Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 5, 16.2 dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata //
MPur, 6, 1.1 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān /
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 13, 7.1 eteṣāṃ mānasī kanyā patnī himavato matā /
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 16, 53.2 patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā //
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 48, 16.1 uśīnarasya patnyastu pañca rājarṣisambhavāḥ /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 33.1 uśijasya yavīyānvai bhrātṛpatnīmakāmayat /
MPur, 48, 53.1 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata /
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 49, 17.2 patnyāmāpannasattvāyāmuśijaḥ sa sthito bhuvi /
MPur, 49, 44.1 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 61, 53.1 rājaputri mahābhāge ṛṣipatni varānane /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 71, 19.1 na tasya patnyā virahaḥ kadācidapi jāyate /
MPur, 92, 26.1 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ /
MPur, 92, 30.3 samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava //
MPur, 93, 56.1 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ /
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 100, 32.2 patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 146, 61.2 jalāntaraṃ praviṣṭasya tasya patnī mahāvratā //
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 171, 34.2 yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī //