Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 28.1 kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
UḍḍT, 1, 33.2 tatas tu śatrunāmnā ca aṣṭottaraśataṃ japet //
UḍḍT, 1, 53.3 devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet //
UḍḍT, 1, 68.2 pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
UḍḍT, 1, 68.3 aṣṭottarasahasraṃ tu tato mantram imaṃ japet //
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 2, 63.2 dakṣiṇasyāṃ diśi sthitvā śatam aṣṭottaraṃ japet //
UḍḍT, 4, 2.2 idaṃ mantraṃ pūrvaṃ sahasradaśakaṃ japet /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 8, 11.8 uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 36.3 tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 47.1 lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 9, 51.2 pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /
UḍḍT, 9, 53.2 tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
UḍḍT, 9, 54.2 guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 59.2 nadītīrasthito lakṣatrayaṃ mantrī japen manum /
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 9, 64.2 sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 71.3 vidhāya pūjayed devīṃ tato mantrāyutaṃ japet //
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 9, 81.1 sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /
UḍḍT, 10, 1.3 kāmātureṇa cittena niśi mantraṃ japet sadā /
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 10, 5.3 sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate //
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
UḍḍT, 12, 21.1 sāptāhikaṃ trisaṃdhyāyāṃ japtavyaṃ sāvadhānataḥ /
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
UḍḍT, 12, 29.3 ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye //
UḍḍT, 12, 30.3 ekapādasthito bhadre japed aṣṭottaraṃ śatam //
UḍḍT, 12, 34.2 mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
UḍḍT, 12, 34.3 saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare //
UḍḍT, 12, 36.1 ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati /
UḍḍT, 12, 37.3 ekaviṃśatijaptena jalena jvarapīḍitaḥ //
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 1.5 imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //