Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 78.1 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
ManuS, 2, 101.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet sāvitrīm ā arkadarśanāt /
ManuS, 2, 102.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati /
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 2, 220.2 nimloced vāpy avijñānājjapann upavased dinam //
ManuS, 2, 222.2 śucau deśe japañjapyam upāsīta yathāvidhi //
ManuS, 4, 93.2 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram //
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 146.2 japatāṃ juhvatāṃ caiva vinipāto na vidyate //
ManuS, 5, 86.1 ācamya prayato nityaṃ japed aśucidarśane /
ManuS, 6, 83.1 adhiyajñaṃ brahma japed ādhidaivikam eva ca /
ManuS, 11, 75.1 japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet /
ManuS, 11, 77.2 japed vā niyatāhāras trir vai vedasya saṃhitām //
ManuS, 11, 133.2 upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet //
ManuS, 11, 143.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛcchatam /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 195.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ManuS, 11, 226.1 sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 251.1 sakṛtjaptvāsyavāmīyaṃ śivasaṃkalpam eva ca /
ManuS, 11, 252.2 japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 254.2 japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
ManuS, 11, 260.2 mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam //