Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 11, 40.2 paraṃ brahma japadbhiśca vārtitavyaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 55.1 paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa /
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 11, 61.2 japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam //
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 70.1 rudrādhyāyaṃ sakṛjjaptvā vipro vedasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 15.1 te japantastapantaśca tiṣṭhanti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 13, 16.1 tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 34.1 japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 17, 31.2 yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 25, 2.1 tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi /
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 30, 9.2 yajurvedī yajurjaptvā labhate phalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 41, 24.2 ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 43, 7.1 ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 43, 8.2 ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 44.1 agnim ityādi jāpyāni ṛgvedī japate tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 46.1 etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi /
SkPur (Rkh), Revākhaṇḍa, 51, 46.1 etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi /
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 14.2 atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 13.2 ādityahṛdayaṃ japtvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 2.2 japed ekākṣaraṃ mantramūrdhvabāhurdivākare //
SkPur (Rkh), Revākhaṇḍa, 77, 5.1 vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 27.1 ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 112, 3.1 nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 122, 25.2 japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam //
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 3.2 japato yatphalaṃ proktaṃ gāyatryā cātra tatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 21.1 hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 146, 72.2 narakāduddharantyāśu japantaḥ pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 74.2 narakāduddharantyāśu japante pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 149, 7.2 japed dvādaśanāmāni devasya purataḥ sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 6.2 samyagjaptvā tu vidhinā gāyatrīṃ tatra tallabhet //
SkPur (Rkh), Revākhaṇḍa, 160, 7.1 tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 24.2 ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 23.1 ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 184, 23.2 anṛcopoṣya gāyatrīṃ japedvai vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 184, 24.1 japannavamyāṃ viprendro mucyate pāpasañcayāt /
SkPur (Rkh), Revākhaṇḍa, 200, 16.2 antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 17.2 gāyatrīṃ ca japed devīṃ pavitrāṃ vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 23.1 sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ /