Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 11, 333.1 japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 19, 49.2 jajāpa manasā devīṃ sāvitrīṃ vedamātaram //
KūPur, 1, 19, 50.1 tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
KūPur, 1, 19, 56.2 japeyaṃ devadeveśa gāyatrīṃ vedamātaram /
KūPur, 1, 19, 58.1 so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 19, 69.2 japed ā maraṇād rudraṃ sa yāti paramaṃ padam //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 19, 73.1 japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 25, 47.1 jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 30, 24.2 upāsate mahādevaṃ japanti śatarudriyam //
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 17.3 jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam //
KūPur, 1, 33, 36.2 japedīśaṃ namaskṛtya sa yāti paramāṃ gatim //
KūPur, 1, 37, 10.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu //
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 2, 11, 35.2 trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
KūPur, 2, 11, 99.2 yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ //
KūPur, 2, 11, 100.1 athavā śatarudrīyaṃ japed ā maraṇād dvijaḥ /
KūPur, 2, 14, 49.2 gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ //
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 45.1 etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
KūPur, 2, 18, 54.1 japedadhyāpayecchiṣyān dhārayecca vicārayet /
KūPur, 2, 18, 66.2 sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 68.2 antarjalagato magno japet triraghamarṣaṇam //
KūPur, 2, 18, 71.1 apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 81.1 caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 82.1 ācamya prayato nityaṃ japedaśucidarśane /
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 18, 100.1 pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 22, 42.1 āvāhya tadanujñāto japedāyantu nastataḥ /
KūPur, 2, 27, 36.1 vividhāścopaniṣada ātmasaṃsiddhaye japet /
KūPur, 2, 28, 24.1 adhiyajñaṃ brahma japedādhidaivikameva ca /
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 28, 28.2 svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet //
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
KūPur, 2, 32, 57.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
KūPur, 2, 33, 63.2 pramādād vai japet snātvā gāyatryaṣṭasahasrakam //
KūPur, 2, 33, 73.2 snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ //
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
KūPur, 2, 35, 20.2 babandha pāśai rājāpi jajāpa śatarudriyam //
KūPur, 2, 41, 16.2 jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ //
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
KūPur, 2, 41, 31.2 jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ //
KūPur, 2, 41, 33.1 tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
KūPur, 2, 41, 35.1 japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //