Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 19.0 na vihārārthaṃ jalpet //
Mānavagṛhyasūtra
MānGS, 1, 1, 9.1 na vihārārtho jalpet //
Vārāhagṛhyasūtra
VārGS, 6, 8.0 na vihārārtho jalpet //
Aṣṭasāhasrikā
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.9 āha anutpādo 'pi te āyuṣman subhūte pratibhāti jalpitum /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
Buddhacarita
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Mahābhārata
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 69, 8.2 atīva jalpan durvāco bhavatīha viheṭhakaḥ //
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 10.1 prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 94, 86.5 idaṃ vacanam ādhatsva satyena mama jalpataḥ /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 129, 12.1 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 130, 1.24 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ /
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 2, 33, 3.2 karmāntaram upāsanto jajalpur amitaujasaḥ //
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 5, 120, 15.1 yathā yathā hi jalpanti dauhitrāstaṃ narādhipam /
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 6, 79, 1.3 pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ //
MBh, 6, 111, 13.2 śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ //
MBh, 7, 6, 11.1 hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ /
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 7, 110, 2.3 iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ //
MBh, 7, 134, 15.2 hatainam iti jalpantaḥ kṣatriyāḥ samupādravan //
MBh, 8, 45, 26.1 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 44, 98.1 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ /
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 86, 17.1 balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām /
MBh, 12, 137, 61.2 yo duḥkhaṃ nābhijānāti sa jalpati mahājane //
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 144, 27.2 tatrājalpanmithaḥ kecit samābhāṣya parasparam //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
Rāmāyaṇa
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Su, 56, 112.2 tat sarvaṃ ca mayā tatra sītārtham iti jalpitam //
Rām, Yu, 51, 16.1 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Saundarānanda
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.2 gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ //
BKŚS, 5, 223.1 syālakās tava jalpanti pūrvam ekākinīṃ vayam /
BKŚS, 16, 43.1 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram /
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 43.1 nāgarās tu nyavartanta jalpanto dīnacetasaḥ /
BKŚS, 17, 52.1 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ /
BKŚS, 18, 395.2 adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā //
BKŚS, 19, 10.2 dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ //
BKŚS, 25, 7.2 madamantharasaṃcāro bahujalpann upāgamat //
BKŚS, 25, 56.1 jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam /
BKŚS, 28, 81.1 ityādi bahu jalpitvā sā mām udvartanādibhiḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kūrmapurāṇa
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 22, 59.2 yātudhānā vilumpanti jalpatā copapāditam //
Liṅgapurāṇa
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 23.2 atīva paruṣaṃ vākyaṃ jajalpuste munīśvarāḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
Matsyapurāṇa
MPur, 154, 39.2 vetrahastair ajalpantastato'pahasitāstu taiḥ //
Saṃvitsiddhi
SaṃSi, 1, 86.1 atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
SaṃSi, 1, 206.1 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam /
Suśrutasaṃhitā
Su, Sū., 35, 11.2 hasato jalpato vāpi dantamāṃsaṃ pradṛśyate /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 10.1 dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām /
Śatakatraya
ŚTr, 2, 52.1 jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ /
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 58.2 kvaciddhasantyāṃ hasati jalpantyāmanu jalpati //
BhāgPur, 4, 25, 58.2 kvaciddhasantyāṃ hasati jalpantyāmanu jalpati //
Hitopadeśa
Hitop, 3, 65.3 sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati //
Kathāsaritsāgara
KSS, 1, 6, 56.2 iti jalpansa tattasyai svarṇamarpitavāndvijaḥ //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 5, 46.1 iti jalpaṃśca sa vaṇig devadāsaś ca vibruvan /
KSS, 3, 6, 168.2 vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati //
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
Rasārṇava
RArṇ, 1, 29.2 jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
Āryāsaptaśatī
Āsapt, 2, 630.2 jvalati sapatnī kīre jalpati mugdhe prasīdati //
Āsapt, 2, 666.2 svapnāyitena tasyāṃ subhaga tvannāma jalpantyām //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
Śukasaptati
Śusa, 1, 5.2 paramatithiṃ matvā jalpitaḥ /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 11, 9.12 sa ca brāhmaṇa evamiti jalpati /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Haribhaktivilāsa
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 39.2 nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī //
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 131, 14.2 kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 211, 18.2 jalpanti karuṇaṃ kecit stuvanti ca tathāpare //