Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 1.0 dakṣiṇe karṇe japati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 1, 15, 8.3 iti pariṣadam abhivīkṣate 'bhyeva japati //
HirGS, 1, 16, 2.2 iti jañjabhyamāno japati //
HirGS, 1, 16, 3.2 iti sicādhikṣipto japati //
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
HirGS, 1, 16, 6.3 iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet //
HirGS, 1, 16, 7.3 iti japed yadyenam avijñātaṃ phalamabhipatet //
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
HirGS, 1, 21, 2.1 saptamaṃ padam avasthāpya japati /
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
HirGS, 2, 17, 8.1 teṣāṃ ye mantravidaste mantrāñjapanti //
HirGS, 2, 17, 11.2 ityutthāya japanti //