanā nṛpaḥ /
LiPur, 1, 65, 151.1 nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ /
LiPur, 1, 66, 30.2 tasmācchatarathājjajñe rājā tvilavilo balī //
LiPur, 1, 66, 33.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
LiPur, 1, 66, 34.1 ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān /
LiPur, 1, 66, 38.2 atithistu kuśājjajñe niṣadhastasya cātmajaḥ //
LiPur, 1, 66, 39.1 nalastu niṣadhājjāto nabhastasmādajāyata /
LiPur, 1, 66, 39.1 nalastu niṣadhājjāto nabhastasmādajāyata /
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
LiPur, 1, 68, 9.2 jajñe bāhusahasreṇa saptadvīpeśvarottamaḥ //
LiPur, 1, 68, 24.1 jajñe citrarathastasya putraḥ karmabhir anvitaḥ /
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 32.2 jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ //
LiPur, 1, 68, 41.2 kunter vṛtastato jajñe raṇadhṛṣṭaḥ pratāpavān //
LiPur, 1, 68, 46.2 devagarbhopamo jajñe yo devakṣatranāmakaḥ //
LiPur, 1, 68, 48.2 aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ //
LiPur, 1, 68, 49.1 aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata /
LiPur, 1, 69, 15.2 atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt //
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 69, 29.1 devavānupadevaś ca jajñāte devasaṃmatau /
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 69, 46.1 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe /
LiPur, 1, 69, 57.1 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām /
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 70, 30.1 tasmādeva tamodriktād ahaṅkārādajāyata /
LiPur, 1, 70, 36.1 saṃghāto jāyate tasmāttasya gandho guṇo mataḥ /
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
LiPur, 1, 70, 196.2 tato'bhidhyāyatastasya jajñire mānasāḥ prajāḥ //
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 205.1 yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ /
LiPur, 1, 70, 206.1 yasmāttasya tu dīvyanto jajñire tena devatāḥ /
LiPur, 1, 70, 214.2 manasvinastatastasya mānavā jajñire sutāḥ //
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 217.1 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire /
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 70, 235.2 dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ //
LiPur, 1, 70, 240.1 oṣadhyaḥ phalamūlinyo romabhyastasya jajñire /
LiPur, 1, 70, 249.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
LiPur, 1, 70, 266.1 adharmastamaso jajñe hiṃsā śokādajāyata /
LiPur, 1, 70, 266.1 adharmastamaso jajñe hiṃsā śokādajāyata /
LiPur, 1, 70, 277.1 kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ /
LiPur, 1, 70, 279.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham //
LiPur, 1, 70, 280.2 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire //
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 70, 300.1 nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca /
LiPur, 1, 70, 302.1 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire /
LiPur, 1, 71, 24.1 puratraye tadā jāte sarve daityā jagattraye /
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 71, 106.1 dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ jāyamānaṃ jagadguro /
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 85, 11.2 tannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
LiPur, 1, 87, 16.2 garbhastho jāyamāno vā bālo vā taruṇo'pi vā //
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 88, 24.1 na jāyate na mriyate chidyate na ca bhidyate /
LiPur, 1, 88, 48.1 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ /
LiPur, 1, 88, 48.2 tatastu garbhakālena kalalaṃ nāma jāyate //
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 88, 52.2 jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ //
LiPur, 1, 89, 44.2 āhnikacchedane jāte śatamekamudāhṛtam //
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 89, 112.2 putratvaṃ vyañjayettasya jātaputro mahādyutiḥ //
LiPur, 1, 90, 20.1 prāṇāyāmena śuddhātmā virajā jāyate dvijāḥ /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 22.2 jāyate dantaharṣaś ca taṃ gatāyuṣamādiśet //
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 1, 92, 78.2 prāṇān iha narastyaktvā na punarjāyate kvacit //
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 96, 31.1 mannābhipaṅkajājjātaḥ purā brahmā caturmukhaḥ /
LiPur, 1, 96, 40.2 tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 96, 56.1 dhvāntodare śaśāṅkasya janitvā parameśvaraḥ /
LiPur, 1, 99, 10.1 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata /
LiPur, 1, 100, 26.1 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire /
LiPur, 1, 101, 2.3 tadā haimavatī jajñe tapasā ca dvijottamāḥ //
LiPur, 1, 101, 20.2 tāni moghāni jāyante prabhāvādamaradviṣaḥ //
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 1, 103, 40.2 eṣā haimavatī jajñe māyayā parameṣṭhinaḥ //
LiPur, 1, 103, 79.2 tatraiva bhagavān jāto gajavaktro vināyakaḥ //
LiPur, 1, 104, 1.2 kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ /
LiPur, 1, 105, 13.1 jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 1, 106, 17.1 tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā /
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 7, 22.2 mama tvaṃ bhāgyahīnāyāḥ putro jāto nirākṛtiḥ //
LiPur, 2, 8, 31.2 patnī ca subhagā jātā susmitā ca pativratā //
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 10, 19.2 jantorjātasya sarvasya parameśvaraśāsanāt //
LiPur, 2, 10, 26.1 bhuktamāhārajātaṃ yat pacate dehināṃ tathā /
LiPur, 2, 10, 42.1 jātāni bhūtavṛndāni caturdaśasu yoniṣu /
LiPur, 2, 10, 43.1 caturdaśasu lokeṣu sthitā jātāḥ prajāḥ prabhoḥ /
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
LiPur, 2, 13, 27.2 jātānāṃ sarvabhūtānāṃ caturdaśasu yoniṣu //
LiPur, 2, 15, 20.1 prapañcajātamakhilaṃ te svarūpe svayaṃbhuvaḥ /
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 26.2 śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ //
LiPur, 2, 16, 29.1 jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 26.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ //
LiPur, 2, 18, 26.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ //
LiPur, 2, 18, 30.2 bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ //
LiPur, 2, 18, 30.2 bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ //
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 22, 84.2 vedavedāṅgasampanno brāhmaṇo vātra jāyate //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 45, 86.2 paścājjāte kumāre ca sve kṣetre cātmano yadi //
LiPur, 2, 49, 7.1 aṣṭottarasahasreṇa ṣaṇmāsājjāyate dhruvam /
LiPur, 2, 50, 45.1 sthānanāśo bhavettasya śatrornāśaśca jāyate /
Matsyapurāṇa
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 2, 14.2 evamekārṇave jāte cākṣuṣāntarasaṃkṣaye //
MPur, 4, 25.2 tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat //
MPur, 4, 34.1 priyavratottānapādau manustasyām ajījanat /
MPur, 4, 38.1 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat /
MPur, 4, 40.1 vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat /
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 4, 45.1 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat /
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 4, 50.2 ajījanat somakanyā nadīṃ candravatīṃ tathā //
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 5, 4.3 dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat //
MPur, 5, 17.1 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat /
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 6, 8.2 hiraṇyakaśipostadvajjātaṃ putracatuṣṭayam //
MPur, 6, 25.2 vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat //
MPur, 6, 31.2 śyenī śyenāṃstathā bhāsī kurarānapyajījanat //
MPur, 6, 32.2 haṃsasārasakrauñcāṃś ca plavāñchucirajījanat //
MPur, 6, 33.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
MPur, 6, 43.1 rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat /
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 55.2 tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ //
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 9, 11.2 manurnāmauttamiryatra daśa putrānajījanat //
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 11, 36.2 tadretasas tato jātāv aśvināv iti niścitam //
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 12, 13.1 ajījanatputramekamanekaguṇasaṃyutam /
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 12, 32.1 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca /
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 47.2 nighnaputrāv ubhau jātāv anamitraraghū nṛpau //
MPur, 12, 49.1 dīrghabāhurajājjātaścājapālastato nṛpaḥ /
MPur, 12, 49.2 tasmāddaśaratho jātastasya putracatuṣṭayam //
MPur, 12, 52.1 atithistu kuśājjajñe niṣadhastasya cātmajaḥ /
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 13, 63.2 na tatra śoko daurgatyaṃ kadācidapi jāyate //
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 20, 13.2 tena te bhavane jātā vyādhānāṃ krūrakarmiṇām //
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 21, 2.2 tasminneva pure jātāste ca cakrāhvayāstadā /
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 24, 33.1 ajījanatsutānaṣṭau nāmatastānnibodhata /
MPur, 24, 35.2 rajeḥ putraśataṃ jajñe rājeyamiti viśrutam //
MPur, 24, 53.2 devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat //
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 32, 1.2 śrutvā kumāraṃ jātaṃ sā devayānī śucismitā /
MPur, 32, 10.2 druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat //
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 39, 15.1 sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 43, 14.1 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ /
MPur, 43, 19.1 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 28.1 jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 39.1 kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān /
MPur, 44, 43.2 devagarbhasamo jajñe devanakṣatranandanaḥ //
MPur, 44, 45.1 janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 54.2 jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ //
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 44, 78.1 rājādhidevasya sutau jajñāte devasaṃmitau /
MPur, 44, 83.1 devārhasya suto vidvāñjajñe kambalabarhiṣaḥ /
MPur, 44, 83.2 asāmañjāḥ sutastasya tamojātasya cātmajaḥ //
MPur, 45, 22.1 anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt /
MPur, 45, 30.2 sarve ca pratihotāro ratnāyāṃ jajñire ca te //
MPur, 45, 31.2 devavānupadevaśca jajñāte devasaṃnibhau //
MPur, 46, 1.3 pauruṣājjajñire śūrādbhojāyāṃ putrakā daśa //
MPur, 46, 2.2 devamārgastato jajñe tato devaśravāḥ punaḥ //
MPur, 46, 5.2 kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ //
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 46, 9.1 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ /
MPur, 46, 9.1 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 46, 13.1 devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi /
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 16.1 sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ /
MPur, 46, 18.1 avagāho mahātmā ca vṛkadevyāmajāyata /
MPur, 46, 18.2 vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ //
MPur, 46, 24.2 nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata //
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
MPur, 47, 18.2 jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ //
MPur, 47, 23.2 aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 47, 39.1 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 47, 244.2 saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ //
MPur, 47, 245.2 vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ //
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 48, 8.2 ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ //
MPur, 48, 14.2 saptadvīpeśvaro jajñe cakravartī mahāmanāḥ //
MPur, 48, 17.1 uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 18.2 kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat /
MPur, 48, 23.1 senasya sutapā jajñe sutapastanayo baliḥ /
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 48, 30.2 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ /
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 48, 96.1 ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ /
MPur, 48, 99.2 haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila //
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 48, 105.2 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ /
MPur, 48, 106.1 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat /
MPur, 49, 7.2 antināro manasvinyāṃ putrāñjajñe parāñchubhān //
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 49, 47.2 ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ //
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 56.1 jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ /
MPur, 49, 70.1 ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ /
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 7.1 vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ /
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 50, 20.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇataḥ /
MPur, 50, 25.1 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ /
MPur, 50, 26.2 caidyoparicarājjajñe girikā sapta vai sutān //
MPur, 50, 31.2 dve tasya śakale jāte jarayā saṃdhitaś ca saḥ //
MPur, 50, 47.1 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat /
MPur, 50, 49.2 dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ //
MPur, 50, 50.2 nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat //
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 50, 52.2 caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata //
MPur, 50, 54.1 haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ /
MPur, 50, 54.2 kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam //
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
MPur, 50, 56.2 yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt //
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 51, 16.2 dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ //
MPur, 54, 25.1 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit /
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 66, 16.2 vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate //
MPur, 68, 9.1 jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā /
MPur, 68, 14.2 jātasya mṛtavatsāyāḥ saptame māsi nārada /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 71, 19.1 na tasya patnyā virahaḥ kadācidapi jāyate /
MPur, 72, 20.1 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha /
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 74, 18.3 āyurārogyamaiśvaryamanantamiha jāyate //
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 81, 26.1 yathā devena rahitā na lakṣmīrjāyate kvacit /
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 100, 29.1 sa bhavāṁl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ /
MPur, 100, 31.1 yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ /
MPur, 105, 7.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule /
MPur, 106, 45.2 suvarṇamaṇimuktāḍhyakule jāyeta rūpavān //
MPur, 107, 6.2 suvarṇamaṇimuktāḍhye jāyate vipule kule //
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 113, 61.1 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ /
MPur, 113, 61.2 ratipradhānā vimalā jāyante yatra mānavāḥ /
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
MPur, 114, 39.2 tataḥ puṣpavaro deśastena jajñe manoramaḥ //
MPur, 114, 63.2 jāyante mānavāstatra sutaptakanakaprabhāḥ //
MPur, 114, 66.2 mahārajatasaṃkāśā jāyante yatra mānavāḥ //
MPur, 114, 71.1 padmagandhāśca jāyante tatra sarve ca mānavāḥ /
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 120, 13.1 kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā /
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 124, 101.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
MPur, 124, 106.1 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire /
MPur, 125, 31.1 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
MPur, 128, 49.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ //
MPur, 129, 10.1 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ /
MPur, 131, 4.2 tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam //
MPur, 131, 42.2 akasmāt sāśrunayanā jāyante ca samutsukāḥ //
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 135, 50.2 dudruvurjātasaṃrambhā vidyunmālinamāsuram //
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 141, 14.2 jajñire ṛtavastasmādṛtubhyo hyārtavā abhavan //
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 142, 65.2 tretāyugāni teṣvatra jāyante cakravartinaḥ //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 143, 3.1 oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 19.1 vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ /
MPur, 144, 19.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 144, 36.1 viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam /
MPur, 144, 37.2 saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam //
MPur, 144, 87.1 jātamātreṣvapatyeṣu tataḥ kṛtamavartata /
MPur, 144, 90.1 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ /
MPur, 144, 106.1 yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu /
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 146, 71.1 etasminnantare jātaḥ kālo varṣasahasrikaḥ /
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 25.2 tato mahotsavo jāto dānavānāṃ dvijottamāḥ //
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 148, 5.2 sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate //
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 154, 47.3 yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān //
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 97.1 tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 151.2 mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate //
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 178.2 na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ /
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 181.1 manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge /
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
MPur, 154, 184.1 mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ /
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 406.3 jātā prāleyaśailasya saṃketakanirūpaṇāḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
MPur, 158, 25.1 sā cāpi bhairavī jātā devasya pratirūpiṇī /
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
MPur, 159, 30.1 jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ /
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 164, 4.3 jalārṇavagatasyeha nābhau jātaṃ janārdana //
MPur, 165, 2.2 svadharmaniratāḥ santo jāyante yatra mānavāḥ //
MPur, 165, 11.2 sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana //
MPur, 165, 15.2 kāminastapasā hīnā jāyante tatra mānavāḥ //
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
MPur, 170, 20.1 tato bhūtāni jāyante sāttvikānītarāṇi ca /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 171, 57.2 ādityasya sarasvatyāṃ jajñāte dvau sutau varau //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 172, 18.1 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana /
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
MPur, 175, 50.2 didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 6.1 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Nāradasmṛti
NāSmṛ, 2, 1, 6.1 ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ /
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
NāSmṛ, 2, 12, 80.2 putre jāte nivarteta viplavaḥ syād ato 'nyathā //
NāSmṛ, 2, 12, 111.2 śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate //
NāSmṛ, 2, 12, 116.2 cāṇḍālo jāyate śūdrād brāhmaṇī yatra muhyati //
NāSmṛ, 2, 12, 117.1 rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ /
NāSmṛ, 2, 13, 14.1 kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ /
NāSmṛ, 2, 13, 14.2 varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt //
NāSmṛ, 2, 13, 16.1 kānīnaś ca sahoḍhaś ca gūḍhāyāṃ yaś ca jāyate /
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 30.1 svātantryād vipraṇaśyanti kule jātā api striyaḥ /
NāSmṛ, 2, 13, 41.1 yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 88.1 samāsu jātaśobhāsu citrakarma prayojayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 9, 204.3 pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
PABh zu PāśupSūtra, 1, 9, 205.2 krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 11, 1.2 avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam /
PABh zu PāśupSūtra, 1, 20, 2.0 tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 3, 11, 6.0 ato varṇāśramavyucchedo vairāgyotsāhaśca jāyate //
PABh zu PāśupSūtra, 4, 8, 12.2 janena hi jano jātaḥ janaṃ janayase jana /
PABh zu PāśupSūtra, 5, 4, 3.0 teṣu na jāyata iti ajaḥ //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
PABh zu PāśupSūtra, 5, 39, 61.3 jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.2 sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate //
Saṃvitsiddhi
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 50.1 asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
SaṃSi, 1, 142.2 kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //
SaṃSi, 1, 155.1 yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ /
SaṃSi, 1, 173.2 vyavacchindanti jāyanta iti yāvat svasākṣikam //
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
Suśrutasaṃhitā
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 21, 27.1 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 40.2 vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 41, 8.2 viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ //
Su, Sū., 41, 9.2 vasudhājalajātābhyāṃ balāsaḥ parivardhate //
Su, Sū., 44, 15.1 bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 203.2 cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //
Su, Sū., 45, 206.1 cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ /
Su, Sū., 46, 15.1 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Nid., 1, 83.2 śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate //
Su, Nid., 2, 9.1 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 5, 20.2 yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam /
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 5, 28.2 yadapatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam //
Su, Nid., 5, 31.1 mriyate yadi kuṣṭhena punarjāte 'pi gacchati /
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 10, 17.2 svabhāvādeva vivṛtā jāyante sambhavantyataḥ //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Nid., 12, 14.2 ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ //
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Nid., 13, 40.2 jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ //
Su, Nid., 13, 59.1 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 13, 61.1 tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 14, 3.1 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante /
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Nid., 16, 23.2 ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān //
Su, Nid., 16, 24.2 mārutenādhiko danto jāyate tīvravedanaḥ //
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 60.2 kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau //
Su, Śār., 2, 34.1 evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ /
Su, Śār., 2, 39.1 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ /
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 47.2 muñcantyau śukramanyonyamanasthistatra jāyate //
Su, Śār., 2, 49.2 kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 22.1 rājasaṃdarśane yasyā daurhṛdaṃ jāyate striyāḥ /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 36.1 aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate /
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Śār., 4, 63.2 prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇu //
Su, Śār., 4, 78.2 prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ //
Su, Śār., 4, 79.1 viṣajāto yathā kīṭo na viṣeṇa vipadyate /
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 6.1 jāte hi śithile kukṣau mukte hṛdayabandhane /
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 101.2 romāṇyetena jāyante lepātpāṇitaleṣvapi //
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 27.1 agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate /
Su, Cik., 3, 9.2 tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate //
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 69.2 jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 17.1 tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam /
Su, Cik., 15, 14.1 garbhasya gatayaścitrā jāyante 'nilakopataḥ /
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 18, 14.1 amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya /
Su, Cik., 22, 30.2 kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate //
Su, Cik., 22, 77.1 rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 53.1 udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam /
Su, Cik., 24, 112.1 ativyavāyājjāyante rogāścākṣepakādayaḥ /
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 25, 28.1 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ /
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Cik., 29, 21.1 ekaikaṃ jāyate pattraṃ somasyāharahas tadā /
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Cik., 36, 38.2 daurbalyamaṅgasādaśca jāyate tatra dehinaḥ //
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Cik., 37, 69.2 tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 2, 15.1 gātrastambho vepathuśca jāyate mustakena tu /
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 2, 36.2 durvarṇe harite śūne jāyete cāsya locane //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 4, 32.2 rājimanto vayomadhyā jāyante mṛtyuhetavaḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 7, 8.1 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
Su, Ka., 7, 10.2 lālāsrāvo lālanena hikkā chardiśca jāyate //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Ka., 8, 124.2 stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate //
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 1, 17.2 jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ //
Su, Utt., 1, 21.1 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 15, 4.2 arma yatra valījātaṃ tatraitallagayedbhiṣak //
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 24, 17.1 kālena rogajananā jāyante duṣṭapīnasāḥ /
Su, Utt., 27, 21.3 nīrujo nirvikāraśca śiśurme jāyatāṃ drutam //
Su, Utt., 38, 6.1 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak /
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 41, 11.2 svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 46, 11.2 ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ //
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 58, 8.1 viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate /
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 36.2, 1.8 guṇebhyo jātāḥ /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.36 kecid āhur asataḥ sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.37 ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare /
STKau zu SāṃKār, 8.2, 1.38 anye tu sato 'sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.39 sataḥ sajjāyata iti vṛddhāḥ /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 9.2, 1.22 asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 1.27 tasmāt sambaddhaṃ sambaddhena janyate yathāhuḥ sāṃkhyavṛddhāḥ /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 196.2 jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī /
TAkhy, 2, 258.1 atha jātanirvedo 'bravīt //
TAkhy, 2, 339.1 tenātimātram ahaṃ ṣaṇmāsajātaśiśuḥ svayūthyam adhyāgataḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 1.0 tebhyastrayo vedā ajāyanta iti vacanād vaidikālliṅgād anityaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 4, 2, 7, 1.0 aṅgārebhyo jāto'ṅgirāḥ ityevamādisamākhyābhāvān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 10, 1.0 dūradeśapreraṇecchāviśiṣṭāt prayatnājjāto nodanaviśeṣo dūradeśakṣepaṇaṃ karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 6, 2, 15.1, 1.0 apūrvadṛṣṭeṣvanupakārakeṣu ca kasyacid rāgo jāyate'trādṛṣṭa eva kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 9, 15.1, 1.0 sūkṣmavyavahitaviprakṛṣṭeṣvartheṣu teṣāṃ catuṣṭayasaṃnikarṣādapi pratyakṣaṃ jāyate //
VaiSūVṛ zu VaiśSū, 10, 2, 1.0 stryādikāraṇajanyaṃ sukham //
VaiSūVṛ zu VaiśSū, 10, 2, 2.0 viṣādikāraṇajanyaṃ duḥkham //
VaiSūVṛ zu VaiśSū, 10, 3, 2.0 tathāhi viśeṣaṃ jijñāsor agṛhītaviśeṣasya sāmānyālocanāt saṃśayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
Viṣṇupurāṇa
ViPur, 1, 2, 30.1 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate /
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 1, 2, 43.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 5, 37.2 rajomātrotkaṭā jātā manuṣyā dvijasattama //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 42.2 virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum //
ViPur, 1, 5, 46.2 pibanto jajñire vācaṃ gandharvās tena te dvija //
ViPur, 1, 5, 50.1 oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire /
ViPur, 1, 5, 57.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
ViPur, 1, 6, 3.3 ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
ViPur, 1, 6, 16.1 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate /
ViPur, 1, 7, 1.2 tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ /
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
ViPur, 1, 7, 18.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 41.1 bhūtāny anudinaṃ yatra jāyante munisattama /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 10, 4.2 tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 1, 10, 21.2 śraddhāvān saṃsmarann etām anapatyo na jāyate //
ViPur, 1, 11, 7.2 anyastrīgarbhajātena asaṃbhūya mamodare /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 32.3 jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam //
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 87.2 uttānapādasya gṛhe jāto 'si dhruva durlabhe //
ViPur, 1, 13, 3.1 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
ViPur, 1, 13, 4.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 10.3 yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 54.2 adyajātasya no karma jñāyate 'sya mahīpateḥ //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 79.2 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā /
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 112.1 somasya bhagavān varcā varcasvī yena jāyate //
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 1, 17, 79.2 bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
ViPur, 1, 18, 11.2 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule /
ViPur, 1, 19, 8.2 sarvatra śubhacittasya tasya me jāyate kutaḥ //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 1, 20, 4.1 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure /
ViPur, 1, 21, 1.3 virocanastu prāhlādirbalirjajñe virocanāt //
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
ViPur, 2, 1, 27.1 ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ /
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 1, 38.1 tasya putro mahāvīryo dhīmāṃstasmād ajāyata /
ViPur, 2, 1, 39.2 śatajid rajasas tasya jajñe putraśataṃ mune //
ViPur, 2, 2, 21.2 tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
ViPur, 2, 4, 63.2 yatpatravātasaṃsparśādāhlādo jāyate paraḥ //
ViPur, 2, 4, 76.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune //
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 2, 9, 19.2 sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate //
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
ViPur, 2, 13, 36.1 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 2, 15, 28.1 amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭādudvijate janaḥ /
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
ViPur, 3, 1, 41.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
ViPur, 3, 2, 47.1 kṛte kṛte smṛtervipra praṇetā jāyate manuḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
ViPur, 3, 18, 29.1 tṛptaye jāyate puṃso bhuktamanyena cet tataḥ /
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 49.2 tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 30.1 tasmācca damaḥ damasya putro rājyavardhano jajñe //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 4, 1, 38.1 somadattaḥ kṛśāśvājjajñe yo daśāśvamedhān ājahāra //
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 2, 6.1 virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ //
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 3, 13.1 purukutso narmadāyāṃ trasadasyum ajījanat //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 4, 7.1 tasmād asamañjasād aṃśumān nāma kumāro jajñe //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 71.1 putraś cājāyata //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 5, 21.1 tatra ca kumāro jajñe //
ViPur, 4, 5, 26.1 tataś ca dhṛṣṭaketur ajāyata //
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 6, 58.1 tāvac ca gandharvair apyatīvojjvalā vidyuj janitā //
ViPur, 4, 7, 32.1 anantaraṃ ca sā jamadagnim ajījanat //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 8, 19.1 sannateḥ sunīthaḥ tasyāpi suketuḥ tasmāc ca dharmaketur jajñe //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
ViPur, 4, 11, 11.1 kṛtavīryād arjunaḥ saptadvīpādhipatir bāhusahasro jajñe //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 34.1 kālena ca kumāram ajījanat //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 122.1 sāpi tāvatā kālena jātā //
ViPur, 4, 13, 125.1 tasyām ayam akrūraḥ śvaphalkājjajñe //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 14, 43.1 rājādhidevyām āvantyau vindānuvindau jajñāte //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 4, 15, 26.1 ānakadundubher devakyām api kīrtimatsuṣeṇodāyubhadrasenarjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 39.1 tasyām aniruddho jajñe //
ViPur, 4, 15, 41.1 tasyām asya vajro jajñe //
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 64.1 śatānandāt satyadhṛtir dhanurvedāntago jajñe //
ViPur, 4, 19, 81.1 bṛhadrathapratyagrakuśāmbakucelamātsyapramukhāḥ vasoḥ putrāḥ saptājāyanta //
ViPur, 4, 20, 48.1 reṇumatyāṃ ca nakulo 'pi niramitram ajījanat //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 132.2 jāyante 'tyantamohena mamatvādṛtacetasām //
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 3, 4.2 prasādaṃ nimnagā yātā jāyamāne janārdane //
ViPur, 5, 3, 6.2 jajvaluścāgnayaḥ śāntā jāyamāne janārdane //
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 3, 22.1 dadṛśe ca prabuddhā sā yaśodā jātamātmajam /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 4, 9.1 amareṣu mamāvajñā jāyate daityapuṃgavāḥ /
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 7, 12.2 atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 12, 19.2 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam /
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 20, 89.2 sa koṣṭhotsaṅgaśayano manuṣyājjāyate katham //
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 25, 19.2 upayeme balastasyāṃ jajñāte niśaṭholmukau //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
ViPur, 5, 30, 76.2 jitasya tena me vrīḍā jāyate viśvarūpiṇā //
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 36, 8.1 tena vikṣobhitaścābdhirudvelo dvija jāyate /
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
ViPur, 5, 38, 44.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva //
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 5, 7.2 sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ //
ViPur, 6, 5, 14.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
ViPur, 6, 5, 16.2 vijñānabhraṃśam āpnoti jātaś ca munisattama //
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 5, 55.1 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate /
ViPur, 6, 7, 34.2 janmāntarair abhyasato muktiḥ pūrvasya jāyate //
ViPur, 6, 7, 44.1 vaśyatā paramā tena jāyate 'ticalātmanām /
ViPur, 6, 8, 36.1 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Viṣṇusmṛti
ViSmṛ, 15, 45.2 pitā putrasya jātasya paśyeccejjīvato mukham //
ViSmṛ, 17, 17.2 dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca //
ViSmṛ, 19, 22.2 brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit //
ViSmṛ, 20, 29.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
ViSmṛ, 22, 26.1 jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam //
ViSmṛ, 22, 26.1 jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam //
ViSmṛ, 22, 27.1 adantajāte bāle prete sadya eva //
ViSmṛ, 22, 29.1 dantajāte tvakṛtacūḍe tvahorātreṇa //
ViSmṛ, 22, 43.1 anauraseṣu putreṣu jāteṣu ca mṛteṣu ca /
ViSmṛ, 27, 4.1 jāte ca dārake jātakarma //
ViSmṛ, 30, 45.2 saṃbhūtiṃ tasya tāṃ vidyād yad yonāviha jāyate //
ViSmṛ, 45, 32.1 evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ /
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 50, 50.1 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
ViSmṛ, 78, 52.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 85, 70.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 2, 9.1, 4.1 kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 36.1, 6.1 etāni nityaṃ jāyante //
YSBhā zu YS, 4, 10.1, 3.1 jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet //
Yājñavalkyasmṛti
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
YāSmṛ, 1, 56.2 naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam //
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 90.1 savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ /
YāSmṛ, 1, 91.2 ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā //
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 1, 127.1 cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt /
YāSmṛ, 2, 113.2 vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //
YāSmṛ, 2, 122.1 vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā //
YāSmṛ, 2, 129.2 kānīnaḥ kanyakājāto mātāmahasuto mataḥ //
YāSmṛ, 2, 130.1 akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ /
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
YāSmṛ, 2, 138.2 dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca //
YāSmṛ, 2, 228.2 jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute //
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 82.2 aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate //
YāSmṛ, 3, 127.1 pṛthivī pādatas tasya śiraso dyaur ajāyata /
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
YāSmṛ, 3, 129.1 yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate /
YāSmṛ, 3, 133.1 vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate /
YāSmṛ, 3, 134.2 vitathābhiniveśī ca jāyate 'nyāsu yoniṣu //
YāSmṛ, 3, 135.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
YāSmṛ, 3, 217.2 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ //
YāSmṛ, 3, 218.2 jāyante vidyayopetā dhanadhānyasamanvitāḥ //
YāSmṛ, 3, 226.2 kāmato vyavahāryas tu vacanād iha jāyate //
YāSmṛ, 3, 306.2 upapātakajātānām anādiṣṭasya caiva hi //
Śatakatraya
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
ŚTr, 1, 32.2 sa jāto yena jātena yāti vaṃśaḥ samunnatim //
ŚTr, 1, 32.2 sa jāto yena jātena yāti vaṃśaḥ samunnatim //
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
ŚTr, 3, 98.2 śapharīsphūrtenābdhiḥ kṣubdho na khalu jāyate //
Śikṣāsamuccaya
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
ŚiSam, 1, 46.2 karmaṇā kena jāyate /
Śivasūtra
ŚSūtra, 3, 25.1 śivatulyo jāyate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Caturthaḥ sargaḥ, 7.1 pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ /
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 5.2 janyāt kṛtkartṛsṛṭsraṣṭṛvidhātṛkarasūsamāḥ //
Acintyastava
Acintyastava, 1, 3.2 svabhāvena na taj jātam iti śūnyaṃ prakāśitam //
Acintyastava, 1, 8.1 kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam /
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 17.1 ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ /
Acintyastava, 1, 19.2 jātās tattvavido bālās tattvajñānena kiṃ tadā //
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Acintyastava, 1, 32.1 te ca sattvāś ca no jātā ye nirvānti na te sphuṭam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 12.2 tasyātmajñānatṛptasya tulanā kena jāyate //
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Aṣṭāvakragīta, 11, 5.1 cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
Aṣṭāvakragīta, 16, 8.1 pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi /
Aṣṭāvakragīta, 18, 89.2 muktātmano vitṛptasya tulanā kena jāyate //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 12.2 devakyāṃ vasudevasya jāto yasya cikīrṣayā //
BhāgPur, 1, 2, 20.2 bhagavattattvavijñānaṃ muktasaṅgasya jāyate //
BhāgPur, 1, 3, 13.2 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ //
BhāgPur, 1, 3, 21.2 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt //
BhāgPur, 1, 4, 14.3 jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ //
BhāgPur, 1, 4, 18.1 durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 6, 24.1 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ /
BhāgPur, 1, 6, 31.2 marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire //
BhāgPur, 1, 8, 32.1 kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye /
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 12, 13.2 jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā //
BhāgPur, 1, 13, 2.2 jātaikabhaktirgovinde tebhyaścopararāma ha //
BhāgPur, 1, 17, 35.2 parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ /
BhāgPur, 1, 18, 18.2 aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 5, 30.1 vaikārikān mano jajñe devā vaikārikā daśa /
BhāgPur, 2, 6, 21.1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 2, 10, 18.2 tato nānāraso jajñe jihvayā yo 'dhigamyate //
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 2, 25.1 vasudevasya devakyāṃ jāto bhojendrabandhane /
BhāgPur, 3, 5, 20.2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 6, 33.1 padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye /
BhāgPur, 3, 6, 33.2 tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ //
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 12, 6.2 krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame //
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 3, 12, 23.1 utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ /
BhāgPur, 3, 12, 24.1 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ /
BhāgPur, 3, 12, 27.1 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ /
BhāgPur, 3, 12, 27.2 manaso dehataś cedaṃ jajñe viśvakṛto jagat //
BhāgPur, 3, 12, 54.2 sa cāpi śatarūpāyāṃ pañcāpatyāny ajījanat //
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 14, 12.2 patir bhavadvidho yāsāṃ prajayā nanu jāyate //
BhāgPur, 3, 17, 3.1 utpātā bahavas tatra nipetur jāyamānayoḥ /
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 20, 13.2 jātaḥ sasarja bhūtādir viyadādīni pañcaśaḥ //
BhāgPur, 3, 20, 48.1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 3, 23, 37.2 jātabhāvo vimānaṃ tad ārohayad amitrahan //
BhāgPur, 3, 24, 6.2 kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi //
BhāgPur, 3, 24, 10.2 tattvasaṃkhyānavijñaptyai jātaṃ vidvān ajaḥ svarāṭ //
BhāgPur, 3, 24, 29.2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ //
BhāgPur, 3, 25, 1.3 jātaḥ svayam ajaḥ sākṣād ātmaprajñaptaye nṛṇām //
BhāgPur, 3, 25, 26.1 bhaktyā pumān jātavirāga aindriyād dṛṣṭaśrutān madracanānucintayā /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 26, 27.1 vaikārikād vikurvāṇān manastattvam ajāyata /
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 27, 27.2 sarvatra jātavairāgya ābrahmabhuvanān muniḥ //
BhāgPur, 3, 30, 21.1 tayor nirbhinnahṛdayas tarjanair jātavepathuḥ /
BhāgPur, 3, 32, 14.2 jāte guṇavyatikare yathāpūrvaṃ prajāyate //
BhāgPur, 3, 32, 42.1 bahirjātavirāgāya śāntacittāya dīyatām /
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 24.2 yuktānuṣṭhānajātena jñānena brahmahetunā //
BhāgPur, 4, 1, 1.2 manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire /
BhāgPur, 4, 1, 3.1 prajāpatiḥ sa bhagavān rucis tasyām ajījanat /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 1, 40.1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
BhāgPur, 4, 1, 43.1 bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat /
BhāgPur, 4, 1, 59.1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 7, 58.2 jajñe himavataḥ kṣetre menāyām iti śuśruma //
BhāgPur, 4, 8, 4.2 tayoś ca mithunaṃ jajñe yātanā nirayas tathā //
BhāgPur, 4, 9, 44.2 snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ //
BhāgPur, 4, 10, 2.2 putramutkalanāmānaṃ yoṣidratnamajījanat //
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 14, 46.2 yenāharajjāyamāno venakalmaṣamulbaṇam //
BhāgPur, 4, 15, 2.1 taddṛṣṭvā mithunaṃ jātamṛṣayo brahmavādinaḥ /
BhāgPur, 4, 15, 6.1 eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 4, 24, 25.2 prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
BhāgPur, 8, 7, 16.2 yadā sudhā na jāyeta nirmamanthājitaḥ svayam //
BhāgPur, 8, 8, 8.1 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ /
BhāgPur, 8, 8, 41.1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
BhāgPur, 10, 1, 15.3 vāsudevakathāyāṃ te yaj jātā naiṣṭhikī ratiḥ //
BhāgPur, 10, 1, 23.2 janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ //
BhāgPur, 10, 1, 38.1 mṛtyurjanmavatāṃ vīra dehena saha jāyate /
BhāgPur, 10, 1, 42.2 guṇeṣu māyārociteṣu dehyasau prapadyamānaḥ saha tena jāyate //
BhāgPur, 10, 1, 49.2 sutā me yadi jāyeranmṛtyurvā na mriyeta cet //
BhāgPur, 10, 1, 66.2 jātaṃ jātamahanputraṃ tayorajanaśaṅkayā //
BhāgPur, 10, 1, 66.2 jātaṃ jātamahanputraṃ tayorajanaśaṅkayā //
BhāgPur, 10, 3, 5.2 jāyamāne 'jane tasminnedurdundubhayaḥ samam //
BhāgPur, 10, 3, 8.1 niśīthe tamaudbhūte jāyamāne janārdane /
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
BhāgPur, 10, 3, 44.2 nānyathā madbhavaṃ jñānaṃ martyaliṅgena jāyate //
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 10, 3, 53.1 yaśodā nandapatnī ca jātaṃ paramabudhyata /
BhāgPur, 10, 4, 8.1 tāṃ gṛhītvā caraṇayorjātamātrāṃ svasuḥ sutām /
BhāgPur, 10, 4, 12.1 kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
BhāgPur, 11, 2, 40.1 evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ /
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 8, 27.2 nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ //
BhāgPur, 11, 8, 37.2 nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ //
BhāgPur, 11, 10, 15.2 tattadākṛtibhedena jāyate bhidyate ca dhīḥ //
BhāgPur, 11, 17, 13.2 vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ //
BhāgPur, 11, 18, 11.1 yadāsau niyame 'kalpo jarayā jātavepathuḥ /
BhāgPur, 11, 18, 12.2 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ //
BhāgPur, 11, 18, 38.1 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān /
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 136.1 tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ /
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 245.1 sā māmajījanatkāle kalikāmiva mañjarī /
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
BhāMañj, 1, 247.1 viśvāmitramunerjātā menakāyāṃ taponidheḥ /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 261.1 sa jātaḥ pūrṇacandrāḥ kalpavṛkṣa ivodgataḥ /
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 369.1 pāpaḥ parāpamānī ca nīcayoniṣu jāyate /
BhāMañj, 1, 396.1 jātānasmāñjale kṣiptvā vimuktiṃ ca vidhatsva naḥ /
BhāMañj, 1, 415.1 tataḥ sā śāpapatitānsapta jātānvasūnkramāt /
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 467.1 tayaiva ca visṛṣṭāyāṃ śūdrāyāmapyajījanat /
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 521.1 putrārthinī ciradhṛte garbhe sā jātamatsarā /
BhāMañj, 1, 526.2 teṣu jāteṣu ghorābhūddurnimittaparamparā /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 608.2 kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata //
BhāMañj, 1, 614.2 tasyāmajījanadvīramaśvatthāmānamātmajam //
BhāMañj, 1, 615.1 jāto nanāda balavānuccairuccaiḥśravā iti /
BhāMañj, 1, 687.1 analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ /
BhāMañj, 1, 688.1 pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena vā /
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 1, 732.1 iti duryodhanenokte jātaharṣaḥ prarocanaḥ /
BhāMañj, 1, 814.2 jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 875.2 stanastavakinī jātā sā yauvanamadhuśriyaḥ //
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 1, 913.2 prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 948.2 tadvaṃśajātastvaṃ pārtha tāpatyaḥ kīrtito mayā //
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 1, 1042.2 karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ //
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1143.1 tadarthaṃ sundarī jātā svargastrī saiva bhūtale /
BhāMañj, 1, 1238.2 airāvatakule jātā cakarṣa smaramohitā //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1270.1 tasyāmajījanatpārthaḥ kāle kamalalocanam /
BhāMañj, 1, 1289.2 āropitamahācāpe jāte teṣāṃ raṇodyame //
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 1, 1321.1 tasya keyūraratnāṃśujātairindrāyudhairjalam /
BhāMañj, 1, 1374.2 cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ //
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 5, 196.2 papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva //
BhāMañj, 5, 218.2 arthitau pārthagovindau jātau bhūbhāraśāntaye //
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 367.2 vrajanto balarūpeṇa punarjātā nareśvarāḥ //
BhāMañj, 5, 400.1 mayāpi nihatā daityā jāto 'hamapi kaśyapāt /
BhāMañj, 5, 439.2 putraṃ vasumanaḥsaṃjñaṃ vasuvīryamajījanat //
BhāMañj, 5, 441.1 pratardanābhidheyasya jāte putre punarmuniḥ /
BhāMañj, 5, 463.1 ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ /
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 5, 641.1 ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā /
BhāMañj, 6, 25.2 jātā jambūnadī śubhrā jāmbunadavidhāyinī //
BhāMañj, 6, 167.2 ahiṃsāyā guṇāścānye jāyante divyasaṃpadām //
BhāMañj, 6, 186.1 atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga /
BhāMañj, 6, 290.2 saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva //
BhāMañj, 6, 325.1 sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ /
BhāMañj, 6, 371.2 ulūpī nāgalalanā phalgunādyamajījanat //
BhāMañj, 6, 424.1 śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 7, 199.1 romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate /
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 7, 335.1 te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 7, 766.1 tasmin āyudhasaṃgharṣajātajvālāśatākule /
BhāMañj, 8, 63.2 hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ //
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
BhāMañj, 8, 83.1 yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama /
BhāMañj, 8, 92.2 dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ //
BhāMañj, 8, 177.2 jāte vivāde sahasā divi sūryasurendrayoḥ //
BhāMañj, 9, 22.2 ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ //
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 12, 7.1 satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
BhāMañj, 13, 105.1 tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ /
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 122.2 drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ //
BhāMañj, 13, 193.2 brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ //
BhāMañj, 13, 262.1 jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ /
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
BhāMañj, 13, 637.2 tiraścāmapi bāle 'smiñjāyate karuṇākaṇaḥ //
BhāMañj, 13, 644.1 vatsarāṇāṃ sahasraṃ me sāgraṃ jātasya vartate /
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 701.1 jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām /
BhāMañj, 13, 735.1 ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ /
BhāMañj, 13, 836.2 mūlabījapariploṣā yeṣu kāmo na jāyate //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1058.1 satāṃ bhogaviyogeṣu nirvedo nāma jāyate /
BhāMañj, 13, 1080.2 jñānabījasya sāmarthyādviṣayeṣu na jāyate //
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1220.1 jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī /
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
BhāMañj, 13, 1325.1 pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ /
BhāMañj, 13, 1325.2 strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām //
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
BhāMañj, 13, 1487.1 aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ /
BhāMañj, 13, 1501.2 gavi jāto dvijavaro babhāṣe dhīmatāṃ varaḥ //
BhāMañj, 13, 1507.1 kuśikasya kṣitipaterjāto vipraḥ kathaṃ kule /
BhāMañj, 13, 1525.2 ajāyata kule śrīmānviśvāmitrastaponidhiḥ //
BhāMañj, 13, 1526.1 bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ /
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 13, 1670.1 amedhyāvartakalile jāyate kutsitaḥ krimī /
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
BhāMañj, 13, 1680.1 annapradaḥ sudhāvarṣī jāyate dhanavānsadā /
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
BhāMañj, 13, 1773.2 jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini //
BhāMañj, 13, 1798.2 aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 14, 64.1 jātasya jāyate tasya vardhamānasya vardhate /
BhāMañj, 14, 64.1 jātasya jāyate tasya vardhamānasya vardhate /
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 127.2 jāte nirjīvite śokānmumoha jananījanaḥ //
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
BhāMañj, 14, 137.1 parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
BhāMañj, 16, 12.2 teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ //
BhāMañj, 18, 3.1 taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum /
BhāMañj, 18, 31.1 yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān /
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
BhāMañj, 19, 9.2 mṛtyuputryāṃ sunīthāyāṃ jātaḥ sthitivilopakṛt //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 5.1, 2.0 manthitāṃ divyajātāṃ ca tena gāndhārakarmaṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Devīkālottarāgama
DevīĀgama, 1, 3.2 na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi //
DevīĀgama, 1, 19.1 bahirāhitacittānāṃ jāyante bandhahetavaḥ /
DevīĀgama, 1, 21.2 tadgatirjāyate yasmān nirālokaṃ tu cintayet //
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 208.1 harasya bhavane jātā haritā ca svabhāvataḥ /
Garuḍapurāṇa
GarPur, 1, 1, 21.1 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
GarPur, 1, 1, 29.1 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 4, 22.1 sisṛkṣor jaghanātpūrvamasurā jajñire tataḥ /
GarPur, 1, 4, 29.2 jātāḥ kopena bhūtāste gandharvā jajñire tataḥ //
GarPur, 1, 4, 29.2 jātāḥ kopena bhūtāste gandharvā jajñire tataḥ //
GarPur, 1, 4, 30.1 gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
GarPur, 1, 4, 32.1 oṣadbhyaḥ phalamūlinyo romabhyastasya jajñire /
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 13.1 anasūyā tathaivātrerjajñe putrānakalmaṣān /
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 6, 7.1 niṣādastena vai jāto vindhyaśailanivāsakaḥ /
GarPur, 1, 6, 8.1 tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
GarPur, 1, 6, 29.2 saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi //
GarPur, 1, 6, 32.1 somasya bhagavānvarcā varcasvī yena jāyate /
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
GarPur, 1, 6, 45.2 virocanaśca prāhrādirbalirjajñe virocanāt //
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 22, 17.1 evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam //
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 37, 9.1 uttare śikhare jātā bhūmyāṃ parvatavāsinī /
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 48, 101.2 bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 50, 84.1 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 54, 2.1 jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 60, 21.1 caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ /
GarPur, 1, 64, 9.2 api dāsakule jātā rājñītvamupagacchati //
GarPur, 1, 64, 10.2 api rājakule jātā dāsītvamupagacchati //
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
GarPur, 1, 67, 30.1 vāmācārasamo vāyurjāyate karmasiddhidaḥ /
GarPur, 1, 67, 32.2 jāyate nātra sandeho nāḍīmadhye tu lakṣayet //
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 67, 35.2 jātacāre jayaṃ vidyānmṛtake mṛtamādiśet //
GarPur, 1, 67, 39.1 jāyate nātra sandehahandro yadyagrataḥ sthitaḥ /
GarPur, 1, 68, 50.2 tiryak kṣatatvāt keṣāṃcit kathaṃcid yadi jāyate /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 14.1 ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
GarPur, 1, 71, 11.2 jāyate tatpavitrāṇāmuttamaṃ parikīrtitam //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 7.1 tata eva hi jāyante maṇayastatra bhūrayaḥ /
GarPur, 1, 80, 1.3 cikṣepa tatra jāyante vidrumāḥ subhahāguṇāḥ //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 83, 9.2 taṃ praṇamya prayatnena na bhūyo jāyate naraḥ //
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 84, 13.2 madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ //
GarPur, 1, 84, 42.1 avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 88, 23.1 avidyāpyupakārāya viṣavajjāyate nṛṇām /
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 89, 77.2 asmākaṃ jāyate tṛptistatra dvādaśavārṣikī //
GarPur, 1, 89, 80.2 varṣāsu tṛptirasmākamakṣayyā jāyate ruce //
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
GarPur, 1, 93, 6.2 ete viṣṇuṃ samārādhya jātā dharmopadeśakāḥ //
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 95, 5.2 na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam //
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 96, 2.1 jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi vā /
GarPur, 1, 96, 2.2 māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ //
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
GarPur, 1, 96, 33.2 caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta //
GarPur, 1, 104, 5.2 ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī //
GarPur, 1, 104, 8.1 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ /
GarPur, 1, 104, 9.1 jāyante lakṣaṇopetā dhanadhānyasamanvitāḥ //
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 110, 9.2 na kulaṃ nirmalaṃ tatra strījano yatra jāyate //
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 114, 71.2 caturo viddhi cāṇḍālāñjātyā jāyeta pañcamaḥ //
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 23.2 pañcaitāni vivicyante jāyamānasya dehinaḥ //
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 138, 5.2 karūṣātkṣattriyā jātāḥ kārūṣā iti viśrutāḥ //
GarPur, 1, 138, 7.2 kṣupād viṃśo 'bhavatputro viṃśājjāto viviṃśakaḥ //
GarPur, 1, 138, 8.2 karandhamo vibhūtestu tato jāto 'pyavikṣitaḥ //
GarPur, 1, 138, 9.2 nariṣyantāttamo jātastato 'bhūd rājavardhanaḥ //
GarPur, 1, 138, 11.2 tṛṇabindurbudhājjātaḥ kānyā cailavilā tathā //
GarPur, 1, 138, 26.2 anaraṇyastato jāto haryaśvo 'pyanaraṇyataḥ //
GarPur, 1, 138, 29.2 vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ //
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
GarPur, 1, 138, 44.1 uṣitāśvo gaṇājjajñe tato viśvasaho 'bhavat /
GarPur, 1, 138, 49.1 haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat /
GarPur, 1, 138, 53.2 sanadvājātkulirjāto 'nañjanastu kuleḥ sutaḥ //
GarPur, 1, 138, 55.1 supārśvāt sṛṃjayo jātaḥ kṣemāriḥ sṛñjayātsmṛtaḥ /
GarPur, 1, 138, 57.1 svanaraḥ svāgatājjajñe suvarcāstasya cātmajaḥ /
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
GarPur, 1, 139, 12.2 alarkāt sannatir jajñe sunītaḥ sannateḥ sutaḥ //
GarPur, 1, 139, 34.1 jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /
GarPur, 1, 139, 34.2 tato madhuratho jajñe śakunistasya cātmajaḥ //
GarPur, 1, 139, 46.1 dhṛṣṭastu kukurājjajñe tasmātkāpotaromakaḥ /
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
GarPur, 1, 139, 56.1 śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ /
GarPur, 1, 139, 57.1 rājādhidevyāṃ jajñāte vindaścaivānuvindakaḥ /
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //
GarPur, 1, 139, 62.2 śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn //
GarPur, 1, 139, 70.2 uśīnarācchibirjajñe vṛṣadarbhaḥ śibeḥ sutaḥ //
GarPur, 1, 139, 71.2 hemo ruṣadrathājjajñe sutapā hemato 'bhavat //
GarPur, 1, 139, 72.1 baliḥ sutapaso jajñe hyaṅgavaṅgakaliṅgakāḥ /
GarPur, 1, 140, 9.2 kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 19.2 pāñcālānmukulājjajñe śaradvānvaiṣṇavo mahān //
GarPur, 1, 140, 21.2 droṇapatnī kṛpī jajñe aśvatthāmānamuttamam //
GarPur, 1, 140, 22.2 sudāsaścyavanājjajñe saudāsastasya cātmajaḥ //
GarPur, 1, 140, 23.2 jantustu somakājjajñe pṛṣataścāparo mahān //
GarPur, 1, 140, 24.1 pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
GarPur, 1, 140, 25.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt /
GarPur, 1, 140, 26.2 cyavanātkṛtako jajñe tathoparicaro vasuḥ //
GarPur, 1, 140, 28.1 ṛṣabhātpuṣpavāṃstasmājjajñe satyahito nṛpaḥ /
GarPur, 1, 142, 10.2 putro daśarathājjajñe rāmaśca bharato 'nujaḥ //
GarPur, 1, 143, 3.1 raghorajastato jāto rājā daśaratho balī /
GarPur, 1, 145, 42.1 yathā dhanvantarirvaṃśe jātaḥ kṣīrodamanthane /
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 147, 55.1 āśu sarvasya vapuṣo vyāptidoṣo na jāyate /
GarPur, 1, 147, 76.1 śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye /
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 152, 15.2 rūpāṇyekādaśaitāni jāyante rājayakṣmaṇaḥ //
GarPur, 1, 154, 10.2 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam //
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 21.1 etānyeva vivardhante jāteṣvahatanāmasu /
GarPur, 1, 156, 34.1 kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 156, 55.2 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca //
GarPur, 1, 157, 2.1 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
GarPur, 1, 157, 13.2 sāsṛgjātaṃ rasadrogo gauravād apsu muñcati /
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 159, 6.1 madhumehī madhusamaṃ jāyate sa kila dvidhā /
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 159, 27.1 sandhimarmasu jāyante māṃsaleṣu ca dhāmasu /
GarPur, 1, 159, 34.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ //
GarPur, 1, 160, 5.2 valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate //
GarPur, 1, 160, 13.2 nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate //
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 160, 33.2 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ //
GarPur, 1, 160, 41.2 vātajanye śiraḥśūlajvaraplīhāntrakūjanam //
GarPur, 1, 161, 2.1 ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt /
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
GarPur, 1, 161, 40.2 bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate //
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 162, 15.1 pāṇḍuroge kṣaye jāte nābhipādāsyamehanam /
GarPur, 1, 162, 25.1 sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ /
GarPur, 1, 162, 33.1 pītaraktāsiṃtābhāsaḥ pittajātaśca śoṣakṛt /
GarPur, 1, 164, 40.1 guhyapāṇitalauṣṭheṣu jātam apy acirantaram /
GarPur, 1, 165, 5.1 kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
GarPur, 1, 165, 11.1 pakvāśaye purīṣotthā jāyante 'tho visarpiṇaḥ /
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
GarPur, 1, 167, 9.1 tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
GarPur, 1, 167, 34.2 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
GarPur, 1, 168, 32.1 garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
Gītagovinda
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
GṛRĀ, Brāhmalakṣaṇa, 20.0 jātapariṇītastrīsaṅgamasya dvitīyavivāhe vivāhāṣṭakabahirbhāvāpatteḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.1 vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ /
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Hitopadeśa
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 14.2 varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 1, 3.8 adya prātar evāniṣṭadarśanaṃ jātam /
Hitop, 1, 6.8 aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā /
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 2, 145.3 etāvatā mantrabhedo jāyate /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 103.12 jāyante ca mriyante ca madvidhāḥ kṣudrajantavaḥ /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 69.3 kroḍīkaroti prathamaṃ yadā jātam anityatā /
Hitop, 4, 71.2 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
Hitop, 4, 90.3 akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 1, 30.2 apūjyastena jāto 'sāvatyāroheṇa ninditaḥ //
KSS, 1, 1, 32.1 ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
KSS, 1, 1, 34.2 devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ //
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 39.2 tato jātā himādrestvamabdheścandrakalā yathā //
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
KSS, 1, 1, 64.2 tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ //
KSS, 1, 1, 65.2 jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ //
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 1, 2, 31.2 tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ //
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 69.1 eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati /
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 20.1 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
KSS, 1, 3, 32.2 purā janmāntare kākāvāvāṃ jātau mahīpate //
KSS, 1, 3, 34.1 jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ /
KSS, 1, 3, 75.2 pātraprabhāvajātair āhārair nandayāmāsa //
KSS, 1, 4, 12.1 tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
KSS, 1, 4, 98.2 rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ //
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
KSS, 1, 5, 37.2 jāyante bata mūḍhānāṃ saṃvādā api tādṛśāḥ //
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 6, 9.2 jāyete sma tṛtīyā ca śrutārthā nāma kanyakā //
KSS, 1, 6, 11.2 tatrānyapuruṣābhāvācchaṅkānyonyamajāyata //
KSS, 1, 6, 18.1 putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
KSS, 1, 6, 19.2 śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe //
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 31.1 tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 1, 6, 119.2 jātāvamāno nirlakṣaḥ prāviśannijamandiram //
KSS, 1, 7, 5.1 tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ /
KSS, 1, 7, 43.1 sa kālena dvijastasyāṃ pañca putrānajījanat /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
KSS, 2, 1, 11.1 tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
KSS, 2, 1, 29.2 jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati //
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 1, 43.2 jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ //
KSS, 2, 1, 44.1 supratīkasya putraśca rumaṇvānityajāyata /
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 1, 53.1 hā priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 1, 66.1 iha te janitā putri putro vaṃśadharaḥ pituḥ /
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 2, 24.1 tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
KSS, 2, 2, 101.2 yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire //
KSS, 2, 2, 145.1 atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 2, 3, 74.2 jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ //
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 4, 186.1 atikrāntabhaye tatra jātahāse 'khile jane /
KSS, 2, 5, 28.1 tatputraḥ pālakākhyo 'tha jātakolāhale pure /
KSS, 2, 5, 58.1 putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
KSS, 2, 5, 134.2 ato jātismarā putri jātāhamiha janmani //
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 37.1 tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
KSS, 3, 1, 72.2 tatsenāpataye prādād antarjātavimānanām //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 2, 18.2 devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata //
KSS, 3, 3, 36.1 kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 66.1 sā kanyā jātamātraiva kāntidyotitavāsakā /
KSS, 3, 4, 84.1 kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 5, 10.2 tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ //
KSS, 3, 5, 60.2 ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata //
KSS, 3, 6, 8.1 tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 83.2 tad arcayainaṃ yenāśu vahnau no janitā sutaḥ //
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 3, 6, 97.2 tenaiṣa vighno jātas te tat kuruṣva tadarcanam //
KSS, 3, 6, 114.1 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
KSS, 4, 1, 34.2 jātā vāsavadatteyaṃ sampannā mahiṣī ca te //
KSS, 4, 1, 37.2 jātaputrecchayā sākaṃ ninye taccintayā dinam //
KSS, 4, 1, 43.1 daivād yugapad etau ca jātau dvau tanayau mama /
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 1, 128.1 jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
KSS, 4, 1, 137.1 tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 36.1 iti jātānurāgāsu tato dikṣu vidikṣvapi /
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 59.2 acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule //
KSS, 4, 2, 153.1 acirācca manovatyāṃ tasyām ajani me sutaḥ /
KSS, 4, 2, 167.1 sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ /
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 247.1 tenādhikatarodbhūtakāntīnyaṅgāni jajñire /
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 4, 3, 30.2 prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate //
KSS, 4, 3, 55.1 prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
KSS, 4, 3, 56.1 tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
KSS, 4, 3, 57.2 ityakāparasaṃjñasya putro 'jāyata gomukhaḥ //
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
KSS, 4, 3, 61.2 jātavāsagṛhaṃ sārkaśamīguptagavākṣakam //
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
KSS, 5, 1, 21.1 tasyāṃ tasya ca kālena devyām ajani kanyakā /
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 209.1 api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 75.1 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
KSS, 5, 2, 76.1 kālena tatra vasatāṃ teṣām ajani dāruṇam /
KSS, 5, 2, 89.2 sūnor vijayadattasya mahāñśītajvaro 'jani //
KSS, 5, 2, 117.2 mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame //
KSS, 5, 2, 197.1 sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
KSS, 5, 2, 244.1 atredṛśāni jāyante hemābjāni samantataḥ /
KSS, 5, 2, 255.1 iyacciraṃ ca jāto 'haṃ daivād īdṛṅniśācaraḥ /
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 54.1 vayaṃ tasya catasraśca jātā duhitaraḥ kramāt /
KSS, 5, 3, 75.2 vidyādharaduhitreti jātakautūhalo 'tha saḥ //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 170.2 vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani //
KSS, 5, 3, 192.1 jātodvegaśca nirgatya bindurekhāntikaṃ yayau /
KSS, 5, 3, 227.1 ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
KSS, 5, 3, 261.1 gṛhītamātro jajñe ca sa khaḍgastasya hastagaḥ /
KSS, 6, 1, 62.1 tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrāriracintayat /
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 120.2 jātismarāśca bhūyo 'pi tena satyena jajñire //
KSS, 6, 1, 130.2 gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ //
KSS, 6, 1, 131.1 jātayośca tayorevaṃ prāgjanmasmarator dvayoḥ /
KSS, 6, 1, 167.1 tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
KSS, 6, 2, 3.1 jajñe ca tasyā nacirād ananyasadṛśī sutā /
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 5.1 pitā kaliṅgadattaśca jātāṃ tāṃ tādṛśīm api /
KSS, 6, 2, 13.2 ajāyantātisubhagāḥ kramāt sapta kumārikāḥ //
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
KSS, 6, 2, 68.2 jāte ca garbhe muktvā taṃ gacchāmastatkṣaṇaṃ vayam //
Kālikāpurāṇa
KālPur, 55, 48.2 janmāntare jāyate sa vedavedāṅgapāragaḥ //
KālPur, 55, 80.1 saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet /
KālPur, 55, 82.1 manvantaratrayaṃ sthitvā pāpayoniṣu jāyate /
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 61.1 dhanaratnaughasampūrṇo vidyāvān sa ca jāyate /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
Kṛṣiparāśara
KṛṣiPar, 1, 3.1 ekayā ca punaḥ kṛṣyā prārthako naiva jāyate /
KṛṣiPar, 1, 52.1 aṅkādhikye ca dviguṇā vṛṣṭirvanyā ca jāyate /
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
KṛṣiPar, 1, 147.1 yodhacchede tu rogaḥ syāt sasyahāniśca jāyate /
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
KṛṣiPar, 1, 182.3 tadabhāvena bījānāṃ samajanma na jāyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
KAM, 1, 58.2 tadvighātāya jāyante śakrādyāḥ paripanthinaḥ //
KAM, 1, 67.2 smaraṇād eva kṛṣṇasya na punarjāyate kvacit //
KAM, 1, 220.2 vaiṣṇavo 'smatkule jātaḥ sa naḥ saṃtārayiṣyati //
KAM, 1, 222.1 kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā /
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 8.1 harasya bhavane jātā haritā ca svabhāvataḥ /
Maṇimāhātmya
MaṇiMāh, 1, 9.2 rogī rogavinirmukto jāyate nātra saṃśayaḥ //
Mātṛkābhedatantra
MBhT, 2, 2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ /
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 5, 39.2 sarvarogaparityakto jāyate madanopamaḥ /
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 6, 30.2 sāṅge jāte maheśāni cāthavā balim āharet //
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 68.2 sarvaśaṅkāvinirmukto jāyate madanopamaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 9, 30.2 pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam //
MBhT, 10, 2.3 yady eko jāyate vīryas tasya mūrtir bhaved dhruvam //
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 24.1 anyathā tu svadehasya nigraho jāyate dhruvam /
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 8, 3.2 karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ //
MṛgT, Vidyāpāda, 9, 11.2 sa tasya sarvataḥ kena jāyamāno nivāryate //
MṛgT, Vidyāpāda, 10, 19.1 tataḥ prādhānikaṃ tattvaṃ kalātattvādajījanat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.3 balavadviśeṣaśāstravyatikarajātaṃ vihāya karmaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.3 supte'pi vikṛtijāte tritayaṃ jāgarti tattvānām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
Narmamālā
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 1, 51.2 dūrasthā api jāyante sahasraśrotracakṣuṣaḥ //
KṣNarm, 2, 18.1 jāte paricaye mālyatāmbūlādisamarpaṇam /
KṣNarm, 2, 101.2 rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ //
KṣNarm, 2, 113.1 api nāma sa jāyeta pavitracaritaḥ kṣitau /
KṣNarm, 3, 89.2 palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe //
KṣNarm, 3, 104.1 devadvijadhanagrāsajātakoṣṭhagalagrahaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 2.0 prahāraśaktijātāḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 duṣṭaśukraśoṇitabalajātāḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja ātmasaṃnidhānajātāni nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Śār., 3, 3.1, 6.0 daivaśaktijātā parasparopakārādityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 malasthūlāṇubhāgaviśeṣeṇa doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Śār., 3, 18.1, 8.0 apacārabalajātāḥ vartulaphalārdham apacāra nātra eva tatsaṃyogaṃ saṃdhyayostu iti //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 pañcamahābhūtaśarīrakṣetravit bhūtanimittatvādunmādādīnāṃ jāyante doṣān kathamāgantukatvaṃ tasya hṛdayāt śukradarśanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 11.0 vikārajātamityādi karmapuruṣaḥ kathamāgantukatvaṃ agniṣṭomavidhānenānītam //
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 12.0 jāyate adhaḥpatanaśīlo tam //
NiSaṃ zu Su, Sū., 24, 5.5, 13.0 viśiṣṭakāryāntarotpādadarśanārtham jātāḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 mukharogāḥ jāyate hṛdayotkledam mukharogāḥ hṛdayotkledam ityādibhiḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 4.0 anubhāvāśca na rasajanyā atra vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.2 daridro vyādhito mūrkhaḥ kulahīnaśca jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 35.1 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 78.2 jātakarma tataḥ kuryāt putre jāte yathoditam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.2 devāśca pitaraścaiva putre jāte dvijanmanām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 155.2 ṣaṣṭhe māsyannaprāśanaṃ jāteṣu danteṣu vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Rasahṛdayatantra
RHT, 1, 1.2 hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā //
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
RHT, 2, 18.2 svedena dīpito'sau grāsārthī jāyate sūtaḥ //
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 5, 13.2 jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //
RHT, 5, 38.2 taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //
RHT, 5, 43.2 pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //
RHT, 8, 15.2 triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //
RHT, 14, 1.2 kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //
RHT, 14, 9.3 jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
Rasamañjarī
RMañj, 1, 26.2 jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //
RMañj, 2, 18.1 jāyate rasasindūraṃ taruṇāruṇasannibham /
RMañj, 2, 34.3 āraktaṃ jāyate bhasma sarvayogeṣu yojayet //
RMañj, 2, 36.1 pācayedrasasindūraṃ jāyate'ruṇasannibham /
RMañj, 3, 53.2 sarvarogaharaṃ vyoma jāyate yogavāhakam //
RMañj, 3, 56.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
RMañj, 4, 23.2 aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 11.1 anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /
RMañj, 5, 43.1 evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /
RMañj, 5, 55.1 tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam /
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
RMañj, 6, 112.2 ebhiḥ prakāraistāpasya jāyate śamanaṃ param //
RMañj, 6, 281.1 ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
RMañj, 9, 74.2 sunandā yoginī nāma prathamaṃ jāyate jvaraḥ //
RMañj, 9, 84.2 tayā gṛhītamātrasya prathamaṃ jāyate jvaraḥ //
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 42.2 saptāhājjāyate mṛtyuḥ kālajñānena kathyate //
RMañj, 10, 51.1 nānāvarṇe svarūpe'sminudvego jāyate mahān /
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
Rasaprakāśasudhākara
RPSudh, 1, 17.2 jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //
RPSudh, 1, 18.2 kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //
RPSudh, 1, 19.1 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /
RPSudh, 1, 44.3 nirmalatvam avāpnoti granthibhedaśca jāyate //
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 68.2 anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //
RPSudh, 1, 90.2 biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 1, 139.2 yena vijñātamātreṇa vedhajño jāyate naraḥ //
RPSudh, 1, 148.1 dhūmasparśena jāyante dhātavo hemarūpyakau /
RPSudh, 1, 149.1 baddhe rasavare sākṣātsparśanājjāyate ravaḥ /
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 2, 13.2 navanītasamas tena jāyate pāradastataḥ //
RPSudh, 2, 32.2 bharjayeddhūrtatailena saptāhājjāyate mukham //
RPSudh, 2, 33.1 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 3, 64.3 jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
RPSudh, 4, 5.1 rasajaṃ rasavedhena jāyate hema sundaraṃ /
RPSudh, 4, 7.1 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /
RPSudh, 4, 13.1 guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /
RPSudh, 4, 15.2 mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //
RPSudh, 4, 19.2 jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 4, 22.2 kailāsaśikharājjātaṃ sahajaṃ tadudīritam //
RPSudh, 4, 23.1 rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /
RPSudh, 4, 28.1 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /
RPSudh, 4, 39.2 pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //
RPSudh, 4, 60.2 tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //
RPSudh, 4, 64.2 lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //
RPSudh, 4, 70.1 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 4, 91.1 hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 4, 101.1 jāyate sarvakāryeṣu rogocchedakaraṃ sadā /
RPSudh, 4, 111.2 jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RPSudh, 4, 114.1 lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /
RPSudh, 5, 15.1 kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /
RPSudh, 5, 22.2 kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 105.2 rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //
RPSudh, 5, 107.1 tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 5, 109.1 agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /
RPSudh, 6, 31.2 jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //
RPSudh, 6, 54.1 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /
RPSudh, 6, 61.1 kṣaṇādāmajvaraṃ hanti jāte sati virecane /
RPSudh, 6, 91.2 trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 8, 8.2 jāyate'tiruciro jvarārikaḥ sevito jvaragaṇāpahārakaḥ //
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
RPSudh, 11, 4.0 sahasravedhī tatkalko jāyate nātra saṃśayaḥ //
RPSudh, 11, 7.0 jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam //
RPSudh, 11, 30.1 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ /
RPSudh, 11, 32.3 varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya //
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 34.2 śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema //
RPSudh, 11, 37.2 andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate //
RPSudh, 11, 44.2 tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 85.2 vārāhākhyapuṭaikena jāyate kalka uttamaḥ //
RPSudh, 11, 87.2 jāyate pravaraṃ tāraṃ satyam etad udīritam //
RPSudh, 11, 94.0 jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham //
RPSudh, 11, 99.2 jāyate pravaraṃ tāraṃ haṭṭavikrayayogyakam //
RPSudh, 11, 108.0 tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 122.0 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
RPSudh, 11, 127.0 jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam //
RPSudh, 11, 133.0 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
Rasaratnasamuccaya
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 68.2 iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ //
RRS, 1, 71.2 tadāprabhṛti lokānāṃ tau jātāv atidurlabhau //
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 2, 42.2 guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //
RRS, 2, 80.2 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 106.1 tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 3, 27.2 śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //
RRS, 3, 115.1 kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
RRS, 3, 135.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
RRS, 3, 152.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
RRS, 3, 155.2 arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //
RRS, 4, 73.2 jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 15.3 jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 5, 36.2 triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //
RRS, 5, 37.2 mārayetpuṭayogena nirutthaṃ jāyate dhruvam //
RRS, 5, 39.2 caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //
RRS, 5, 49.3 pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RRS, 5, 124.2 puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //
RRS, 5, 135.3 kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //
RRS, 5, 151.3 taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 5, 178.2 nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //
RRS, 5, 183.2 mārayetpuṭayogena nirutthaṃ jāyate tathā //
RRS, 5, 192.0 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //
RRS, 5, 212.1 kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 8, 23.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RRS, 8, 52.1 pataṅgīkalkato jātā lohe tāre ca hematā /
RRS, 9, 16.3 jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //
RRS, 10, 11.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
RRS, 11, 50.2 kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 11, 100.1 jalūkā jāyate divyā rāmājanamanoharā /
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 15, 1.1 gudasya bahirantarvā jāyante carmakīlakāḥ /
RRS, 16, 136.2 kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 10.1 jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /
RRĀ, R.kh., 3, 25.1 ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
RRĀ, R.kh., 4, 15.1 sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /
RRĀ, R.kh., 6, 13.1 niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /
RRĀ, R.kh., 6, 15.1 niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /
RRĀ, R.kh., 6, 29.1 tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 24.2 nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //
RRĀ, R.kh., 8, 44.1 puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 45.0 jāyate tadvidhānena sarvarogāpahārakam //
RRĀ, R.kh., 8, 100.1 gajākhye jāyate bhasma catvāriṃśativaṅgakam /
RRĀ, R.kh., 9, 32.2 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //
RRĀ, R.kh., 9, 50.1 kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
RRĀ, R.kh., 10, 75.1 jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, Ras.kh., 1, 2.2 yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ //
RRĀ, Ras.kh., 1, 12.2 rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ //
RRĀ, Ras.kh., 1, 13.1 maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
RRĀ, Ras.kh., 2, 138.1 tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
RRĀ, Ras.kh., 3, 7.1 jāyate guṭikā divyā mṛtasaṃjīvanī parā /
RRĀ, Ras.kh., 3, 18.1 jāyate guṭikā divyā nāmnā vajreśvarī parā /
RRĀ, Ras.kh., 3, 27.1 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 35.1 bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 54.1 guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 60.1 miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 83.1 vākpatirjāyate dhīro jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 93.1 milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 3, 96.2 khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 3, 115.2 dolāyantre sāranāle jātaṃ golaṃ samuddharet //
RRĀ, Ras.kh., 3, 118.1 guṭikā jāyate divyā nāmnā ratneśvarī tathā /
RRĀ, Ras.kh., 3, 120.2 jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam //
RRĀ, Ras.kh., 3, 126.2 dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ //
RRĀ, Ras.kh., 3, 127.2 jāyate guṭikā divyā vikhyātā divyakhecarī //
RRĀ, Ras.kh., 3, 129.1 jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ /
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 132.2 samena jāyate baddho dhārayettaṃ mukhe sadā //
RRĀ, Ras.kh., 3, 143.2 jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet //
RRĀ, Ras.kh., 3, 149.2 mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā //
RRĀ, Ras.kh., 3, 168.1 dolāyantre sāranāle jāyate guṭikā śubhā /
RRĀ, Ras.kh., 3, 175.1 jāyate guṭikā divyā kālavidhvaṃsikā parā /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 3, 180.1 andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā /
RRĀ, Ras.kh., 3, 192.2 jāyante svedasamparkād gātrasaṃsparśanādapi //
RRĀ, Ras.kh., 3, 211.2 āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet //
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 4, 69.1 pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 5, 7.2 tenaiva mardayedgātraṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 9.1 anenodvartayedgātraṃ jāyate pūrvavatphalam /
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 50.1 taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet /
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, Ras.kh., 6, 80.2 ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate //
RRĀ, Ras.kh., 7, 41.2 jalaukā jāyate yāvattataḥ karpūraṭaṅkaṇam //
RRĀ, Ras.kh., 7, 48.2 jalaukā jāyate yāvattatastasmātsamuddharet //
RRĀ, Ras.kh., 7, 49.2 mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 7, 52.2 pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ //
RRĀ, Ras.kh., 7, 54.2 jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 8, 18.2 kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam //
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
RRĀ, Ras.kh., 8, 54.2 adṛśyo jāyate samyakpaṭe mukte tu dṛśyate //
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
RRĀ, Ras.kh., 8, 80.2 paśyeddivyavimānāni jāyate pratyayo mahān //
RRĀ, Ras.kh., 8, 110.2 pratyakṣo jāyate rudro varaṃ datte yathepsitam //
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 163.1 mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
RRĀ, Ras.kh., 8, 172.1 tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
RRĀ, Ras.kh., 8, 180.1 dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 3, 101.2 niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane //
RRĀ, V.kh., 3, 115.2 cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //
RRĀ, V.kh., 4, 3.1 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 30.1 mardayedātape tīvre jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 35.2 tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //
RRĀ, V.kh., 4, 47.2 tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 4, 63.1 tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /
RRĀ, V.kh., 4, 75.2 evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //
RRĀ, V.kh., 4, 77.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 90.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 93.3 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 4, 100.2 tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //
RRĀ, V.kh., 4, 108.1 jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /
RRĀ, V.kh., 4, 114.2 indragopakasaṃkāśaṃ jāyate pūjayecchivam //
RRĀ, V.kh., 4, 116.1 jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /
RRĀ, V.kh., 4, 155.1 tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /
RRĀ, V.kh., 4, 158.2 jāyate kanakaṃ divyaṃ purā nāgārjunoditam //
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 4, 162.2 tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //
RRĀ, V.kh., 5, 6.1 jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /
RRĀ, V.kh., 5, 13.2 jāyate kanakaṃ divyaṃ raktavargeṇa secayet //
RRĀ, V.kh., 5, 35.1 kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 5, 41.1 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /
RRĀ, V.kh., 5, 43.2 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 5, 52.1 jāyate kanakaṃ divyaṃ purā nāgārjunoditam /
RRĀ, V.kh., 6, 9.1 jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /
RRĀ, V.kh., 6, 17.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 6, 25.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 28.1 jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /
RRĀ, V.kh., 6, 45.1 sa sūto jāyate khoṭaścandrārke drāvite kṣipet /
RRĀ, V.kh., 6, 52.1 tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 55.1 tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /
RRĀ, V.kh., 6, 62.1 jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 83.1 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 125.2 jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /
RRĀ, V.kh., 7, 22.2 tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 7, 31.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RRĀ, V.kh., 7, 32.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 48.1 candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 59.2 tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //
RRĀ, V.kh., 7, 64.1 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, V.kh., 7, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 7, 96.2 jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 116.2 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 122.2 jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //
RRĀ, V.kh., 7, 122.2 jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //
RRĀ, V.kh., 7, 126.2 jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //
RRĀ, V.kh., 8, 8.2 tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //
RRĀ, V.kh., 8, 11.2 tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 22.1 vasante jāyate sā tu gorambhā pītapuṣpikā /
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
RRĀ, V.kh., 8, 32.1 triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /
RRĀ, V.kh., 8, 38.2 tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //
RRĀ, V.kh., 8, 42.1 hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
RRĀ, V.kh., 8, 44.2 śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 8, 49.2 jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 8, 59.1 tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /
RRĀ, V.kh., 8, 71.0 tattāraṃ jāyate divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 8, 75.2 tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //
RRĀ, V.kh., 8, 86.2 strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //
RRĀ, V.kh., 8, 107.2 tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //
RRĀ, V.kh., 8, 112.2 tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 8, 118.3 tattāraṃ jāyate śuddhaṃ himakundendusannibham /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 9, 25.3 jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //
RRĀ, V.kh., 9, 28.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 41.0 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
RRĀ, V.kh., 9, 59.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 72.2 jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 9, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 91.2 jāyate kanakaṃ divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 9, 103.2 ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //
RRĀ, V.kh., 9, 104.2 tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //
RRĀ, V.kh., 9, 107.2 daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //
RRĀ, V.kh., 9, 113.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 120.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 130.2 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 14.1 caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
RRĀ, V.kh., 10, 20.2 pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //
RRĀ, V.kh., 10, 24.3 trisaptadhā pakvabījaṃ rañjate jāyate śubham //
RRĀ, V.kh., 10, 34.2 tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //
RRĀ, V.kh., 10, 37.2 rañjitaṃ jāyate tattu rasarājasya rañjakam //
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
RRĀ, V.kh., 12, 11.2 taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //
RRĀ, V.kh., 12, 24.1 tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 13, 35.1 jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
RRĀ, V.kh., 13, 52.2 sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //
RRĀ, V.kh., 14, 49.1 kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /
RRĀ, V.kh., 14, 52.3 tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 76.3 caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam //
RRĀ, V.kh., 14, 95.2 tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 14, 97.2 dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //
RRĀ, V.kh., 14, 105.3 jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 15, 68.2 baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //
RRĀ, V.kh., 16, 19.2 jāyate mūrtibaddhasya rākṣaso vaḍavāmukham //
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 74.0 drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //
RRĀ, V.kh., 16, 89.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 16, 94.2 tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //
RRĀ, V.kh., 16, 120.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 26.1 kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 50.0 jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //
RRĀ, V.kh., 18, 83.1 tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 103.2 svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //
RRĀ, V.kh., 18, 114.2 jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //
RRĀ, V.kh., 18, 123.2 tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 18, 127.3 tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //
RRĀ, V.kh., 18, 132.1 jāyante nātra saṃdehastatsvedasparśanādapi /
RRĀ, V.kh., 18, 138.2 tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //
RRĀ, V.kh., 18, 177.1 iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /
RRĀ, V.kh., 18, 180.2 śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //
RRĀ, V.kh., 18, 182.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 6.3 jāyante padmarāgāṇi divyatejomayāni ca //
RRĀ, V.kh., 19, 8.2 indranīlāni tānyeva jāyante nātra saṃśayaḥ //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 49.2 sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 54.2 sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 19, 71.2 ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /
RRĀ, V.kh., 19, 71.3 bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 19, 80.1 kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 96.3 karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //
RRĀ, V.kh., 20, 9.2 jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 22.2 rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //
RRĀ, V.kh., 20, 38.2 tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //
RRĀ, V.kh., 20, 52.2 pūrvavatpuṭapākena pārado jāyate mṛtaḥ //
RRĀ, V.kh., 20, 57.3 jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 62.1 tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /
RRĀ, V.kh., 20, 69.2 sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //
RRĀ, V.kh., 20, 74.2 tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //
RRĀ, V.kh., 20, 77.0 deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 20, 98.1 tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /
RRĀ, V.kh., 20, 98.2 tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //
RRĀ, V.kh., 20, 104.2 drutasya śatabhāgena tattāraṃ jāyate śubham //
Rasendracintāmaṇi
RCint, 1, 15.1 acirājjāyate devi śarīramajarāmaram /
RCint, 1, 17.2 tāvattasya kutaḥ śuddhirjāyate mṛtasūtake //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 3, 12.4 jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //
RCint, 3, 37.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
RCint, 3, 38.2 dīpanaṃ jāyate tasya rasarājasya cottamam //
RCint, 3, 42.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
RCint, 3, 166.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RCint, 3, 184.2 pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 3, 202.1 nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
RCint, 3, 202.2 maithunāccalite śukre jāyate prāṇasaṃśayaḥ //
RCint, 3, 206.2 tāmbūlāntargate sūte kiṭṭabandho na jāyate //
RCint, 4, 29.1 sarvarogaharaṃ vyoma jāyate yogavāhakam /
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 5, 16.2 tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 5, 21.3 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //
RCint, 6, 7.2 viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //
RCint, 6, 23.2 svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 39.2 udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 6, 54.3 evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //
RCint, 6, 70.2 āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 49.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
RCint, 8, 276.2 śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //
Rasendracūḍāmaṇi
RCūM, 4, 26.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RCūM, 4, 74.2 pataṃgikalkato jātā lohe tāratvahematā //
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 105.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 28.1 guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /
RCūM, 10, 36.2 vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 10, 99.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
RCūM, 10, 135.1 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /
RCūM, 11, 71.1 kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /
RCūM, 11, 96.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
RCūM, 11, 110.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
RCūM, 11, 111.2 arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //
RCūM, 13, 29.1 bhūyo bhūyo visūcyartir dehino yasya jāyate /
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
RCūM, 13, 73.1 jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
RCūM, 13, 75.1 tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 17.2 jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RCūM, 14, 21.1 puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /
RCūM, 14, 28.1 himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 14, 46.1 pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RCūM, 14, 112.2 puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
RCūM, 14, 117.2 viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //
RCūM, 14, 124.2 piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //
RCūM, 14, 125.2 pūrvavanmārayellohaṃ jāyate guṇavattaram //
RCūM, 14, 127.2 lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 15, 16.1 evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /
RCūM, 15, 17.2 sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //
RCūM, 15, 56.2 vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //
RCūM, 15, 57.1 kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 88.1 jāraṇājjāyate tena drutamāṇikyasannibhaḥ /
RCūM, 16, 95.2 jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 33.3 jāyate śuddhasūto'yaṃ yujyate sarvakarmasu //
RSS, 1, 67.2 jāyate rasasindūraṃ taruṇādityasannibham /
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RSS, 1, 159.1 sarvarogaharaṃ vyoma jāyate yogavāhikam /
RSS, 1, 166.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
RSS, 1, 196.2 cūrṇayitvā dinaṃ yāvacchobhanaṃ bhasma jāyate /
RSS, 1, 230.2 hiṃgulaḥ śuddhatāṃ yāti nirdoṣo jāyate khalu //
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 284.2 evaṃ saptapuṭair nāgaṃ sindūraṃ jāyate dhruvam //
RSS, 1, 299.2 niruttho jāyate lauho yathoktaphalado bhavet //
RSS, 1, 341.3 tīkṣṇaṃ muṇḍaṃ kāntalauhaṃ nirutthaṃ jāyate mṛtam //
Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 16.2 sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //
RAdhy, 1, 18.2 mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //
RAdhy, 1, 19.1 pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /
RAdhy, 1, 21.1 jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /
RAdhy, 1, 46.2 tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //
RAdhy, 1, 69.2 vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //
RAdhy, 1, 70.2 jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //
RAdhy, 1, 76.1 svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
RAdhy, 1, 89.1 atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /
RAdhy, 1, 115.2 trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
RAdhy, 1, 116.2 svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //
RAdhy, 1, 126.1 kāñjike jāyate devyarasabandhe tu nityaśaḥ /
RAdhy, 1, 150.2 pāśito rāgasahano jāto rāgaśca jīryati //
RAdhy, 1, 156.1 jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 223.2 evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //
RAdhy, 1, 259.1 na bandho jāyate hemno jātaṃ taddravarūpitam /
RAdhy, 1, 259.1 na bandho jāyate hemno jātaṃ taddravarūpitam /
RAdhy, 1, 259.2 iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //
RAdhy, 1, 267.2 itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
RAdhy, 1, 269.2 jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //
RAdhy, 1, 287.1 vidhinā tripatho jātyo hīrako jāyate sphuṭam /
RAdhy, 1, 324.1 tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /
RAdhy, 1, 334.2 hemakartṝṇi karmāṇi jāyante saṃgatāni vai //
RAdhy, 1, 367.1 rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /
RAdhy, 1, 370.2 evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //
RAdhy, 1, 394.2 tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //
RAdhy, 1, 419.1 lepaspheṭhaṃ drutirjātā śvetadhānyābhrakodbhavā /
RAdhy, 1, 424.1 tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 430.2 jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
RAdhy, 1, 438.1 ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /
RAdhy, 1, 450.1 vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /
RAdhy, 1, 456.1 ādatte niyataṃ velaṃ valistasya na jāyate /
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
RAdhy, 1, 458.2 dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 24.0 tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate //
RAdhyṬ zu RAdhy, 230.2, 5.0 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate //
RAdhyṬ zu RAdhy, 237.2, 5.0 tadā vyoṣarājir jāyate //
RAdhyṬ zu RAdhy, 275.2, 2.0 tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 3.0 tato rasasya mukhaṃ jāyate //
RAdhyṬ zu RAdhy, 438.2, 7.0 tato'bhrakadrutisūtayor aikyeṇa vābhraṣoṭo jāyate //
RAdhyṬ zu RAdhy, 438.2, 12.0 sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 22.0 dehadārḍhyaṃ jāyate //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 21.1 acirājjāyate devi śarīram ajarāmaram /
RArṇ, 1, 23.2 tāvattasya kuto buddhiḥ jāyate mṛtasūtake //
RArṇ, 1, 50.1 śvāno'yaṃ jāyate devi yāvat janmasahasrakam /
RArṇ, 1, 50.2 trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
RArṇ, 2, 30.2 tadetajjāyate yena tamupāyaṃ vada prabho //
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 2, 91.2 rasaprayogajātaṃ tu sarvataḥ siddhimicchatā //
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 2, 131.2 apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate //
RArṇ, 6, 2.3 mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 22.2 koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RArṇ, 6, 23.2 abhrakaṃ vāpitaṃ devi jāyate jalasannibham //
RArṇ, 6, 29.2 śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
RArṇ, 6, 113.3 tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //
RArṇ, 6, 119.2 dolāyāṃ svedayeddevi jāyate rasavad yathā //
RArṇ, 6, 122.3 puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 6, 137.2 svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //
RArṇ, 7, 4.2 te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //
RArṇ, 7, 30.2 śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 99.2 trividhaṃ jāyate hema caturthaṃ nopalabhyate //
RArṇ, 7, 145.2 nirmalāni ca jāyante harabījopamāni ca //
RArṇ, 7, 149.2 mārayet puṭapākena nirutthaṃ bhasma jāyate //
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
RArṇ, 10, 22.2 jāyate niścitaṃ bhadre tadā tasya gatitrayam //
RArṇ, 10, 47.0 nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
RArṇ, 10, 59.3 svedanāddīpito devi grāsārthī jāyate rasaḥ //
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 11, 41.2 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
RArṇ, 11, 72.1 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
RArṇ, 11, 95.2 baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //
RArṇ, 11, 105.1 mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 154.2 bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 22.0 tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //
RArṇ, 12, 24.2 kālikārahitaṃ tena jāyate kanakaprabham //
RArṇ, 12, 39.1 nirgandhā jāyate sā tu ghātayettadrasāyanam /
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 50.4 tatkṣaṇājjāyate bandho rasasya rasakasya ca //
RArṇ, 12, 51.2 samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 63.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RArṇ, 12, 74.0 adivyāstu tṛṇauṣadhyo jāyante girigahvare //
RArṇ, 12, 82.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RArṇ, 12, 96.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 131.2 kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //
RArṇ, 12, 140.2 candrārkapattraṃ deveśi jāyate hema śobhanam //
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
RArṇ, 12, 188.3 devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
RArṇ, 12, 215.2 gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //
RArṇ, 12, 240.2 jāyate haritaṃ snigdhamahorātreṇa niścitam /
RArṇ, 12, 268.2 śulvaṃ ca jāyate hema taruṇādityavarcasam //
RArṇ, 12, 290.2 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //
RArṇ, 12, 291.1 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
RArṇ, 12, 300.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
RArṇ, 12, 313.3 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
RArṇ, 12, 325.2 tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //
RArṇ, 12, 333.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
RArṇ, 12, 333.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 12, 363.2 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //
RArṇ, 12, 379.1 sāraṇākramayogena navīnaṃ jāyate vapuḥ /
RArṇ, 14, 6.3 khoṭastu jāyate devi śatavedhī mahārasaḥ //
RArṇ, 14, 7.2 ajīrṇe milite hemnā samāvartastu jāyate //
RArṇ, 14, 39.1 prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam /
RArṇ, 14, 42.2 yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 14, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 91.2 tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 14, 95.2 tataśca jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 99.1 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 139.0 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 13.1 tārasya jāyate bhasma viśuddhasphaṭikākṛti /
RArṇ, 15, 18.3 tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 74.1 akṣīṇo milate hemni samāvartastu jāyate /
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 98.0 tattāraṃ jāyate hema siddhayogeśvarīmatam //
RArṇ, 15, 103.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 104.3 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 144.3 khoṭastu jāyate hemni saha hemnā tu sārayet /
RArṇ, 15, 144.4 akṣīṇo milate hemni samāvartaśca jāyate //
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 162.2 jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ //
RArṇ, 15, 172.2 akṣīṇo milate hemni samāvartastu jāyate //
RArṇ, 15, 206.2 chattrī pataṃgī durdrāvī durmelī naiva jāyate /
RArṇ, 16, 14.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 16, 22.2 tatkṣepājjāyate devi viḍayogena jāraṇam //
RArṇ, 16, 24.1 tato vai sūtarājasya jāyate raśmimaṇḍalam /
RArṇ, 16, 32.0 indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 58.0 tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //
RArṇ, 16, 59.3 andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 16, 73.2 tattāraṃ jāyate devi devābharaṇamuttamam //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 17, 4.1 dviguṇena tato hemnā jāyate pratisāritam /
RArṇ, 17, 4.2 tatastriguṇahemnā tu jāyate cānusāritam //
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 50.2 tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 72.3 andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //
RArṇ, 17, 78.3 tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 113.2 śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
RArṇ, 17, 115.2 viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 17, 122.2 jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 129.2 āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //
RArṇ, 17, 149.2 jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //
RArṇ, 17, 150.2 jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //
RArṇ, 17, 161.2 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //
RArṇ, 17, 163.3 sarvadoṣavinirmuktaṃ jāyate hema śobhanam //
RArṇ, 18, 5.1 kvāthaṃ kaṭukarohiṇyāḥ samyak jāte virecane /
RArṇ, 18, 8.2 tato jātabalo bhūtvā caredrāsāyanaṃ vidhim //
RArṇ, 18, 36.1 hema tāraṃ tathā kāntaṃ jāyate'gnisahaṃ kramāt /
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 49.0 nārīsaṅge varārohe ajīrṇaṃ tasya jāyate //
RArṇ, 18, 50.2 jāyate prāṇasandehas tasmāttanmaithunaṃ tyajet //
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
RArṇ, 18, 71.2 phūtkārāṇāṃ sahasreṇa bhasma tajjāyate kṣaṇāt //
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 84.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 139.2 meḍhre dāho'gnimāndyaṃ ca jātaḥ sarvāṅgasaṃśayaḥ //
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 175.2 guṭikā jāyate divyā nāmnā vajrāṅgasundarī //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
Ratnadīpikā
Ratnadīpikā, 3, 18.2 sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā //
Ratnadīpikā, 4, 6.2 chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate //
Rājanighaṇṭu
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 30.2 śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ //
RājNigh, Pipp., 188.1 tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram /
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 49.2 nepāle 'pi ca kāśmīre kāmarūpe ca jāyate //
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 64.1 bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam /
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 119.2 tajjātaṃ madhu dhīmadbhiḥ pauttikaṃ samudāhṛtam //
RājNigh, Pānīyādivarga, 143.2 paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
RājNigh, Śālyādivarga, 55.1 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ /
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Miśrakādivarga, 11.1 guḍotpannā himotpannā madhujāteti miśritam /
RājNigh, Ekārthādivarga, Tryarthāḥ, 52.2 sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 52.0 udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 13.0 tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 13.0 tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 10.2, 15.0 tathā jātasaṃtoṣaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
Skandapurāṇa
SkPur, 6, 7.1 sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate /
SkPur, 10, 5.2 jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
SkPur, 10, 6.2 dakṣasya duhitā jajñe satī nāmātiyoginī //
SkPur, 12, 3.2 dvāri jātamaśokaṃ vai samupāśritya saṃsthitā //
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
Smaradīpikā
Smaradīpikā, 1, 7.1 kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.1 pūrvavajjantujātasya śivadhāmaphalapradāḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 16.0 tena śramastasmājjātastamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 18.0 tatas tatraiva anuttarasya visargo jāyate aḥ iti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Dvāviṃśam āhnikam, 23.1 tadyugalamūrdhvadhāmapraveśasaspandajātasaṃkṣobham /
Tantrāloka
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 1, 97.1 saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ /
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 88.2 kṛtārthā jāyate kṣobhādhāro 'traitatprakīrtitam //
TĀ, 3, 152.1 dvirūpāyāstato jātaṃ ṭatādyaṃ vargayugmakam /
TĀ, 3, 194.1 viśvaśaktāvavacchedavandhye jātamupāsanam /
TĀ, 3, 284.1 ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam /
TĀ, 4, 7.2 bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā //
TĀ, 4, 45.2 sarvaśāstrārthavettṛtvamakasmāccāsya jāyate //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 4, 270.1 akhaṇḍe 'pi pare tattve bhedenānena jāyate /
TĀ, 5, 2.1 vikalpasyaiva saṃskāre jāte niṣpratiyogini /
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 7, 4.2 ekānusaṃdhānabalājjāte mantrodaye 'niśam //
TĀ, 8, 63.1 lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ /
TĀ, 8, 234.2 gandhādermahadantādekādhikyena jātamaiśvaryam //
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 9, 34.1 na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ /
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 12, 24.2 śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam //
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 19, 43.2 tenāsya galitākṣasya prabodho jāyate svayam //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 45.2 jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre yā sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 kalpakoṭisahasreṇa tasya siddhirna jāyate /
ToḍalT, Saptamaḥ paṭalaḥ, 17.1 śarīrasahakāreṇa hāso vṛddhiśca jāyate /
ToḍalT, Saptamaḥ paṭalaḥ, 22.1 jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 29.3 svādhiṣṭhāne japādeva mahendro jāyate'cirāt //
ToḍalT, Navamaḥ paṭalaḥ, 46.1 eva kṛte maheśāni yadi siddhirna jāyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 1, 6.3 tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe //
ĀK, 1, 1, 14.2 anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ //
ĀK, 1, 1, 15.2 tanmalā dhātavo jātā maṇayo divyavastu ca //
ĀK, 1, 1, 20.1 tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
ĀK, 1, 2, 250.2 kaivartāḥ pāpakarmāṇo jāyante'nekajanmasu //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 303.1 pañcavāraṃ prakurvīta bhasma tajjāyate priye /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 481.2 jalūkābhekajātā ca vasā grāhyā vidhānataḥ //
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 5, 7.1 baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ /
ĀK, 1, 5, 14.1 mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 5, 62.2 krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
ĀK, 1, 6, 27.1 samyagjātabalo bhūtvā tataḥ kuryād rasāyanam /
ĀK, 1, 6, 65.2 hematārapraveśena jāto yo'gnisahaḥ kramāt //
ĀK, 1, 6, 76.1 triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
ĀK, 1, 6, 78.2 jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet //
ĀK, 1, 6, 106.2 seveta cetpramādena vikṛtirjāyate kṣaṇāt //
ĀK, 1, 6, 128.2 icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate //
ĀK, 1, 6, 128.2 icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate //
ĀK, 1, 7, 61.2 śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 86.1 jāṅgale bahavo jātā deśe sādhāraṇe kvacit /
ĀK, 1, 7, 146.2 tadā ṛtumatī jātā tataḥ svādu saritpateḥ //
ĀK, 1, 7, 153.2 pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt //
ĀK, 1, 7, 158.1 etattritayasevābhirjāyate rogasaṃcayaḥ /
ĀK, 1, 9, 12.2 bhasmasājjāyate sūto yojayettu rasāyane //
ĀK, 1, 9, 187.1 sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ /
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 69.1 sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet /
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 75.1 ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī /
ĀK, 1, 10, 79.2 kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā //
ĀK, 1, 10, 92.2 ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī //
ĀK, 1, 10, 95.2 jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet //
ĀK, 1, 10, 97.1 ghuṭikā jāyate divyā nāmnā tripurabhairavī /
ĀK, 1, 11, 2.2 sadyaḥ siddhiryathā deva jāyate parameśvara //
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 12, 33.1 saptāhājjāyate siddhirvajrakāyo mahābalaḥ /
ĀK, 1, 12, 50.2 saptāhājjāyate siddho jarāmaraṇavarjitaḥ //
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 187.2 tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam //
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 14, 4.1 tato jātāni ratnāni kaustubhādīni kāmagauḥ /
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
ĀK, 1, 15, 11.2 pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham //
ĀK, 1, 15, 18.1 kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 38.1 evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā /
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 90.1 pūrvavajjāyate siddhiḥ śīghrameva varānane /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 116.2 pūrvavajjāyate siddhirjarārogavivarjitaḥ //
ĀK, 1, 15, 140.2 saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ //
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 320.2 jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam //
ĀK, 1, 15, 326.2 patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ //
ĀK, 1, 15, 328.2 tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā //
ĀK, 1, 15, 375.2 sādhako jāyate varṣājjarāmaraṇavarjitaḥ //
ĀK, 1, 15, 485.2 jāyante hi vikārāśca śṛṇu tānparameśvari //
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
ĀK, 1, 15, 501.1 kṣīrānvitā meṣaśabdājjāyante pallavānyapi /
ĀK, 1, 15, 525.1 ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake /
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 1, 15, 550.1 tataścaturthe divase śvayathustasya jāyate /
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 15, 560.2 sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ //
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 16, 113.1 gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ /
ĀK, 1, 17, 6.1 yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi /
ĀK, 1, 17, 64.1 parihāraṃ vinā rogā jāyante nāvicārataḥ /
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 35.2 anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram //
ĀK, 1, 19, 83.1 śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 19, 204.1 vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
ĀK, 1, 20, 125.2 pradīpto jāṭharo vahnirnādavyaktiśca jāyate //
ĀK, 1, 21, 109.2 amarīsevinaḥ puṃsaḥ śivatoyena jāyate //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
ĀK, 1, 22, 47.2 dhānyasaṃcayakṛddvāre dhānyavṛddhiśca jāyate //
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 71.1 punnarkṣe vaṃśavandākamadṛśyo jāyate kare /
ĀK, 1, 22, 73.1 pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 82.1 mahānāgabalopeto mahāgaṇaśca jāyate /
ĀK, 1, 23, 47.2 agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ //
ĀK, 1, 23, 73.2 puṭedbhūdharayantre ca dinānte bhasma jāyate //
ĀK, 1, 23, 111.1 pacettataḥ sūtabhasma jāyate rugjarāpaham /
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 259.2 tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ //
ĀK, 1, 23, 272.1 nirgandhā jāyate sā tu ghātayettena pannagam /
ĀK, 1, 23, 277.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 285.1 haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham /
ĀK, 1, 23, 293.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
ĀK, 1, 23, 304.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 1, 23, 313.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 1, 23, 325.2 jāyate kanakaṃ divyaṃ devābharabhūṣaṇam //
ĀK, 1, 23, 335.1 sahasravedhakartā ca jāyate nātra saṃśayaḥ /
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 363.1 candrārkapatraṃ deveśi jāyate divyakāñcanam /
ĀK, 1, 23, 385.2 pañcaviṃśaddinānte tu jāyate kanakottamam //
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 407.2 devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
ĀK, 1, 23, 452.1 jāyate haritaṃ snigdhamahorātreṇa niścitam /
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
ĀK, 1, 23, 492.1 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 1, 23, 502.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
ĀK, 1, 23, 514.2 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
ĀK, 1, 23, 532.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 563.1 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate /
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 604.1 khoṭastu jāyate devi śatavedhī mahārasaḥ /
ĀK, 1, 23, 605.1 akṣīṇo milate hemnā samāvartaśca jāyate /
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
ĀK, 1, 23, 645.2 varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ //
ĀK, 1, 23, 656.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 670.1 puṭena jāyate bhasma sindūrāruṇasaprabham /
ĀK, 1, 23, 674.1 tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham /
ĀK, 1, 23, 678.1 tataśca jāyate bhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 681.2 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam //
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 718.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 23, 733.2 bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate //
ĀK, 1, 24, 12.2 tārasya jāyate bhasma viśuddhasphaṭikākṛti //
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 58.1 mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
ĀK, 1, 24, 61.1 sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ /
ĀK, 1, 24, 69.2 taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 91.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 24, 93.1 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ /
ĀK, 1, 24, 135.1 khoṭavajjāyate devi saha hemnā tu dhāmayet /
ĀK, 1, 24, 135.2 akṣīṇo milate hemni samāvartaśca jāyate //
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
ĀK, 1, 24, 153.2 jāyate vividhaḥ khoṭaḥ kāntabaddho mahārasaḥ //
ĀK, 1, 24, 162.1 akṣīṇo milate hemni samāvartaśca jāyate /
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 24, 189.1 mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /
ĀK, 1, 24, 192.2 jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet //
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 1, 24, 200.1 jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat /
ĀK, 1, 24, 203.1 jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat /
ĀK, 1, 24, 203.2 ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā //
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 1, 25, 24.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
ĀK, 1, 25, 72.2 pataṅgīkalkato jātā lohe tāratvahematā //
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 1, 26, 158.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
ĀK, 2, 1, 28.2 bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate //
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 1, 146.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 154.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 170.2 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 175.1 yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
ĀK, 2, 1, 179.2 ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 222.1 raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /
ĀK, 2, 1, 271.2 arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam //
ĀK, 2, 1, 290.2 teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //
ĀK, 2, 1, 321.0 marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ //
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 39.1 nirutthaṃ jāyate bhasma tattadyogeṣu yojayet /
ĀK, 2, 3, 4.2 himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat //
ĀK, 2, 3, 23.2 triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate //
ĀK, 2, 3, 31.1 puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
ĀK, 2, 3, 32.1 jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ /
ĀK, 2, 4, 10.1 pañcadoṣavinirmuktaṃ saptavāreṇa jāyate /
ĀK, 2, 5, 47.2 kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam //
ĀK, 2, 5, 59.1 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 6, 14.1 catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate /
ĀK, 2, 7, 3.1 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā /
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 8, 23.2 setau sāgaramadhye yā jāyate vallarī śubhā //
ĀK, 2, 8, 33.2 tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam //
ĀK, 2, 8, 50.1 śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 9, 8.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 2, 9, 16.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
Āryāsaptaśatī
Āsapt, 1, 37.1 jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi /
Āsapt, 2, 2.2 ajani vinītā gṛhiṇī sapadi sapatnīstanodbhede //
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 408.1 bhavatāliṅgi bhujaṃgī jātaḥ kila bhogicakravartī tvam /
Āsapt, 2, 433.2 jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ //
Āsapt, 2, 448.2 jātaṃ kva cāntarikṣe smitasaṃvṛtinamitakandharayoḥ //
Āsapt, 2, 612.2 hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ //
Āsapt, 2, 638.2 bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam //
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 8.0 ūrustambhena ca ūrustambhanamātraṃ vātajanyatvena gṛhyate //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 27, 37.1, 2.0 kharaḥ gardabhaḥ aśvataraḥ vegasaraḥ sa cāśvāyāṃ kharājjātaḥ dvīpī citravyāghraḥ ṛkṣaḥ bhallūkaḥ //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Vim., 1, 25.4, 2.0 apariṇatam iti asamyagjātam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Śār., 1, 23.2, 5.0 buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 59.2, 8.0 tena hetujanyasyāpi pradhvaṃsasyāvināśitvaṃ parihṛtaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 8.0 sampūrṇasarvāṅgo jāta iti ādisarge jātaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 8.0 sampūrṇasarvāṅgo jāta iti ādisarge jātaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 13.0 tenātyartham āyuḥkṣayanimittāṃ pratyāsannāyuḥkṣayajanyām iti yāvat //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 1, 4, 7, 2.0 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 3.0 jātamadaḥ kālo vasantādiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 2, 2.0 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 3.0 ātmavegeneti saṃkalpajātenātmavegena //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
ŚivaPur, Dharmasaṃhitā, 4, 10.2 jāte prakāśe sati ghorarūpo jāto'ndhakārādapi netrahīnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 10.2 jāte prakāśe sati ghorarūpo jāto'ndhakārādapi netrahīnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 12.0 bindunādādijātāyāṃ teṣāṃ tu mitayoginām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 7.0 yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā //
Śukasaptati
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śusa, 5, 2.3 tasya rājñaḥ kāmalīlā nāma uttamakule jātā /
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 22, 3.7 tayā ca evaṃ jātaṃ bhaktam anutpāṭayitvā nīnam /
Śusa, 23, 20.2 kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ /
Śusa, 23, 31.2 gatena jāyate khedo darpaś caivāgatena ca //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.2 trivargasādhanasyeha jāyate vapuṣastathā //
Śyainikaśāstra, 1, 14.2 kṛtena tena jāyeta brahma vācāmagocaram //
Śyainikaśāstra, 3, 4.1 eṣām aprokṣitānāṃ ca hiṃsā doṣāya jāyate /
Śyainikaśāstra, 3, 21.2 ityādikaguṇotkarṣo jāyate cātmasampade //
Śyainikaśāstra, 4, 37.2 sa yatra pūjitastiṣṭhet kalyāṇaṃ tatra jāyate //
Śyainikaśāstra, 4, 39.2 jāyate vājarājo'sau mahārāvaṇasaṃjñakaḥ //
Śyainikaśāstra, 5, 67.2 jāyate savraṇaḥ śophaḥ padayor gardabhīti sā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 9.2 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //
ŚdhSaṃh, 2, 11, 13.1 nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 19.2 triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //
ŚdhSaṃh, 2, 11, 101.1 āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam /
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
ŚdhSaṃh, 2, 12, 38.1 ekamekapuṭenaiva jāyate bhasma sūtakam /
ŚdhSaṃh, 2, 12, 67.2 sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //
ŚdhSaṃh, 2, 12, 73.1 pūrṇātithau site pakṣe jāte candrabale tathā /
ŚdhSaṃh, 2, 12, 74.2 rasāccej jāyate tāpastadā śarkarayā yutam //
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 7.0 evaṃ caturdaśapuṭaiḥ kṛtvā nirutthaṃ jāyate suvarṇamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 4.0 etasmādapi sīsakotpattirjāyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 3.0 gandhājjāto gandhakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.2 samudre caiva jāyante viṣamatsyāścaturvidhāḥ /
Abhinavacintāmaṇi
ACint, 1, 20.1 na mānena vinā yuktir dravyāṇāṃ jāyate kvacit /
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 2, 10.2 viśuddho jāyate sūtaḥ tataḥ karmaṇi yajayet //
ACint, 2, 30.1 jāyate rasasindūraṃ tarūṇāruṇasannibham /
Bhāvaprakāśa
BhPr, 6, 2, 1.3 kuto harītakī jātā tasyāstu kati jātayaḥ //
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 128.1 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
BhPr, 6, 2, 132.0 jāyate kṣīrakākolī mahāmedodbhavasthale //
BhPr, 6, 2, 133.1 yatra syāt kṣīrakākolī kākolī atra jāyate /
BhPr, 6, 2, 138.2 śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ //
BhPr, 6, 2, 252.1 audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam /
BhPr, 6, Karpūrādivarga, 94.2 anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate /
BhPr, 6, Guḍūcyādivarga, 5.2 pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā //
BhPr, 6, 8, 35.0 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
BhPr, 6, 8, 84.2 tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
BhPr, 6, 8, 199.2 brahmaputraḥ sa vijñeyo jāyate malayācale //
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 10.2 evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 14.1 nirutthaṃ jāyate bhasma sarvakarmasu yojayet /
BhPr, 7, 3, 83.2 dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 178.1 evamekapuṭenaiva sūtakaṃ bhasma jāyate /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
Dhanurveda
DhanV, 1, 93.2 tasya cāpakriyāsiddhir jāyate śīghrameva ca //
DhanV, 1, 132.4 atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā //
DhanV, 1, 165.1 jāte cāśvayuje māsi navamī devatā dine /
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
Gheraṇḍasaṃhitā
GherS, 1, 7.1 sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 55.1 evam abhyāsayogena śāṃbhavī jāyate dhruvam /
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 3, 50.2 jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset //
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 3, 81.2 na mṛtyur jāyate tasya pralaye nāvasīdati //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 4, 6.1 sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ /
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
GherS, 5, 55.1 prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate /
GherS, 5, 57.1 adhamāj jāyate gharmo merukampaś ca madhyamāt /
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
GherS, 5, 73.1 āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
GherS, 5, 80.2 evaṃ nānāvidho nādo jāyate nityam abhyāsāt //
GherS, 5, 84.1 ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
GherS, 5, 84.2 evaṃ nānāvidhānando jāyate nityam abhyāsāt /
GherS, 5, 85.1 bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu /
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 3, 47.1 tvaṃ tu janmāntare jāto veśyāyāṃ śūdrapūruṣāt /
GokPurS, 4, 49.2 putraḥ sann adya te jāto mahiṣyāṃ bhāgyaśālinaḥ //
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
GokPurS, 5, 3.2 divyaṃ liṅgaṃ tato jātaṃ tad agṛhṇan divaukasaḥ //
GokPurS, 5, 66.2 bhavataḥ sparśamātrān me jātā janmāntarasmṛtiḥ //
GokPurS, 6, 2.1 tayor jajñe suto dhīmān mārkaṇḍeya iti śrutaḥ /
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
GokPurS, 6, 38.1 saṃjñayā saha saṃgamya tasyāṃ dharmam ajījanat /
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 7, 1.1 sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā /
GokPurS, 7, 52.1 tato gādheḥ suto jāto viśvāmitraḥ pratāpavān /
GokPurS, 8, 7.1 hiraṇyakaśiporvaṃśe jāto 'haṃ lokaviśrutaḥ /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 63.1 tatra cauṣadhajātāni jajñire trīṇi pārthiva /
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 12, 53.2 śivasaṃkīrtanāt tasya pāpahānir ajāyata //
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
Gorakṣaśataka
GorŚ, 1, 4.2 dhruvaṃ yasyāvabodhena jāyate paramaṃ padam //
GorŚ, 1, 52.1 aṅgānāṃ mardanaṃ kuryāc chramajātena vāriṇā /
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.1 khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 evaṃ caturdaśapuṭāt nirutthaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.3 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 harajaḥ harājjāta iti harajaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 bindulīkīṭaiḥ kīṭaviśeṣaiḥ lavaṇaṃ saindhavam amlairnimbukādyaiḥ dhātughasmaraṃ dhātubhakṣakaṃ mukhaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 171.3 lakārāt pṛthivī jātā kakārāj jalasambhavaḥ //
HBhVil, 1, 172.1 īkārād vahnir utpanno nādād āyur ajāyata /
HBhVil, 2, 12.3 tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām //
HBhVil, 2, 48.2 vistārādhikyahīnatve alpāyur jāyate dhruvam /
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
HBhVil, 2, 187.2 sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate //
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 3, 244.2 asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate //
HBhVil, 3, 248.2 tenaiva narakaṃ yānti na jāyante kuyoniṣu //
HBhVil, 3, 280.3 tasya bhāgīrathīsnānam ahany ahani jāyate //
HBhVil, 4, 12.1 jāyate mama bhaktaś ca sarvadharmasamanvitaḥ /
HBhVil, 4, 15.4 tāvadvarṣasahasrāṇi madbhakto jāyate tathā //
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
HBhVil, 4, 113.1 tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ /
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
HBhVil, 5, 415.2 jāyate meruṇā tulyaṃ śālagrāmaśilārpitam //
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
HBhVil, 5, 448.3 sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ //
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
Haṃsadūta
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
HYP, Dvitīya upadeśaḥ, 13.1 jalena śramajātena gātramardanam ācaret /
HYP, Dvitīya upadeśaḥ, 13.2 dṛḍhatā laghutā caiva tena gātrasya jāyate //
HYP, Dvitīya upadeśaḥ, 19.2 kāyasya kṛśatā kāntis tadā jāyate niścitam //
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
HYP, Dvitīya upadeśaḥ, 31.1 jatrūrdhvajātarogaughaṃ netir āśu nihanti ca /
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Dvitīya upadeśaḥ, 75.3 anargalā suṣumṇā ca haṭhasiddhiś ca jāyate //
HYP, Tṛtīya upadeshaḥ, 12.2 tadā sā maraṇāvasthā jāyate dvipuṭāśrayā //
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
HYP, Tṛtīya upadeshaḥ, 66.1 apāna ūrdhvage jāte prayāte vahnimaṇḍalam /
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
HYP, Tṛtīya upadeshaḥ, 75.2 tato na jāyate mṛtyur jarārogādikaṃ tathā //
HYP, Tṛtīya upadeshaḥ, 89.1 sugandho yogino dehe jāyate bindudhāraṇāt /
HYP, Caturthopadeśaḥ, 32.2 svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ //
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
HYP, Caturthopadeśaḥ, 80.3 sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ //
HYP, Caturthopadeśaḥ, 106.2 kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam //
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 58.2 budbudaṃ saptarātreṇa peśī māsena jāyate //
JanMVic, 1, 61.2 jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ //
JanMVic, 1, 108.3 vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu //
JanMVic, 1, 109.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 109.2 bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 232.0 nāsyāndhāḥ prajā jāyante //
KaṭhĀ, 3, 4, 235.0 tasmācchiṣṭāḥ prajā jāyante //
KaṭhĀ, 3, 4, 324.0 te jātarūpayor gāyati //
Kokilasaṃdeśa
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā //
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.2 caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ //
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 5.2, 14.1 śatadhā puṭitaṃ cāpi jāyate padmarāgavat /
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 3, 6.2, 14.3 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 3, 15.2, 11.0 eva śulbapiṣṭyapi jāyate //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 4, 1.2, 9.0 amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 7.2, 6.2 punarmākṣikasatvena garbhe drutirjāyate //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 14.2, 3.0 balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 9.2, 3.0 kaiḥ jātabalaḥ śālyodanaṃ ca yāvakākhyaṃ ca mudgāśca taiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 76.2 sthitvā sthitvā calati yā sannipātena jāyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 3, 3.1 upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 3, 17.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 4, 16.2 sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
Rasakāmadhenu
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 56.5 girisārāstato jātā uttamādhamamadhyamāḥ /
RKDh, 1, 5, 14.1 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate /
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
RKDh, 1, 5, 16.9 mardanājjāyate piṣṭirnātra kāryā vicāraṇā //
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
RKDh, 1, 5, 89.2 haṃsaṃ rārasakaṃ coraṃ punarbījaṃ ca jāyate //
RKDh, 1, 5, 111.1 candrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 4.0 upalaiḥ gṛhajātaśuṣkagomayapiṇḍaiḥ //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 50, 2.0 saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
RRSBoṬ zu RRS, 8, 70.2, 6.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 105.2, 2.0 etad rītipuṣpajanyam //
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
RRSṬīkā zu RRS, 3, 149, 4.0 kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 62.2, 15.1 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ /
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 22.2, 8.0 tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau //
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 2, 19.2 jāyate tripuṭād bhasma vālukāyantrato'thavā //
RSK, 2, 42.1 catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
RSK, 4, 54.2 prathame saptake pāko jāyetātha dvitīyake //
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
RSK, 4, 57.2 makuṣṭhām api rūkṣāśca deyā jāte dvisaptake //
RSK, 4, 75.1 asya saṃsevanādete sarve jātā mahāśanāḥ /
RSK, 4, 108.2 mardayennimbunīreṇa yāvadaikyaṃ hi jāyate //
RSK, 4, 122.1 jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam /
Rasataraṅgiṇī
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 85.2 tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ //
RAK, 1, 87.2 kālikārahitaṃ tena jāyate kanakaprabham //
RAK, 1, 107.1 nirgandhā jāyate sā tu ghātayettena pannagam /
RAK, 1, 108.2 rasendraṃ jāyate grāsaṃ yantre vidyādharābhidhe //
RAK, 1, 110.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca /
RAK, 1, 113.2 tatkṣaṇājjāyate baddho rasasya rasakasya ca //
RAK, 1, 114.2 samastaṃ jāyate hema kūrmāṇḍakasamaprabham //
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 126.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RAK, 1, 136.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
RAK, 1, 142.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RAK, 1, 151.1 jāyate kanakaṃ divyam andhamūṣāpuṭe kṛte /
RAK, 1, 171.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 187.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 247.1 yojanānāṃ śataṃ gacchet śramastasya na jāyate /
RAK, 1, 259.2 tattāre sūtakaṃ sarvaṃ bandhanaṃ jāyate tadā //
RAK, 1, 260.2 tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam //
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 320.1 sarvarogavinirmukto jāyate nātra saṃśayaḥ /
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /
RAK, 1, 415.3 uccaṭā cauṣadhinātha jāyate pṛthivītale //
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 426.2 kāñcanaṃ jāyate divyaṃ tribhir doṣair vivarjitam //
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
RAK, 1, 442.1 jāyate kāñcanaṃ divyaṃ divyābharaṇabhūṣitam /
RAK, 1, 444.1 kāmadevavapuḥ śrīmān jāyate nātra saṃśayaḥ /
RAK, 1, 462.1 vandhyāyā jāyate putraṃ dīrghāyuḥpriyadarśanam /
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
RAK, 1, 484.1 guṭikā jāyate sā tu sarvalohāni vidhyati /
RAK, 1, 484.2 guṭikāṃ tāṃ mukhe kṣiptvā hyadṛśyo jāyate naraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 131.1 jātasaṃvṛddhaścāsi mātuḥ kukṣau //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.2 tatphalaṃ mama toyena jāyatāmiti śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.1 tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 9, 26.1 jāyatī yugasāhasraṃ nānyā kācidbhavedṛśī /
SkPur (Rkh), Revākhaṇḍa, 9, 43.2 teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 10, 51.1 punarāvartamānāste jāyante hi caturyuge /
SkPur (Rkh), Revākhaṇḍa, 11, 8.2 avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 16.2 kālena mahatā siddhirjāyate 'nyatra dehinām //
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 14, 44.1 jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 44.2 tatra raudrotsave jātā rudrānandavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /
SkPur (Rkh), Revākhaṇḍa, 19, 12.1 divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam /
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 20, 38.2 jāyate tasya pāpasya brahmahatyāphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 20, 50.2 saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 20, 64.2 tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 65.2 varāho daśa janmāni tadante jāyate kṛmiḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 69.1 tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam /
SkPur (Rkh), Revākhaṇḍa, 21, 35.2 tataḥ svargātparibhraṣṭo jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 24, 2.2 cakraṃ jagrāha tatraiva svedājjātā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 93.3 yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate //
SkPur (Rkh), Revākhaṇḍa, 26, 96.2 kṛtākṛtaiśca jāyante tannibodhasva sundari //
SkPur (Rkh), Revākhaṇḍa, 26, 101.1 saubhāgyaṃ jāyate caiva iha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 109.1 vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 117.1 jāyate nātra sandeho yasmāddānamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 26, 127.1 avyucchinnā sadā rājñi santatir jāyate bhuvi /
SkPur (Rkh), Revākhaṇḍa, 27, 13.1 vivarṇā niṣprabhā jātā nāradena vimohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 32.2 kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 4.2 yathā dharmaprasaṅge tu mune dharmo 'pi jāyate //
SkPur (Rkh), Revākhaṇḍa, 29, 33.1 bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 33, 2.3 kathaṃ ca nityadā vāsa ekasthāneṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 33, 44.1 pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 39, 3.2 sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 22.1 tataścaiva kṣaye jāte jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 40, 22.1 tataścaiva kṣaye jāte jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 8.1 yasmād viśravaso jāto mama pautratvam āgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 22.2 apālayacca taṃ garbhaṃ yāvatputro hyajāyata //
SkPur (Rkh), Revākhaṇḍa, 42, 23.1 jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā /
SkPur (Rkh), Revākhaṇḍa, 43, 9.2 tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 3.1 śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 45, 27.2 vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 45, 35.2 tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 53, 31.2 kasyaiṣā durmatirjātā pāpabuddher mamopari //
SkPur (Rkh), Revākhaṇḍa, 53, 42.2 akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 55, 24.1 nāputro nādhano rogī saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 55, 34.2 vedavedāṅgatattvajño jāyate 'sau śubhe kule //
SkPur (Rkh), Revākhaṇḍa, 56, 7.2 tato devanadī jātā sā hitāya nṛṇāṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 56, 37.2 anivartikā gatis tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 60.1 na kvacitpātakānāṃ tu praveśaścātra jāyate /
SkPur (Rkh), Revākhaṇḍa, 60, 82.1 kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 60, 85.1 tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 12.1 viṣamairagrajātaiśca vedābhyasanatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 16.2 koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 67, 99.1 sa jayī jāyate nityaṃ śaṅkarasya vaco yathā /
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 69, 14.2 saputro jāyate martyaḥ pratijanma nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 70, 4.1 tataḥ svargāccyutaḥ so 'pi jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 50.2 tataḥ svargāccyutaḥ so 'pi jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 72, 51.2 na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 16.2 vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 73, 22.1 śivaloke vasitvā tu yadā martyeṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 77, 4.1 daśabhir janmabhir jātaṃ śatena tu purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 77, 7.2 tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 78, 28.1 dhanena vipulā prītir jāyate pratijanmani /
SkPur (Rkh), Revākhaṇḍa, 79, 3.2 daśacandraśataṃ yāvajjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 79, 5.2 tasya pautraprapautrebhyo dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 80, 10.1 tataḥ kālena mahatā jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 13.1 akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 2.2 hanūmanteśvaraṃ nāma kathaṃ jātaṃ vadasva me /
SkPur (Rkh), Revākhaṇḍa, 83, 4.2 pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi //
SkPur (Rkh), Revākhaṇḍa, 83, 12.1 rāvaṇasya suto janye hataścākṣakumārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 49.3 aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 64.1 tasya tīrthasya puṇyena jātāhaṃ putrikā tava /
SkPur (Rkh), Revākhaṇḍa, 83, 64.2 bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 83, 75.2 ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 116.2 kuśalo jāyate putro guṇavidyādhanarddhimān //
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 84, 17.1 kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 46.1 purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam /
SkPur (Rkh), Revākhaṇḍa, 85, 7.1 jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 7.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila //
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
SkPur (Rkh), Revākhaṇḍa, 86, 8.3 retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara /
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 2.2 yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 92, 4.2 tathāsau nirmalo jāto dharmarājo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 97, 32.2 sakhivākyena sā rājñī svasthā jātā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 97, 43.2 kanyā matsyodare jātā tena bījena sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 58.2 jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam /
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 67.1 bālabhāve mayā jāta ādhāraḥ kila jāyase /
SkPur (Rkh), Revākhaṇḍa, 97, 67.1 bālabhāve mayā jāta ādhāraḥ kila jāyase /
SkPur (Rkh), Revākhaṇḍa, 97, 72.1 kaivartaputrikājāto jñānī jahnusutātaṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 83.2 pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /
SkPur (Rkh), Revākhaṇḍa, 97, 89.1 putro jāto hyaputrasya parāśarasutasya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 117.1 vṛthā kleśo 'dya me jāta iti matvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 97, 152.1 ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 152.2 rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 98, 2.2 prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 20.1 sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate /
SkPur (Rkh), Revākhaṇḍa, 100, 3.2 jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca //
SkPur (Rkh), Revākhaṇḍa, 103, 12.2 punnāmanarakādbhadre jātamātreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 19.2 tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 46.1 asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat /
SkPur (Rkh), Revākhaṇḍa, 103, 146.1 evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 207.2 vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 104, 8.1 tataḥ svargāvatīrṇastu jāyate viśade kule /
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 106, 11.2 tasminkarmapraviṣṭasya utkrāntir jāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 106, 18.2 saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 10.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 109, 16.2 ihāgatya ca bhūyo 'pi jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 111, 42.2 atra bhāratavarṣe tu jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 112, 8.1 varair aṅgirasaścāpi bṛhaspatirajāyata /
SkPur (Rkh), Revākhaṇḍa, 112, 9.1 jāte putre'ṅgirās tatra sthāpayāmāsa śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 118, 31.2 asaṃgrāhyā tvasaṃgrāhyā tena jātā rajasvalā //
SkPur (Rkh), Revākhaṇḍa, 119, 11.2 dhanadhānyasamopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 4.2 yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 121, 5.1 ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 121, 10.2 patanti jātamātreṇa kulaṭastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 122, 6.1 dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 13.2 iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 17.2 yathā jātena satataṃ vartitavyamaharniśam //
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 123, 3.2 tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 10.1 agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
SkPur (Rkh), Revākhaṇḍa, 125, 44.2 dāsīdāsaśatopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 129, 12.1 avatīrṇastato loke brahmajño jāyate kule /
SkPur (Rkh), Revākhaṇḍa, 129, 13.2 jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 131, 2.3 kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 5.2 bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 133, 45.2 jāyate kṛtakṛtyo 'sau lokapālānavekṣayan //
SkPur (Rkh), Revākhaṇḍa, 135, 4.2 dhanadhānyasamopete kule mahati jāyate //
SkPur (Rkh), Revākhaṇḍa, 136, 24.1 vedavidyāśrayo dhīmāñjāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 137, 4.2 harṣān madān mahārāja tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 138, 7.1 etadbhagasahasraṃ tu purā jātaṃ śatakrato /
SkPur (Rkh), Revākhaṇḍa, 142, 2.2 snānaṃ samācaret tatra na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 4.2 tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara /
SkPur (Rkh), Revākhaṇḍa, 142, 31.2 hāhākāras tadā jāto bhīṣmakasya pure mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 65.2 hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 4.2 vasudevakule jātau duṣkaraṃ karma cakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 18.1 suvarṇamaṇimuktāḍhye kule jāyeta rūpavān /
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 146, 57.2 pitṝṇām akṣayā tṛptirjāyate śatavārṣikī //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 147, 4.2 garbhavāse matisteṣāṃ na jāyeta kadācana //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 154, 5.2 yasmātpratiṣṭhitaṃ liṅgaṃ tasmājjātaṃ tadākhyayā //
SkPur (Rkh), Revākhaṇḍa, 154, 8.2 martyaloke mahātmāsau jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 155, 67.1 jāyate sarvajantūnāṃ nātra kācidvicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 155, 81.1 jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 84.1 patanaṃ jāyate puṃsāṃ narake kālasūtrake /
SkPur (Rkh), Revākhaṇḍa, 155, 87.1 kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 89.1 duścarmāṇo durbhagāśca jāyante mānavā hi te /
SkPur (Rkh), Revākhaṇḍa, 155, 93.1 jāyate 'śucigandho 'tra parabhāgyopajīvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 95.1 udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 102.1 śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim /
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 158, 9.2 akṣayā santatistasya jāyate saptajanmasu //
SkPur (Rkh), Revākhaṇḍa, 158, 18.2 tatphalaṃ jāyate pārtha hyekena śivayoginā //
SkPur (Rkh), Revākhaṇḍa, 159, 3.3 jāyante lakṣaṇairyaistu tāni me vada sattama //
SkPur (Rkh), Revākhaṇḍa, 159, 5.2 viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 31.1 jāyate nātra sandehaḥ samībhūte śubhāśubhe /
SkPur (Rkh), Revākhaṇḍa, 159, 41.2 aṣṭame māsyato garbho jātaḥ prāṇairviyujyate //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
SkPur (Rkh), Revākhaṇḍa, 161, 11.1 tataḥ svargātparibhraṣṭo jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 167, 14.2 kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 30.2 sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 7.2 tasya dharmaprasaṅgena putro jāto mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 11.2 jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 16.1 putro 'tha rāvaṇo jātastasyā bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 171, 18.2 adattadānā jāyante parabhāgyopajīvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 10.1 tato niṣkalmaṣo jāto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 177, 16.1 jāyate pūjayā rājyaṃ tatra stutvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
SkPur (Rkh), Revākhaṇḍa, 182, 62.1 prāpte brahmadine viprā jāyate yugasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 31.2 tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 2.1 divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 186, 40.1 tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 189, 32.2 pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 190, 5.2 yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 190, 6.1 ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 7.2 teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 190, 12.1 svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 190, 12.2 patanti jātamātreṇa kulaṭas tena cocyate //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 2.1 dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 7.2 aditer dvādaśādityā jātāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 4.1 sambandhī ca kathaṃ jāto bhṛguṇā saha keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 6.1 nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 75.1 jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 196, 4.2 jātismaro hi jāyeta punarmānuṣyam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā /
SkPur (Rkh), Revākhaṇḍa, 199, 12.1 jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 14.2 surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca //
SkPur (Rkh), Revākhaṇḍa, 200, 23.2 traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 26.2 caturvedo dvijo rājañjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 202, 7.1 śatrukṣayamavāpnoti tejasvī jāyate bhuvi //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 166.1 tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 183.2 sāṅgavedajñaviprāṇāṃ jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 220, 51.2 vedavedāṅgavidvipro jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 226, 13.1 vimalo 'sau yato jātastenāsau vimaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 7.2 tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 36.1 sarvapāpavinirmukto jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 44.1 evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām /
Sātvatatantra
SātT, 1, 18.2 tasmāj jāto hy ahaṃkāras trividho daivanoditāt //
SātT, 1, 19.2 vaikārikān manodevā jātā jñānakriyādhipāḥ //
SātT, 1, 23.1 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ /
SātT, 1, 24.2 rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ //
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /
SātT, 1, 48.1 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak /
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, 2, 45.1 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakartṝn /
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, 2, 54.2 śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /
SātT, 4, 37.1 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā /
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 162.1 devendrabalabhij jāyājātanānāvilāsavān /
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
SātT, 9, 36.2 puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate //
SātT, 9, 51.2 śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Tarkasaṃgraha, 1, 33.3 saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ /
Tarkasaṃgraha, 1, 37.2 indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 38.9 evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 39.2 parāmarśajanyaṃ jñānam anumitiḥ /
Tarkasaṃgraha, 1, 39.5 taj janyaṃ parvato vahnimān iti jñānam anumitiḥ /
Tarkasaṃgraha, 1, 60.2 yathārthāyathārthā ca pramājanyā yathārthā /
Tarkasaṃgraha, 1, 60.3 apramājanyāyathārthā //
Tarkasaṃgraha, 1, 66.1 vihitakarmajanyo dharmaḥ //
Tarkasaṃgraha, 1, 67.1 niṣiddhakarmajanyas tv adharmaḥ //
Tarkasaṃgraha, 1, 70.4 anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 17.2 vedanājātamātreṇa mantrajāpaṃ tu pūrvavat //
UḍḍT, 2, 40.2 saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam //
UḍḍT, 2, 65.2 yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam //
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 5, 12.1 nijavaj jāyate sāṅgaṃ jāyate yonisaṃcayam /
UḍḍT, 5, 12.1 nijavaj jāyate sāṅgaṃ jāyate yonisaṃcayam /
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /
UḍḍT, 6, 2.2 yena vijñānamātreṇa jāyate ca śubhāśubham //
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 12, 30.1 sarvapāpavinirmukto jāyate khecare pade /
UḍḍT, 12, 37.1 jvarābhibhūtā jāyante apūrvā mantrasampadaḥ /
UḍḍT, 12, 38.1 vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 9.2 kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam //
YRā, Dh., 12.1 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate /
YRā, Dh., 15.3 triṃśadvanopalair deyaṃ jāyate hemabhasma tu //
YRā, Dh., 51.1 muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate /
YRā, Dh., 70.2 deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ //
YRā, Dh., 92.2 āloḍya bharjayed vahnau maṇḍūraṃ jāyate varam //
YRā, Dh., 98.1 praharājjāyate bhasma bhinnakajjalasaṃnibham /
YRā, Dh., 99.2 tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam //
YRā, Dh., 112.2 dvātriṃśadbhiḥ puṭairnāgo niruttho jāyate dhruvam //
YRā, Dh., 119.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale /
YRā, Dh., 130.3 śatadhā puṭitaṃ bhasma jāyate padmarāgavat //
YRā, Dh., 227.2 lavaṇāmlairmukhaṃ tasya jāyate dhātubhakṣakam //
YRā, Dh., 245.3 evamekapuṭenaiva jāyate sūtabhasmakam //
YRā, Dh., 265.2 jāyate rasasindūraṃ taruṇāruṇasaṃnibham //
YRā, Dh., 278.2 anenodarapīḍāṃ ca sadyojātāṃ vināśayet //
YRā, Dh., 392.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
YRā, Dh., 402.2 abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 2, 12, 11.0 ātmano 'jātaputraḥ //
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 6, 4, 3.2 hotājaniṣṭa /
ŚāṅkhŚS, 15, 3, 6.0 brahma jajñānaṃ prathamaṃ purastād iti dve //
ŚāṅkhŚS, 15, 17, 3.2 pitā putrasya jātasya paśyeccet jīvato mukham //
ŚāṅkhŚS, 15, 17, 5.2 ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
ŚāṅkhŚS, 15, 17, 8.2 tasyāṃ punarṇavo bhūtvā daśame māsi jāyate //
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 4.1 sūrya ekākī carati candramā jāyate punaḥ /
ŚāṅkhŚS, 16, 7, 1.2 dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ /