Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 9.1 mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ /
LiPur, 1, 15, 13.1 niyutaṃ mānasaṃ japtvā mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 17, 88.2 pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 25, 20.1 avagāhya punastasmin japedvai cāghamarṣaṇam /
LiPur, 1, 26, 7.2 japtvā pradakṣiṇaṃ paścāttriḥ kṛtvā ca vibhāvasoḥ //
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 27, 52.2 stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam //
LiPur, 1, 35, 26.1 japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam /
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 62, 23.1 jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ /
LiPur, 1, 62, 24.2 japan sa vāsudeveti na kiṃcit pratyapadyata //
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 62, 31.1 japan sa vāsudeveti dhruvastasthau mahādyutiḥ /
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 64, 76.2 japtvā tvaritarudraṃ ca śivasaṃkalpameva ca //
LiPur, 1, 65, 51.1 nāmnāṃ sahasraṃ japtvā vai gāṇapatyamavāptavān /
LiPur, 1, 65, 54.1 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān /
LiPur, 1, 65, 174.2 saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame //
LiPur, 1, 70, 311.2 adhyāpino 'dhyāyinaś ca japato yuñjatas tathā //
LiPur, 1, 71, 98.3 jajāpa rudraṃ bhagavānkoṭivāraṃ jale sthitaḥ //
LiPur, 1, 71, 115.2 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ /
LiPur, 1, 77, 93.2 oṅkārādyaṃ japeddhīmān prativarṇam anukramāt //
LiPur, 1, 79, 22.1 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam /
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 82, 118.1 tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ /
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 85, 1.3 japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ //
LiPur, 1, 85, 2.2 samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām //
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 39.1 etāvad brahmavidyā ca tasmānnityaṃ japedbudhaḥ /
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 84.2 ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam //
LiPur, 1, 85, 97.2 japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca //
LiPur, 1, 85, 98.1 yāvajjīvaṃ japennityam aṣṭottarasahasrakam /
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 85, 103.2 tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham //
LiPur, 1, 85, 115.2 aṅguṣṭhena japejjapyamanyairaṅgulibhiḥ saha //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
LiPur, 1, 85, 159.1 ācamya vā japeccheṣaṃ kṛtvā vā prāṇasaṃyamam /
LiPur, 1, 85, 160.2 prasārya pādau na japetkukkuṭāsana eva ca //
LiPur, 1, 85, 161.2 raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā //
LiPur, 1, 85, 162.1 āsanastho japetsamyak mantrārthagatamānasaḥ /
LiPur, 1, 85, 187.2 śuciḥ parvatamāruhya japellakṣamatandritaḥ //
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 85, 191.1 japedaṣṭottaraśataṃ somamṛtyuharo bhavet /
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 85, 192.1 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate /
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 197.1 japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet /
LiPur, 1, 85, 197.2 aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ //
LiPur, 1, 85, 199.2 japetsamudragāminyāṃ vimokṣe grahaṇasya tu //
LiPur, 1, 85, 201.2 grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ //
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 85, 204.1 yat kiṃcit prārthayed devi japedayutamādarāt /
LiPur, 1, 85, 215.2 saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 1, 85, 218.2 śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam //
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 85, 222.2 caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 85, 225.2 madhyarātre 'tinirvāte japedayutamādarāt //
LiPur, 1, 85, 226.2 japellakṣamanālasyo nirvāte dhvanivarjite //
LiPur, 1, 85, 228.2 sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān //
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 89, 41.2 kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet //
LiPur, 1, 89, 46.2 śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 182.1 japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai /
LiPur, 1, 98, 195.1 japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim //
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 1, 107, 37.2 upamanyuridaṃ prāha japan pañcākṣaraṃ śubham //
LiPur, 2, 5, 22.2 saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum //
LiPur, 2, 6, 90.1 jajāpa bhagavān rudram alakṣmīkṣayasiddhaye /
LiPur, 2, 7, 6.1 nārāyaṇaṃ japennityaṃ praṇamya puruṣottamam /
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
LiPur, 2, 8, 29.2 punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak //
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 2.2 kṛtvā japtvā gatiḥ prāptā kathaṃ pāśupataṃ vratam //
LiPur, 2, 21, 34.2 karṇayośca japeddevīṃ gāyatrīṃ rudradevatām //
LiPur, 2, 22, 15.2 ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 66.2 bāṣkalaṃ ca japedagre daśāṃśena ca yojayet //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 25, 97.1 mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca /
LiPur, 2, 28, 74.1 yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
LiPur, 2, 29, 8.1 devīṃ gāyatrikāṃ japtvā praviśet prāṅmukhaḥ svayam /
LiPur, 2, 38, 7.1 japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
LiPur, 2, 50, 13.1 lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
LiPur, 2, 50, 42.2 japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam //
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
LiPur, 2, 54, 5.2 japedvai niyutaṃ samyak samāpya ca yathākramam //
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
LiPur, 2, 54, 15.2 dhanārthī prayutenaiva japedeva na saṃśayaḥ //