Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 23.1 gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām /
YāSmṛ, 1, 24.2 japann āsīta sāvitrīṃ pratyag ā tārakodayāt //
YāSmṛ, 1, 99.1 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
YāSmṛ, 1, 101.2 japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet //
YāSmṛ, 1, 233.2 āvāhya tadanujñāto japed āyantu nas tataḥ //
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 1, 240.2 ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā //
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 3, 2.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
YāSmṛ, 3, 30.2 abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt //
YāSmṛ, 3, 249.1 araṇye niyato japtvā trir vai vedasya saṃhitām /
YāSmṛ, 3, 276.1 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
YāSmṛ, 3, 279.1 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 312.2 japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte //
YāSmṛ, 3, 326.2 pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet //