Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
BaudhDhS, 1, 15, 31.1 amedhyaṃ dṛṣṭvā japati /
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 12, 5.3 japitvā punar eva bhuñjīta //
BaudhDhS, 2, 13, 13.1 prāṇāgnihotramantrāṃs tu niruddhe bhojane japet /
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
BaudhDhS, 2, 18, 11.3 vāṅ ma āsan nasoḥ prāṇa iti japitvā //
BaudhDhS, 2, 18, 20.1 sāyaṃ prātar agnihotramantrāñ japet //
BaudhDhS, 3, 2, 8.1 athopaniṣkramya vyāhṛtīr japitvā diśām anumantraṇaṃ japati /
BaudhDhS, 3, 2, 8.1 athopaniṣkramya vyāhṛtīr japitvā diśām anumantraṇaṃ japati /
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
BaudhDhS, 3, 8, 18.1 amedhyaṃ dṛṣṭvā japati /
BaudhDhS, 4, 2, 7.2 japed aghamarṣaṇaṃ sūktaṃ payasā dvādaśa kṣapāḥ //
BaudhDhS, 4, 6, 1.2 sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ //
BaudhDhS, 4, 6, 4.1 pavitrair mārjanaṃ kurvan rudraikādaśinīṃ japan /
BaudhDhS, 4, 8, 15.1 yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet /