Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 21.1 jayākhilajñānamaya jaya sthūlamayāvyaya /
ViPur, 1, 4, 21.1 jayākhilajñānamaya jaya sthūlamayāvyaya /
ViPur, 1, 4, 21.2 jayānanta jayāvyakta jaya vyaktamaya prabho /
ViPur, 1, 4, 21.2 jayānanta jayāvyakta jaya vyaktamaya prabho /
ViPur, 1, 4, 21.2 jayānanta jayāvyakta jaya vyaktamaya prabho /
ViPur, 1, 4, 21.3 parāparātman viśvātmañ jaya yajñapate 'nagha //
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 17, 6.1 jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ /
ViPur, 2, 8, 91.2 saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ //
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
ViPur, 5, 9, 14.2 jitavānkṛṣṇapakṣīyairgopairanye parājitāḥ //
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 20, 61.1 jaya govinda cāṇūraṃ jahi keśava dānavam /
ViPur, 5, 21, 29.2 baladevaśca balavāñjitvā vaivasvataṃ yamam //
ViPur, 5, 22, 9.1 jite tasmin sudurvṛtte jarāsaṃdhe mahāmune /
ViPur, 5, 22, 10.2 jitaśca rāmakṛṣṇābhyāmapakrānto dvijottama //
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 13.2 dvitīye 'pi paṇe cānyatsahasraṃ rukmiṇā jitaḥ //
ViPur, 5, 28, 14.2 balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ //
ViPur, 5, 28, 19.1 ajayadbaladevastaṃ prāhoccaistaṃ jitaṃ mayā /
ViPur, 5, 28, 19.1 ajayadbaladevastaṃ prāhoccaistaṃ jitaṃ mayā /
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
ViPur, 5, 30, 76.2 jitasya tena me vrīḍā jāyate viśvarūpiṇā //
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 33, 27.1 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite /
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 38, 25.2 yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
ViPur, 6, 2, 27.2 nijāñjayati vai lokān prājāpatyādikān kramāt //
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //