Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.1 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ /
MBh, 1, 1, 1.4 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ /
MBh, 1, 1, 68.1 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca /
MBh, 1, 1, 85.1 sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān /
MBh, 1, 1, 96.1 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam /
MBh, 1, 1, 101.1 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe /
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 1, 169.1 vāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam /
MBh, 1, 2, 87.5 śalyakarṇau ca tarasā jitavantau mahāmṛdhe /
MBh, 1, 2, 101.2 yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat //
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 187.3 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ /
MBh, 1, 2, 233.16 jitvāmarādhipaṃ yatra pārijātam athānayat /
MBh, 1, 2, 233.25 jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ /
MBh, 1, 29, 7.3 katham etau mahāvīryau jetavyau haribhojinau /
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 46, 5.2 jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute //
MBh, 1, 55, 28.1 ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ /
MBh, 1, 55, 43.2 bhedo rājyavināśaśca jayaśca jayatāṃ vara //
MBh, 1, 56, 28.2 dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati //
MBh, 1, 57, 79.2 tan me sahasrasamitaṃ kasmān nehājayat tapaḥ //
MBh, 1, 65, 37.2 katham asmadvidhā bālā jitendriyam abhispṛśet //
MBh, 1, 68, 38.3 putreṇa lokāñ jayati putreṇānantyam aśnute /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 74, 1.3 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 74, 3.2 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 75, 2.5 adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam //
MBh, 1, 78, 27.2 adharmeṇa jito dharmaḥ pravṛttam adharottaram /
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 86, 14.1 yastu kāmān parityajya tyaktakarmā jitendriyaḥ /
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 89, 12.2 ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām //
MBh, 1, 89, 13.2 so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ //
MBh, 1, 89, 33.3 akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat //
MBh, 1, 90, 11.3 yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt /
MBh, 1, 90, 15.1 sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma /
MBh, 1, 92, 52.3 janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ //
MBh, 1, 96, 39.2 jitvā visarjayāmāsa jīvantaṃ nṛpasattamam /
MBh, 1, 96, 50.3 anyāsaktā tviyaṃ kanyā jyeṣṭhā kṣātre mayā jitā /
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 96, 53.54 nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā /
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 105, 8.1 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ /
MBh, 1, 105, 11.2 pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ //
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 114, 33.1 grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 117, 23.12 eṣa jetā manuṣyāṃśca sarvān gandharvarākṣasān /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 123, 41.5 arjuno jayatāṃ śreṣṭhaḥ /
MBh, 1, 124, 14.1 gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 129, 18.36 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ /
MBh, 1, 133, 29.1 jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt /
MBh, 1, 138, 31.1 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ /
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 154, 22.4 mahendraputraḥ pāñcālaṃ jitavān arjunastadā /
MBh, 1, 158, 33.2 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam /
MBh, 1, 158, 35.2 jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām /
MBh, 1, 158, 39.1 saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam /
MBh, 1, 159, 15.2 jayen naktaṃcarān sarvān sa purohitadhūrgataḥ //
MBh, 1, 159, 21.2 jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit //
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 164, 13.1 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā /
MBh, 1, 176, 29.20 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat /
MBh, 1, 181, 8.4 agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam /
MBh, 1, 181, 11.1 tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau /
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 182, 7.1 tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 197, 19.2 nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe //
MBh, 1, 197, 29.8 jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam /
MBh, 1, 197, 29.13 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 199, 35.10 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 36.7 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ /
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 202, 7.2 khecarāṇyapi bhūtāni jigyatustīvravikramau //
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 204, 1.2 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 1, 212, 1.271 rāgonmādapralāpī syād arjuno jayatāṃ varaḥ /
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 1, 216, 25.7 jitam ityeva bībhatsuṃ pratyuvāca janārdanaḥ /
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 2, 0, 1.15 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 2, 5, 52.2 tāṃśca vikramase jetuṃ jitvā ca parirakṣasi //
MBh, 2, 5, 52.2 tāṃśca vikramase jetuṃ jitvā ca parirakṣasi //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 11, 54.2 śastrapratāpena jitā dvīpāḥ sapta nareśvara //
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 13, 62.1 tena ruddhā hi rājānaḥ sarve jitvā girivraje /
MBh, 2, 13, 67.4 tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam //
MBh, 2, 13, 67.4 tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam //
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 14, 16.4 kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha //
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 2, 18, 2.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ /
MBh, 2, 18, 2.2 prāṇayuddhena jetavyaḥ sa ityupalabhāmahe //
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 21, 23.1 tatastam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ /
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 23, 9.1 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ /
MBh, 2, 24, 15.2 gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ //
MBh, 2, 24, 18.2 uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat //
MBh, 2, 24, 22.2 daradān saha kāmbojair ajayat pākaśāsaniḥ //
MBh, 2, 24, 23.2 nivasanti vane ye ca tān sarvān ajayat prabhuḥ //
MBh, 2, 25, 3.1 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam /
MBh, 2, 25, 7.2 iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 11.1 na cāpi kiṃcijjetavyam arjunātra pradṛśyate /
MBh, 2, 26, 8.2 jigāya samare vīro balena balināṃ varaḥ //
MBh, 2, 27, 1.2 tataḥ kumāraviṣaye śreṇimantam athājayat /
MBh, 2, 27, 2.2 ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā //
MBh, 2, 27, 5.2 unnāṭam abhito jigye kukṣimantaṃ ca parvatam /
MBh, 2, 27, 11.2 tarasaivājayad bhīmo nātitīvreṇa karmaṇā //
MBh, 2, 27, 12.1 śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ /
MBh, 2, 28, 2.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ /
MBh, 2, 28, 3.2 jigāya karadaṃ caiva svarājye saṃnyaveśayat //
MBh, 2, 28, 10.2 jigāya samare vīrāvāśvineyaḥ pratāpavān //
MBh, 2, 29, 1.3 vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ //
MBh, 2, 35, 7.1 kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ /
MBh, 2, 35, 10.1 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ /
MBh, 2, 43, 19.3 jitām astrapratāpena śvetāśvasya mahātmanaḥ //
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 50, 13.1 rājan parigataprajño vṛddhasevī jitendriyaḥ /
MBh, 2, 53, 3.2 śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat //
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param //
MBh, 2, 53, 23.2 bhavatveṣa kramastāta jayāmyenaṃ durodaram //
MBh, 2, 53, 24.3 matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram //
MBh, 2, 53, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 1.2 mattaḥ kaitavakenaiva yajjito 'smi durodaram /
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 7.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 11.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 18.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 23.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 27.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 29.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 56, 5.1 duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca /
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 58, 4.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 6.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 8.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 10.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 13.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 27.3 kuryāmaste jitāḥ karma svayam ātmanyupaplave //
MBh, 2, 58, 28.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 31.3 paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 60, 4.2 yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt /
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 60, 44.2 sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ //
MBh, 2, 61, 23.2 jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ /
MBh, 2, 62, 21.2 ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 2, 62, 33.2 manyate jitam ātmānaṃ yadyeṣa vijitā vayam //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 66, 23.2 jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa //
MBh, 2, 67, 11.1 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa /
MBh, 2, 67, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 2, 69, 15.1 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava /
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 19.1 adharmeṇa jitāñśrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ /
MBh, 3, 3, 14.2 yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 13, 102.2 yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā //
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 21, 13.2 kᄆptena caturaṅgeṇa balena jitakāśinā //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 3, 30, 33.2 yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 43, 32.2 tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ //
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 14.2 jigāya pārthivān sarvān rājasūye mahākratau //
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 49, 8.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 5.2 niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam //
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 56, 18.2 yudhiṣṭhira bahūn māsān puṇyaślokas tvajīyata //
MBh, 3, 57, 13.1 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate /
MBh, 3, 61, 59.2 jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ //
MBh, 3, 61, 78.3 devane kuśalair jihmair jito rājyaṃ vasūni ca //
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 68, 8.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 72, 25.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ //
MBh, 3, 77, 7.1 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu /
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 77, 15.1 jitvā tvadya varārohāṃ damayantīm aninditām /
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 79, 21.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 79, 27.1 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ /
MBh, 3, 80, 32.1 akalkako nirārambho laghvāhāro jitendriyaḥ /
MBh, 3, 80, 72.1 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ /
MBh, 3, 80, 76.1 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ /
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 66.1 kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ /
MBh, 3, 81, 139.1 vimocanam upaspṛśya jitamanyur jitendriyaḥ /
MBh, 3, 81, 139.1 vimocanam upaspṛśya jitamanyur jitendriyaḥ /
MBh, 3, 81, 140.1 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 143.2 kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 21.2 tatrāroheta dharmajña śraddadhāno jitendriyaḥ /
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 83, 43.1 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ /
MBh, 3, 92, 4.2 tataḥ sapatnāñjayati samūlas tu vinaśyati //
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 120, 27.2 tadā raṇe tvaṃ ca śinipravīra suyodhanaṃ jeṣyasi keśavaś ca //
MBh, 3, 126, 41.1 prajāś caturvidhās tena jitā rājan mahātmanā /
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 3, 134, 22.2 anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila /
MBh, 3, 134, 25.2 viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 154, 25.2 jayantaḥ pātyamānā vā prāptum arhāma sadgatim //
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 164, 27.2 lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava //
MBh, 3, 165, 2.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api /
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 165, 19.2 rathenānena daityānāṃ jitavān maghavān yudhi //
MBh, 3, 165, 21.1 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān /
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 187, 23.2 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ //
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 197, 33.1 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 202, 23.2 dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 3, 203, 30.2 ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam //
MBh, 3, 203, 31.2 kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam //
MBh, 3, 213, 3.2 tatrājayan sadā devān dānavā ghorarūpiṇaḥ //
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 221, 70.2 tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 228, 14.1 akṛtāstreṇa pṛthivī jitā bībhatsunā purā /
MBh, 3, 233, 6.1 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
MBh, 3, 233, 7.1 nyavartanta tataḥ sarve gandharvā jitakāśinaḥ /
MBh, 3, 236, 1.2 śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 236, 9.2 diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ //
MBh, 3, 237, 1.3 jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā //
MBh, 3, 240, 36.1 na mṛto jayate śatrūñjīvan bhadrāṇi paśyati /
MBh, 3, 246, 28.2 jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim //
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 247, 4.1 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ /
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 255, 50.2 jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ //
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 259, 32.3 laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram //
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 261, 11.2 jitendriyam amitrāṇām api dṛṣṭimanoharam //
MBh, 3, 268, 39.1 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ /
MBh, 3, 270, 16.1 te vadhyamānā balibhir haribhir jitakāśibhiḥ /
MBh, 3, 272, 3.2 jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim //
MBh, 3, 273, 17.1 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam /
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 277, 5.2 brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ //
MBh, 3, 277, 8.2 kāle parimitāhāro brahmacārī jitendriyaḥ //
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 3, 298, 23.1 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho /
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 5, 16.5 sphītāñjanapadāṃścānyān ajayat kurunandanaḥ //
MBh, 4, 5, 19.1 pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ /
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 5, 21.4 trigartān yena saṃgrāme jitvā traigartam ānayat /
MBh, 4, 5, 21.9 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 26, 2.1 śūrāśca kṛtavidyāśca buddhimanto jitendriyāḥ /
MBh, 4, 32, 7.2 pramathya jitvā ca prasahya matsyaṃ virāṭam ojasvinam abhyadhāvat //
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 4, 33, 19.1 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 34, 17.2 jitvā gāśca samādāya dhruvam āgamanaṃ bhavet //
MBh, 4, 35, 11.1 pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ /
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 4, 39, 11.2 sarvāñ janapadāñ jitvā vittam ācchidya kevalam /
MBh, 4, 39, 12.2 nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ //
MBh, 4, 42, 14.2 asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet //
MBh, 4, 44, 7.2 ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ //
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 45, 2.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam /
MBh, 4, 45, 9.1 katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam /
MBh, 4, 45, 10.1 yudhiṣṭhiro jitaḥ kasmin bhīmaśca balināṃ varaḥ /
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 48, 12.3 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ //
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 53, 43.2 nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ //
MBh, 4, 56, 1.2 tato vaikartanaṃ jitvā pārtho vairāṭim abravīt /
MBh, 4, 56, 7.1 jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ /
MBh, 4, 56, 11.2 jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām //
MBh, 4, 57, 16.2 arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata //
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 36.3 paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ //
MBh, 4, 64, 21.1 tena tā nirjitā gāvastena te kuravo jitāḥ /
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi //
MBh, 4, 66, 2.2 yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit //
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 4, 67, 5.2 śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā //
MBh, 5, 1, 10.3 jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca //
MBh, 5, 2, 10.1 durodarāstatra sahasraśo 'nye yudhiṣṭhiro yān viṣaheta jetum /
MBh, 5, 2, 10.2 utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām //
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 3, 7.2 abhigamya jayeyuste tat teṣāṃ dharmato bhavet //
MBh, 5, 3, 8.2 nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham //
MBh, 5, 4, 6.2 jitam arthaṃ vijānīyād abudho mārdave sati //
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 16, 31.2 samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim //
MBh, 5, 17, 8.3 papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara //
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 18, 17.1 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara /
MBh, 5, 18, 19.2 dhūtapāpmā jitasvargaḥ sa pretyeha ca modate //
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 23, 23.1 mādrīputraḥ sahadevaḥ kaliṅgān samāgatān ajayad dantakūre /
MBh, 5, 33, 43.2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 5, 34, 45.1 jitā sabhā vastravatā samāśā gomatā jitā /
MBh, 5, 34, 45.1 jitā sabhā vastravatā samāśā gomatā jitā /
MBh, 5, 34, 45.2 adhvā jito yānavatā sarvaṃ śīlavatā jitam //
MBh, 5, 34, 45.2 adhvā jito yānavatā sarvaṃ śīlavatā jitam //
MBh, 5, 34, 53.1 yo jitaḥ pañcavargeṇa sahajenātmakarśinā /
MBh, 5, 34, 55.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 34, 56.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 39, 37.2 jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate //
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 39, 67.2 annapānajitā dārāḥ saphalaṃ tasya jīvitam //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 47, 69.1 ayaṃ gāndhārāṃstarasā sampramathya jitvā putrānnagnajitaḥ samagrān /
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 48, 17.1 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ /
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 49, 28.1 yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat /
MBh, 5, 51, 5.2 samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ /
MBh, 5, 51, 8.1 anye 'pyastrāṇi jānanti jīyante ca jayanti ca /
MBh, 5, 51, 8.1 anye 'pyastrāṇi jānanti jīyante ca jayanti ca /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 52, 11.1 bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ /
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 54, 18.2 asamarthāḥ pare jetum asmān yudhi janeśvara //
MBh, 5, 54, 23.2 asmān punar amī nādya samarthā jetum āhave /
MBh, 5, 55, 5.1 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya /
MBh, 5, 56, 38.2 aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ //
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi //
MBh, 5, 58, 24.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 66, 4.2 jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ //
MBh, 5, 70, 72.1 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam /
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 88, 26.2 jitātmā pāṇḍavo 'marṣī bhrātustiṣṭhati śāsane //
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 89, 11.1 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam /
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 90, 21.2 duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti //
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 94, 20.2 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ /
MBh, 5, 97, 13.2 tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ //
MBh, 5, 102, 4.1 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ /
MBh, 5, 104, 23.1 jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca /
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 122, 52.2 ajayat khāṇḍavaprasthe kastaṃ yudhyeta mānavaḥ //
MBh, 5, 122, 56.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 125, 7.2 jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam //
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 5, 125, 9.2 ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam //
MBh, 5, 125, 13.2 utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 127, 28.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 127, 29.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 127, 44.1 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ /
MBh, 5, 128, 48.2 pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ //
MBh, 5, 133, 11.3 jayan vā vadhyamāno vā prāpnotīndrasalokatām //
MBh, 5, 135, 3.1 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān /
MBh, 5, 135, 4.1 putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam /
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 19.2 sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 5, 137, 20.2 tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 147, 32.2 priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā //
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 5, 153, 9.2 nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃstataḥ //
MBh, 5, 153, 10.2 senāpatiṃ prakurvanti te jayanti raṇe ripūn //
MBh, 5, 158, 13.2 ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi //
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 166, 22.3 sarve jitamahīpālā digjaye bharatarṣabha //
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 5, 170, 18.2 sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān //
MBh, 5, 170, 21.2 athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ //
MBh, 5, 171, 3.2 āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā //
MBh, 5, 173, 8.3 ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ //
MBh, 5, 176, 12.1 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca /
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 184, 5.1 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 186, 18.2 kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai //
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 6, 4, 25.1 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate /
MBh, 6, 4, 35.3 jayanto hyapi saṃgrāme kṣayavanto bhavantyuta //
MBh, 6, 9, 13.1 aniṣpandāḥ sugandhāśca nirāhārā jitendriyāḥ /
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 15, 17.2 kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya //
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 37.1 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm /
MBh, 6, BhaGī 5, 7.1 yogayukto viśuddhātmā vijitātmā jitendriyaḥ /
MBh, 6, BhaGī 5, 19.1 ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ /
MBh, 6, BhaGī 6, 6.1 bandhurātmātmanastasya yenātmaivātmanā jitaḥ /
MBh, 6, BhaGī 6, 7.1 jitātmanaḥ praśāntasya paramātmā samāhitaḥ /
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 15, 5.1 nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ /
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
MBh, 6, 41, 40.2 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam /
MBh, 6, 41, 43.2 na śatruṃ tāta paśyāmi samare yo jayeta mām /
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 56.3 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 46, 7.1 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge /
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 65.1 nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā /
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 50, 92.1 sa tatra gatvā śaineyo javena jayatāṃ varaḥ /
MBh, 6, 51, 38.1 na hyeṣa samare śakyo jetum adya kathaṃcana /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 58, 4.2 pāṇḍavā vijayantyeva jīyante caiva māmakāḥ //
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 60, 68.1 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam /
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 60, 71.1 kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ /
MBh, 6, 61, 22.3 putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān //
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 61, 35.2 yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā //
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 6, 61, 43.2 jaya yogīśvara vibho jaya yogaparāvara //
MBh, 6, 61, 43.2 jaya yogīśvara vibho jaya yogaparāvara //
MBh, 6, 61, 44.1 padmagarbha viśālākṣa jaya lokeśvareśvara /
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 45.1 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa /
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 6, 61, 46.2 viśveśvara mahābāho jaya lokārthatatpara //
MBh, 6, 61, 47.1 mahoraga varāhādya harikeśa vibho jaya /
MBh, 6, 61, 48.2 asaṃkhyeyātmabhāvajña jaya gambhīra kāmada //
MBh, 6, 61, 50.2 bhūtārthatattva lokeśa jaya bhūtavibhāvana //
MBh, 6, 61, 51.2 udbhāvana manodbhāva jaya brahmajanapriya //
MBh, 6, 61, 53.2 ātmabhūta mahābhūta karmātmañ jaya karmada //
MBh, 6, 63, 18.2 kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ //
MBh, 6, 65, 19.1 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ /
MBh, 6, 73, 46.1 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān /
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 77, 7.2 devān api raṇe jetuṃ samarthā iti me matiḥ //
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 77, 9.2 pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ //
MBh, 6, 77, 9.2 pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ //
MBh, 6, 78, 42.2 śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām //
MBh, 6, 79, 3.1 jīyamānān vimanaso māmakān vigataujasaḥ /
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 80, 18.1 tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge /
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 10.2 aśaktaśca raṇe bhīṣmo jetum etānmahārathān //
MBh, 6, 93, 11.2 sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān //
MBh, 6, 93, 35.2 utsahema raṇe jetuṃ sendrān api surāsurān //
MBh, 6, 93, 40.2 sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān //
MBh, 6, 94, 10.2 jitavān samare pārthaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 96, 19.2 nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ //
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 103, 8.1 bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ /
MBh, 6, 103, 16.2 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca devarāṭ //
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 58.1 kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi /
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 6, 103, 66.1 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān /
MBh, 6, 103, 68.2 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi /
MBh, 6, 103, 69.1 śakyo vajradharo jetuṃ varuṇo 'tha yamastathā /
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 6, 103, 82.2 tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān //
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 105, 14.1 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam /
MBh, 6, 108, 23.2 balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ //
MBh, 6, 111, 18.1 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge /
MBh, 6, 112, 95.2 jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana /
MBh, 6, 114, 52.1 na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api /
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 6, 117, 31.2 kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ //
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 4, 5.2 ambaṣṭhāśca videhāśca gāndhārāśca jitāstvayā //
MBh, 7, 4, 7.2 bahavaśca jitā vīrāstvayā karṇa mahaujasā //
MBh, 7, 5, 24.2 bhavannetrāḥ parāñ jetum icchāmo dvijasattama //
MBh, 7, 5, 31.2 jeṣyāmi puruṣavyāghra bhavān senāpatir yadi //
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 40.2 satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān //
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 9, 54.1 yaṃ yodhayanto rājāno nājayan vāraṇāvate /
MBh, 7, 10, 15.2 vatsagargakarūṣāṃśca puṇḍrāṃścāpyajayad raṇe //
MBh, 7, 10, 18.2 jitavān puṇḍarīkākṣo yavanāṃśca sahānugān //
MBh, 7, 10, 19.2 jigāya varuṇaṃ yuddhe salilāntargataṃ purā //
MBh, 7, 10, 34.1 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān /
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 14, 35.1 te pāṇḍavair ardyamānāstāvakā jitakāśibhiḥ /
MBh, 7, 15, 24.2 śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ //
MBh, 7, 15, 51.1 evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ /
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 43.1 droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ /
MBh, 7, 20, 23.1 matsyāñ jitvājayaccedīn kārūṣān kekayān api /
MBh, 7, 20, 23.1 matsyāñ jitvājayaccedīn kārūṣān kekayān api /
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 25, 20.1 yena nāgena maghavān ajayad daityadānavān /
MBh, 7, 26, 5.2 sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 32, 10.2 nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā //
MBh, 7, 36, 4.1 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ /
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 53, 53.1 yathā hi yātvā saṃgrāme na jīye vijayāmi ca /
MBh, 7, 54, 15.1 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave /
MBh, 7, 55, 31.1 hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ /
MBh, 7, 56, 12.2 jitvā ripugaṇāṃścaiva pārayatvarjuno vratam //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 60, 15.1 tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ /
MBh, 7, 62, 14.2 atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ //
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 69, 28.1 api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ /
MBh, 7, 69, 28.2 nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ //
MBh, 7, 69, 29.2 astrapratāpena jitau śrutāyuśca nibarhitaḥ //
MBh, 7, 74, 2.2 bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ //
MBh, 7, 77, 9.2 notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ //
MBh, 7, 82, 30.2 muhūrtājjitavān saṃkhye tad adbhutam ivābhavat //
MBh, 7, 83, 39.2 prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ //
MBh, 7, 84, 21.1 sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ /
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 90, 47.1 pārthāñ jitvājayaccedīn pāñcālān sṛñjayān api /
MBh, 7, 90, 47.1 pārthāñ jitvājayaccedīn pāñcālān sṛñjayān api /
MBh, 7, 90, 49.1 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 95, 43.2 jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ //
MBh, 7, 95, 46.2 prahṛṣṭastāvakāñ jitvā sūtaṃ yāhītyacodayat //
MBh, 7, 96, 1.2 jitvā yavanakāmbojān yuyudhānastato 'rjunam /
MBh, 7, 98, 27.1 taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ /
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 100, 14.3 tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 35.1 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ /
MBh, 7, 103, 38.2 yo 'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 40.2 jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 105, 7.2 kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ //
MBh, 7, 106, 10.2 karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti //
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 108, 5.2 jetum utsahate pārthān sagovindān sasātvatān //
MBh, 7, 108, 8.2 sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire //
MBh, 7, 108, 11.2 jitān ityeva manvānaḥ pāṇḍavān avamanyate //
MBh, 7, 110, 2.1 karṇaḥ pārthān sagovindāñ jetum utsahate raṇe /
MBh, 7, 110, 3.1 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 110, 18.2 karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān //
MBh, 7, 116, 4.1 ajayad rājaputrāṃstān yatamānānmahāraṇe /
MBh, 7, 116, 24.1 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 7, 124, 6.1 tava prasādād govinda vayaṃ jeṣyāmahe ripūn /
MBh, 7, 124, 30.2 diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ //
MBh, 7, 131, 99.2 rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān //
MBh, 7, 133, 4.1 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 7, 133, 10.2 ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān //
MBh, 7, 133, 18.2 katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān //
MBh, 7, 133, 30.2 utsahe tarasā jetuṃ tato garjāmi gautama //
MBh, 7, 133, 42.3 kathaṃ tān saṃyuge karṇa jetum utsahase parān //
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 7, 134, 58.1 jeṣyāmyadya raṇe pārthaṃ sāyakair nataparvabhiḥ /
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 135, 10.1 yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān /
MBh, 7, 135, 52.1 sa jitvā samare śatrūn droṇaputro mahārathaḥ /
MBh, 7, 139, 23.2 yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ //
MBh, 7, 139, 26.2 bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ //
MBh, 7, 141, 50.2 tava putro mahārāja jitakāśī madotkaṭaḥ //
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 146, 14.1 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 147, 2.1 abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam /
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 147, 36.2 kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api //
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 156, 22.1 sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ /
MBh, 7, 157, 5.2 śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn //
MBh, 7, 157, 15.2 jayatyabhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 160, 17.1 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ /
MBh, 7, 160, 31.2 devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān //
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 164, 51.2 jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha //
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 7, 164, 67.1 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana /
MBh, 7, 165, 109.1 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ /
MBh, 7, 166, 10.1 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 7, 171, 16.1 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ /
MBh, 7, 172, 29.2 tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ //
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 5, 20.2 yo jitvā samare vīraś cakre balibhṛtaḥ purā //
MBh, 8, 5, 57.1 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ /
MBh, 8, 5, 57.2 sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ //
MBh, 8, 5, 74.3 jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 6, 33.3 jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān //
MBh, 8, 6, 34.2 sthiro bhava mahārāja jitān viddhi ca pāṇḍavān //
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 19, 35.1 tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn /
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 22, 4.2 tenaikena jitāḥ sarve madīyā ugratejasaḥ /
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 8, 22, 18.2 jetum utsahate pārthān saputrān sahakeśavān //
MBh, 8, 22, 37.1 yena daityagaṇān rājañ jitavān vai śatakratuḥ /
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 41.2 nihatya samare vīram arjunaṃ jayatāṃ varam //
MBh, 8, 22, 58.2 sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān //
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 24, 118.2 jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ //
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 8, 26, 39.2 prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi /
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 26, 68.1 samuditabalavāhanāḥ punaḥ puruṣavareṇa jitāḥ stha gograhe /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 28, 30.2 katham ekena pātena haṃsaḥ pātaśataṃ jayet //
MBh, 8, 28, 60.1 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 31, 9.1 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā /
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 31, 61.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 8, 32, 26.1 taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ /
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 40, 39.1 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ /
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 40, 110.2 arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau //
MBh, 8, 42, 54.1 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ /
MBh, 8, 43, 19.2 dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām //
MBh, 8, 43, 32.1 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān /
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 43, 69.2 nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ //
MBh, 8, 44, 8.2 abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ //
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 8, 46, 13.1 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn /
MBh, 8, 46, 13.2 jitavān māṃ mahābāho yatamānaṃ mahāraṇe //
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 50, 49.1 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ /
MBh, 8, 50, 63.2 aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ //
MBh, 8, 50, 65.2 tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya //
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 9.2 jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ //
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 51, 34.1 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam /
MBh, 8, 51, 98.1 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ /
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 55, 45.1 jaya mātula saṃgrāme bhīmasenaṃ mahābalam /
MBh, 8, 55, 45.2 asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam //
MBh, 8, 55, 45.2 asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam //
MBh, 8, 56, 2.1 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi /
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 59, 34.2 matvā nyavartan kuravo jitā gāṇḍīvadhanvanā //
MBh, 8, 63, 72.1 tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 63, 72.2 karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 17.1 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 1, 34.2 kṛpaśca kṛtavarmā ca drauṇiśca jayatāṃ varaḥ //
MBh, 9, 4, 7.2 akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ /
MBh, 9, 5, 4.1 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ /
MBh, 9, 5, 6.2 yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 6, 8.1 jaya rājaṃściraṃ jīva jahi śatrūn samāgatān /
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 7, 42.1 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ /
MBh, 9, 8, 42.2 śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ //
MBh, 9, 9, 18.1 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ /
MBh, 9, 10, 12.1 pāṇḍavāśca mahārāja samare jitakāśinaḥ /
MBh, 9, 11, 33.1 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ /
MBh, 9, 15, 18.1 so 'ham adya yudhā jetum āśaṃse madrakeśvaram /
MBh, 9, 17, 39.1 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 9, 18, 14.1 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ /
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 18, 60.3 jitveha sukham āpnoti hataḥ pretya mahat phalam //
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 24, 48.3 jitāstena vayaṃ sarve vyapayāma raṇāt tataḥ //
MBh, 9, 26, 11.2 jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat //
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 28, 76.1 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ /
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 32, 48.1 gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ /
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 40, 35.2 vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma //
MBh, 9, 50, 5.3 dadhīca iti vikhyāto brahmacārī jitendriyaḥ //
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 57, 4.1 bhīmasenastu dharmeṇa yudhyamāno na jeṣyati /
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 28.1 bhavatastu prasādena saṃgrāme bahavo jitāḥ /
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 63, 23.2 svadharmeṇa jitā lokāḥ ko nu svantataro mayā //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 10, 3, 25.1 adya svapsyanti pāñcālā viśvastā jitakāśinaḥ /
MBh, 10, 3, 25.3 vayaṃ jitā matāścaiṣāṃ śrāntā vyāyamanena ca //
MBh, 10, 4, 7.2 jetum utsahate kaścid api deveṣu pāvakiḥ //
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 10, 9.2 jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ //
MBh, 10, 10, 9.2 jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ //
MBh, 10, 10, 10.2 jīyamānā jayantyanye jayamānā vayaṃ jitāḥ //
MBh, 10, 10, 10.2 jīyamānā jayantyanye jayamānā vayaṃ jitāḥ //
MBh, 10, 10, 10.2 jīyamānā jayantyanye jayamānā vayaṃ jitāḥ //
MBh, 10, 10, 10.2 jīyamānā jayantyanye jayamānā vayaṃ jitāḥ //
MBh, 10, 10, 11.2 bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam //
MBh, 10, 10, 11.2 bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam //
MBh, 10, 10, 13.1 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ /
MBh, 10, 10, 14.2 nirjitair apramattair hi vijitā jitakāśinaḥ //
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 10, 16, 26.1 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te /
MBh, 10, 16, 31.2 jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca //
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
MBh, 11, 17, 7.2 dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho //
MBh, 11, 18, 1.2 paśya mādhava putrānme śatasaṃkhyāñ jitaklamān /
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 11, 22, 8.1 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā /
MBh, 11, 24, 24.1 māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram /
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 11, 24, 27.1 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 12, 1, 10.2 jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 7, 23.1 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam /
MBh, 12, 8, 9.1 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām /
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 31.1 jitvā mamatvaṃ bruvate putrā iva pitur dhane /
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 15, 34.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 17, 10.2 abbhakṣair vāyubhakṣaiśca tair ayaṃ narako jitaḥ //
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 20, 3.1 ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā /
MBh, 12, 20, 3.2 tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi //
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 4.2 kāmadveṣau ca jayati tadātmānaṃ prapaśyati //
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 12, 25, 32.1 jitvā saṃgrāmān pālayitvā prajāśca somaṃ pītvā tarpayitvā dvijāgryān /
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 26, 34.1 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 57.2 ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ //
MBh, 12, 29, 81.2 aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat //
MBh, 12, 31, 4.2 vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam //
MBh, 12, 34, 27.1 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ /
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 54, 1.2 dharmātmani mahāsattve satyasaṃdhe jitātmani /
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 57, 31.1 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ /
MBh, 12, 60, 47.1 udite 'nudite vāpi śraddadhāno jitendriyaḥ /
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 66, 30.2 nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham //
MBh, 12, 67, 28.2 mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā //
MBh, 12, 67, 38.1 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 68, 56.1 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam /
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 69, 4.1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MBh, 12, 69, 4.1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 70, 32.2 evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam //
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 75, 21.2 jayatyavijitām urvīṃ yaśaśca mahad aśnute //
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 76, 17.1 tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ /
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 76, 37.1 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam /
MBh, 12, 79, 32.1 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam /
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 84, 13.1 amānī satyavāk śakto jitātmā mānyamānitā /
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 94, 5.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 94, 30.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 95, 4.2 alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ //
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 96, 15.1 yo vai jayatyadharmeṇa kṣatriyo vardhamānakaḥ /
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 97, 1.2 nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ /
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 99, 9.2 udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava //
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 100, 12.2 jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet //
MBh, 12, 101, 38.2 jayanto vadhyamānā vā prāptum arhāma sadgatim //
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 107, 22.2 dharmato nītitaścaiva balena ca jito mayā //
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 107, 23.2 ātmānam anavajñāya jitavad vartatāṃ bhavān //
MBh, 12, 107, 24.2 nāvamanye jayāmīti jitavad vartatāṃ bhavān //
MBh, 12, 107, 24.2 nāvamanye jayāmīti jitavad vartatāṃ bhavān //
MBh, 12, 118, 8.1 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam /
MBh, 12, 118, 28.2 saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā //
MBh, 12, 119, 13.2 kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām //
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 129, 11.2 alpenāpi hi sainyena mahīṃ jayati pārthivaḥ //
MBh, 12, 133, 6.1 apyanekaśatāḥ senā eka eva jigāya saḥ /
MBh, 12, 136, 11.1 ṛte śāṃtanavād bhīṣmāt satyasaṃdhājjitendriyāt /
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 140, 6.1 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ /
MBh, 12, 148, 16.2 balena saṃvibhāgaiśca jaya svargaṃ punīṣva ca //
MBh, 12, 152, 13.3 sa lobhaḥ saha mohena vijetavyo jitātmanā //
MBh, 12, 154, 25.1 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ /
MBh, 12, 157, 18.1 etānyeva jitānyāhuḥ praśamācca trayodaśa /
MBh, 12, 157, 18.3 tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān //
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 162, 18.1 mādhuryaguṇasampannāḥ satyasaṃdhā jitendriyāḥ /
MBh, 12, 162, 19.1 rūpavanto guṇopetāstathālubdhā jitaśramāḥ /
MBh, 12, 162, 25.1 śāstranityā jitakrodhā balavanto raṇapriyāḥ /
MBh, 12, 168, 32.2 dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram //
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 182, 13.1 parigrahān parityajya bhaved buddhyā jitendriyaḥ /
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 116.2 gaccha lokāñ jitān svena karmaṇā yatra vāñchasi //
MBh, 12, 192, 117.3 gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ //
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 208, 26.1 vayo'tīto jarāmṛtyū jitvā brahma sanātanam /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 214, 13.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 217, 15.1 hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 220, 25.2 īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt //
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 221, 24.1 jitakāśini śūre ca saṃgrāmeṣvanivartini /
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 222, 2.2 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ /
MBh, 12, 222, 12.1 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ /
MBh, 12, 222, 12.1 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ /
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 227, 8.1 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ /
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 232, 12.2 dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 233, 18.2 kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam //
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 235, 12.1 svadāranirato dānto hyanasūyur jitendriyaḥ /
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 236, 21.1 karmabhiste nirānandā dharmanityā jitendriyāḥ /
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 266, 9.1 anukrośād adharmaṃ ca jayed dharmam upekṣayā /
MBh, 12, 266, 9.2 āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt //
MBh, 12, 266, 11.1 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet /
MBh, 12, 266, 11.1 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet /
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 266, 17.1 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 269, 2.2 mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ /
MBh, 12, 276, 4.1 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam /
MBh, 12, 276, 4.2 śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt //
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 284, 14.2 jitendriyasya dāntasya svargamārgapradeśakam //
MBh, 12, 286, 2.2 jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti //
MBh, 12, 287, 10.1 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā /
MBh, 12, 289, 42.2 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 294, 13.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 305, 19.2 tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā //
MBh, 12, 305, 20.2 jayecca mṛtyuṃ yogena tatpareṇāntarātmanā //
MBh, 12, 308, 66.2 yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api //
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 314, 31.2 vedādhyayanasampannāḥ śāntātmāno jitendriyāḥ //
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 316, 20.1 parigrahaṃ parityajya bhava tāta jitendriyaḥ /
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 12, 326, 122.1 jitaṃ bhagavatā tena puruṣeṇeti bhārata /
MBh, 12, 327, 17.2 śaucācārasamāyuktāñ jitakrodhāñjitendriyān //
MBh, 12, 327, 17.2 śaucācārasamāyuktāñ jitakrodhāñjitendriyān //
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 342, 14.2 buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ //
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 89.1 mṛtyur ātmā ca lokāśca jitā bhūtāni pañca ca /
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 15, 43.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 17, 113.1 pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 22, 4.2 avyutthānena te lokā jitāḥ satyaparākrama //
MBh, 13, 24, 91.1 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ /
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 24, 100.2 sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 26, 56.2 kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 29, 15.1 tāṃścejjayati śatrūn sa tadā prāpnoti sadgatim /
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 31, 7.2 hehayastālajaṅghaśca vatseṣu jayatāṃ vara //
MBh, 13, 31, 10.2 haryaśva iti vikhyāto babhūva jayatāṃ varaḥ //
MBh, 13, 31, 60.2 prakāśasya ca vāgindro babhūva jayatāṃ varaḥ //
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 34, 16.1 bhṛgavo 'jayaṃstālajaṅghānnīpān aṅgiraso 'jayan /
MBh, 13, 34, 16.1 bhṛgavo 'jayaṃstālajaṅghānnīpān aṅgiraso 'jayan /
MBh, 13, 34, 17.1 citrāyudhāṃścāpyajayann ete kṛṣṇājinadhvajāḥ /
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 44, 37.2 jitvā ca māgadhān sarvān kāśīn atha ca kosalān /
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 54, 34.1 rājan samyag jitānīha pañca pañcasu yat tvayā /
MBh, 13, 57, 2.1 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata /
MBh, 13, 64, 16.2 na taṃ tyajante paśavaḥ saṃgrāme ca jayatyapi //
MBh, 13, 68, 19.1 vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya /
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 70, 12.1 api putra jitā lokāḥ śubhāste svena karmaṇā /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 13, 89, 15.2 akleśenājayaccāpi mahīṃ so 'nuśaśāsa ha //
MBh, 13, 90, 24.1 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ /
MBh, 13, 93, 14.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 13, 95, 61.3 brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 104, 9.1 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ /
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 109, 23.1 nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ /
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 93.2 sadā dvādaśa māsāṃstu mitāhāro jitendriyaḥ //
MBh, 13, 110, 104.1 jitendriyo vītarāgo juhvāno jātavedasam /
MBh, 13, 110, 111.2 sadā dvādaśa māsāṃstu jitātmā vijitendriyaḥ //
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 13, 114, 6.2 nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate //
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 13, 128, 52.3 aśvamedhajitāṃllokān prāpnoti tridivālaye //
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 142, 6.1 te yayuḥ śaraṇaṃ viprāṃsta ūcuḥ kāñjayāmahe /
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 149, 8.1 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam /
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 4, 8.1 khanīnetrastu vikrānto jitvā rājyam akaṇṭakam /
MBh, 14, 4, 16.1 tatastān ajayat sarvān prātisīmānnarādhipān /
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 20, 11.2 vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ //
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 14, 31, 7.1 bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ /
MBh, 14, 40, 6.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 14, 40, 7.1 jñānavantaśca ye kecid alubdhā jitamanyavaḥ /
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 45, 16.1 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ /
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 77, 7.2 jetavyāśceti yat proktaṃ dharmarājñā mahātmanā /
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 82, 28.2 punar aśvānugamanaṃ kartāsi jayatāṃ vara //
MBh, 14, 84, 9.2 jigāya samare vīro yajñavighnārtham udyatam //
MBh, 14, 84, 10.1 sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ /
MBh, 14, 91, 11.2 arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā //
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 14, 93, 13.2 tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ //
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 93, 66.1 bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam /
MBh, 14, 93, 66.1 bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam /
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
MBh, 14, 96, 7.1 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ /
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
MBh, 16, 7, 4.2 yair jitā bhūmipālāśca daityāśca śataśo 'rjuna /
MBh, 17, 1, 21.2 prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā //
MBh, 18, 2, 3.2 tair apyayaṃ jito lokaḥ kaccit puruṣasattamaiḥ //
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 3, 21.1 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam /
MBh, 18, 3, 23.1 rājasūyajitāṃllokān aśvamedhābhivardhitān /
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
MBh, 18, 5, 35.2 dhūtapāpmā jitasvargo brahmabhūyāya gacchati //