Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 61.2 aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ //
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 195.7 tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ //
ĀK, 1, 2, 196.1 tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye /
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 3, 35.2 tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum //
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 85.2 gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam //
ĀK, 1, 12, 19.2 japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ //
ĀK, 1, 12, 57.1 japenniveśayettatra chāyāchattreṇa tena ca /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 125.2 upavāsena tatraiva divārātraṃ japetsudhīḥ //
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 12, 201.42 amuṃ mantraṃ lakṣaṃ japet /
ĀK, 1, 15, 74.2 aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
ĀK, 1, 15, 91.3 etanmantraṃ japedādau devadālyupayogake //
ĀK, 1, 15, 132.2 tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam //
ĀK, 1, 15, 149.2 gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ //
ĀK, 1, 15, 357.4 sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam //
ĀK, 1, 15, 369.1 pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
ĀK, 1, 15, 376.1 japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 16, 120.1 rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam /
ĀK, 1, 20, 70.1 haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye /
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 1, 20, 112.1 dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
ĀK, 1, 20, 112.2 gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi //
ĀK, 1, 21, 30.1 pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet /
ĀK, 1, 22, 7.1 japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 445.3 asya ayutaṃ japet /
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //