Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 23.0 patnī ca //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 36.0 patnī ca gārhapatye tūṣṇīm //
KātyŚS, 6, 5, 27.0 pratiprasthātaḥ patnīm udānayety āha //
KātyŚS, 6, 6, 2.0 paśoḥ prāṇāñchundhati patnī //
KātyŚS, 6, 9, 15.0 uttānāyā devānāṃ patnībhyo 'vadyati //
KātyŚS, 10, 2, 38.0 patnī ca dadāti //
KātyŚS, 10, 4, 3.0 patnī cāpareṇa //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 20, 1, 12.0 patnyaś cāyanty alaṃkṛtā niṣkiṇyo mahiṣī vāvātā parivṛktā pālāgalī sānucaryaḥ śatena śatena //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //