Occurrences

Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.7 yanme mātā pralulobha caraty apativratā /
Vasiṣṭhadharmasūtra
VasDhS, 21, 14.1 pativratānāṃ gṛhamedhinīnāṃ satyavratānāṃ ca śucivratānām /
Ṛgvedakhilāni
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
Buddhacarita
BCar, 6, 33.1 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 68, 9.13 pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate /
MBh, 1, 68, 9.62 pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana /
MBh, 1, 68, 9.63 pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 39.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ yā pativratā //
MBh, 1, 68, 48.3 pativratārūpadharāḥ parabījasya saṃgrahāt /
MBh, 1, 69, 33.5 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire //
MBh, 1, 69, 40.7 tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām //
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 12.5 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām /
MBh, 1, 113, 12.9 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām /
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 3, 1, 6.2 pativratā mahābhāgā satataṃ satyavādinī /
MBh, 3, 28, 2.1 priyā ca darśanīyā ca paṇḍitā ca pativratā /
MBh, 3, 60, 14.2 uvāca bhaimī niṣkramya rodamānā pativratā //
MBh, 3, 60, 34.1 damayantī tu taṃ duṣṭam upalabhya pativratā /
MBh, 3, 76, 3.3 nalena sahitāṃ tatra damayantīṃ pativratām //
MBh, 3, 196, 5.2 pativratānāṃ śuśrūṣā duṣkarā pratibhāti me //
MBh, 3, 196, 6.1 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho /
MBh, 3, 196, 21.2 pativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu //
MBh, 3, 205, 4.2 pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata /
MBh, 3, 206, 32.1 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama /
MBh, 3, 222, 8.2 pativratā mahābhāgā draupadī pratyuvāca tām //
MBh, 3, 262, 26.1 sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā /
MBh, 3, 265, 1.3 maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām //
MBh, 3, 265, 20.2 paradārāsmyalabhyā ca satataṃ ca pativratā //
MBh, 3, 277, 3.2 pativratā mahābhāgā yatheyaṃ drupadātmajā //
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 18.3 niyamavratasaṃsiddhā mahābhāgā pativratā //
MBh, 4, 1, 2.5 pativratā mahābhāgā satataṃ brahmavādinī /
MBh, 4, 3, 14.2 pativratā mahābhāgā kathaṃ nu vicariṣyati /
MBh, 4, 20, 12.1 yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ /
MBh, 4, 24, 16.1 na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā /
MBh, 5, 11, 18.1 avaidhavyena saṃyuktām ekapatnīṃ pativratām /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 14, 4.1 pativratāsi yuktā ca yamena niyamena ca /
MBh, 9, 49, 41.2 pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata //
MBh, 11, 16, 2.1 pativratā mahābhāgā samānavratacāriṇī /
MBh, 12, 142, 7.1 anuraktā hitā caiva snigdhā caiva pativratā /
MBh, 12, 144, 9.2 pativratā saṃpradīptaṃ praviveśa hutāśanam //
MBh, 12, 145, 14.1 evaṃ khalu kapotaśca kapotī ca pativratā /
MBh, 12, 345, 4.2 darśayāmāsa taṃ vipraṃ nāgapatnī pativratā //
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 80.2 pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta //
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 20, 65.2 tathā śatasahasreṣu yadi kācit pativratā //
MBh, 13, 107, 124.1 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām /
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 13, 152, 12.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām /
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
Manusmṛti
ManuS, 3, 262.1 pativratā dharmapatnī pitṛpūjanatatparā /
ManuS, 8, 28.2 pativratāsu ca strīṣu vidhavāsv āturāsu ca //
Rāmāyaṇa
Rām, Bā, 1, 72.2 nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ //
Rām, Bā, 33, 11.2 pativratā mahābhāgā kauśikī saritāṃ varā //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 57, 8.2 pativratā ca suśroṇī avaṣṭabdhā ca jānakī //
Rām, Utt, 24, 16.2 pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhuvartmani //
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Amarakośa
AKośa, 2, 270.2 puraṃdhrī sucaritrā tu satī sādhvī pativratā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 25, 35.1 kuṭumbācāracature priye patyuḥ pativrate /
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 206.0 pratidiśaṃ ca lokavādaḥ prāsarpat aho māhātmyaṃ pativratānām //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
Harivaṃśa
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
HV, 9, 84.3 pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya sā //
Kumārasaṃbhava
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
Kāmasūtra
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
Kūrmapurāṇa
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 11, 103.2 īśvarārdhāsanagatā maheśvarapativratā //
KūPur, 1, 18, 18.1 atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
KūPur, 1, 22, 5.2 pativratāsīt patinā svadharmaparipālikā //
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 14.1 samprekṣya sā guṇavatī bhāryā tasya pativratā /
KūPur, 2, 33, 110.1 pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 33, 142.1 etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
KūPur, 2, 37, 14.1 visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ /
KūPur, 2, 37, 38.1 ityuktvā prayayau śrīmānanugṛhya pativratām /
KūPur, 2, 37, 43.1 apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā /
KūPur, 2, 44, 115.1 pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 25.2 pativratāyāścākhyānaṃ paśupāśavicāraṇā //
LiPur, 1, 29, 12.2 striyaḥ pativratāścāpi tamevānvayurādarāt //
LiPur, 1, 29, 21.2 pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā //
LiPur, 1, 29, 46.2 pratijñāmakarojjāyāṃ bhāryāmāha pativratām //
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
LiPur, 1, 63, 68.2 atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ //
LiPur, 1, 64, 45.2 kulasaṃdhāraṇārthāya śaktipatnī pativratā //
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 71, 32.1 pativratābhiḥ sarvatra sevitaṃ munipuṅgavāḥ /
LiPur, 2, 1, 19.2 mālavī nāma bhāryā ca tasya nityaṃ pativratā //
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 8, 31.2 patnī ca subhagā jātā susmitā ca pativratā //
Viṣṇupurāṇa
ViPur, 3, 18, 54.1 pativratā mahābhāgā satyaśaucadayānvitā /
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
Viṣṇusmṛti
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
Bhāratamañjarī
BhāMañj, 1, 50.3 tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām //
BhāMañj, 1, 52.2 kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām //
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 12, 17.1 dharmasūnustato vṛddhāṃ praṇanāma pativratām /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 13, 163.1 tyaktavānararūpaṃ ca sukumārī pativratā /
BhāMañj, 13, 428.2 kulīnaṃ hīnajanmā ca duḥśīlā ca pativratām //
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
BhāMañj, 13, 1312.1 pativratām akalahām alaulyām akutūhalām /
BhāMañj, 15, 4.1 dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā /
Garuḍapurāṇa
GarPur, 1, 52, 25.1 pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
GarPur, 1, 64, 2.2 sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā //
GarPur, 1, 108, 18.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
GarPur, 1, 114, 10.2 puruṣāṇāmalābhena nārī caiva pativratā //
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 142, 26.1 pativratāyā māhātmyānnodgacchati divākaraḥ /
GarPur, 1, 142, 27.1 tasmātpativratāmatreranasūyāṃ tapasvinīm /
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 142, 28.3 pativratānasūyāyāḥ sītābhūdadhikā kila //
Kathāsaritsāgara
KSS, 1, 4, 46.2 śeṣe pativratā yāme sākarodatha so 'gamat //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 3, 5, 11.2 puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ //
KSS, 3, 6, 188.2 pativratātvāt siddhis tu tato 'py abhyadhikā mama //
Mātṛkābhedatantra
MBhT, 7, 54.2 tripurā paramā vidyā mahāvidyā pativratā //
Skandapurāṇa
SkPur, 2, 19.2 pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca //
Āryāsaptaśatī
Āsapt, 2, 611.1 sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute /
Śukasaptati
Śusa, 19, 2.4 tadbhāryā santikā nāma pativratā /
Haribhaktivilāsa
HBhVil, 1, 201.3 striyaḥ pativratāś cānye pratilomānulomajāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 88.1 pativratā śubhācārā satyaśaucasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 103, 7.1 pativratā patiprāṇā patyuḥ kāryahite ratā /
SkPur (Rkh), Revākhaṇḍa, 103, 21.2 bhartuḥ pativratā nārī ratiputravivardhinī /
SkPur (Rkh), Revākhaṇḍa, 103, 172.2 rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā //
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 171, 41.2 skhalitā tasya jānubhyāṃ śūlasthasya pativratā //
SkPur (Rkh), Revākhaṇḍa, 171, 47.3 pativratāṃ tu māṃ sarve jānantu tapasi sthitām //
SkPur (Rkh), Revākhaṇḍa, 172, 27.1 pativrate mahābhāge śṛṇu vākyaṃ tapodhane /
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /