Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
Aitareyabrāhmaṇa
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 24, 5.0 dhāyyāṃ śaṃsati patnī vai dhāyyā //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 5, 25, 15.0 annādā cānnapatnī cānnādā tad agnir annapatnī tad ādityaḥ //
AB, 5, 25, 15.0 annādā cānnapatnī cānnādā tad agnir annapatnī tad ādityaḥ //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 10, 2.0 niviṣṭe mṛtā patnī naṣṭā vāgnihotraṃ katham agnihotraṃ juhoti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
Atharvaprāyaścittāni
AVPr, 2, 6, 13.0 yadi pratyagghotre ca patnyai ca //
AVPr, 4, 2, 1.0 sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
Atharvaveda (Paippalāda)
AVP, 1, 7, 5.2 tābhyo gandharvapatnībhyo apsarābhyo 'karaṃ namaḥ //
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 1, 89, 2.2 gandharvapatnīnāṃ śatasyendro api kṛtac chiraḥ //
AVP, 1, 104, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVP, 5, 11, 5.2 varutry ugrā patnīnāṃ putram adya dideṣṭu te //
AVP, 5, 30, 8.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 2, 10, 4.1 imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe /
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 2, 26, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
AVŚ, 3, 10, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 118, 3.2 te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam //
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 46, 2.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
AVŚ, 7, 49, 1.1 devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
AVŚ, 7, 73, 8.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan /
AVŚ, 8, 9, 12.2 sūryapatnī saṃcarataḥ prajānatī ketumatī ajare bhūriretasā //
AVŚ, 9, 3, 5.2 idaṃ mānasya patnyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 3, 7.1 havirdhānam agniśālaṃ patnīnāṃ sadanaṃ sadaḥ /
AVŚ, 9, 3, 9.2 ubhau mānasya patni tau jīvatāṃ jaradaṣṭī //
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 7, 6.0 devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ //
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 6, 19.2 viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 20.2 sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 12, 2, 31.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃspṛśantām /
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 51.2 patnī tvam asi dharmaṇāhaṃ gṛhapatis tava //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 51.2 vāso yat patnībhir utaṃ tan naḥ syonam upaspṛśāt //
AVŚ, 14, 2, 73.2 te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu //
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 18, 3, 57.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 33.1 bhrātṛpatnīnāṃ yuvatīnāṃ ca gurupatnīnāṃ jātavīryaḥ //
BaudhDhS, 1, 3, 33.1 bhrātṛpatnīnāṃ yuvatīnāṃ ca gurupatnīnāṃ jātavīryaḥ //
BaudhDhS, 1, 3, 37.1 prasādhanotsādanasnāpanavarjanaṃ ca tatpatnyām //
BaudhDhS, 1, 13, 5.1 prakṣālitopavātāny akliṣṭāni vāsāṃsi patnīyajamānāv ṛtvijaś ca paridadhīran //
BaudhDhS, 1, 15, 10.0 patnīyajamānāv ṛtvigbhyo 'ntaratamau //
BaudhDhS, 1, 15, 17.0 tataḥ kartāro yajamānaḥ patnī ca prapadyeran //
BaudhDhS, 1, 15, 26.0 jaghanena gārhapatyaṃ patnyāḥ //
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa yā nārī sā na patnī vidhīyate /
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
BaudhDhS, 2, 9, 6.9 oṃ bhavasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.10 oṃ śarvasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.11 om īśānasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.12 oṃ paśupater devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.13 oṃ rudrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.14 om ugrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.15 oṃ bhīmasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.16 oṃ mahato devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 14.14 om ṛṣipatnīs tarpayāmi /
BaudhDhS, 2, 10, 2.2 om ācāryapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.4 oṃ gurupatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.6 oṃ sakhipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.8 oṃ jñātipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.10 om amātyapatnīḥ svadhā namas tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 23.1 niyamāt patnīyajamānau jaṅghre dhāvayataḥ //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.21 jñātipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.23 amātyapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 12.0 āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 13.0 vaṣaṭkṛte pariśrite devānāṃ patnīr juhoti //
BaudhŚS, 1, 20, 20.0 samanvārabhete adhvaryuś caiva patnī ca //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 27.0 patny uparam anakti //
BaudhŚS, 4, 6, 43.0 atha pratiprasthātā patnīm udānayaty udakamaṇḍalum utthāpya //
BaudhŚS, 4, 6, 57.0 nayanti patnīm //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
BaudhŚS, 4, 10, 16.0 uttānāyai jāghanyai devānāṃ patnīr yajati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 16, 8, 15.0 patnīśāle patnīḥ pariśrayanti //
BaudhŚS, 16, 20, 3.0 vāṇaṃ ca śatatantum āghāṭīḥ piñcholāḥ karkarīkā iti tad u patnayaḥ //
BaudhŚS, 16, 21, 8.0 āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnayaḥ paryupaviśanti //
BaudhŚS, 16, 21, 18.0 āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnaya upagāyanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 2, 2, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 17, 1.3 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
BhārGS, 3, 12, 8.1 patnī prayatā phalīkaroti //
BhārGS, 3, 12, 9.1 patnyā upadiśati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 16.1 alaṃkurvāte yajamānaḥ patnī ca //
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 10, 8.1 patnī vā madhyamaṃ piṇḍaṃ prāśnāti //
BhārŚS, 1, 22, 10.1 yā yajamānasya patnī sābhyudety āvahanty anyo vā //
BhārŚS, 1, 24, 1.1 patnī pinaṣṭi dāsī vā //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 13, 11.0 cātvāle patny apo 'vamṛśaty āpo devīḥ śuddhāyuva iti //
BhārŚS, 7, 14, 2.0 patnī paśoḥ prāṇān āpyāyayaty adhvaryur abhiṣiñcati //
BhārŚS, 7, 14, 3.0 adhvaryur āpyāyayati patny abhiṣiñcatīty ekeṣām //
BhārŚS, 7, 22, 8.0 jāghanyā patnīḥ saṃyājayati //
BhārŚS, 7, 22, 10.0 uttānāyā jāghanyā devānāṃ patnībhyo 'vadyati nīcyā agnaye gṛhapataye //
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //
BhārŚS, 7, 23, 6.0 evaṃ patnī gārhapatye 'bhyādhāyopatiṣṭhate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.6 tataḥ patiś ca patnī cābhavatām /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 11, 2, 6.0 paścimenopagātṝn dve dve ekaikā patnī kāṇḍavīṇāṃ picchorāṃ ca vyatyāsaṃ vādayet //
DrāhŚS, 11, 2, 9.2 yāṃ patnyapaghāṭilāṃ mṛdukaṃ vādayiṣyati /
DrāhŚS, 11, 4, 13.0 yasyātra patnī syāt pṛṣṭhaṃ tayā vyuddhāvayet //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 6, 9.0 patnyā vrataṃ bhavatīti //
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 2, 29.0 patnī barhiṣi śilāṃ nidhāya sthagaraṃ pinaṣṭi //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
Gopathabrāhmaṇa
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 3, 13, 5.0 kṣipram asya patnī praiti yo 'vidvāñ juhoti //
GB, 1, 3, 18, 17.0 jāghanī patnyāḥ //
GB, 1, 3, 18, 22.0 savyau pādau gṛhapatnyāḥ vratapradāyāḥ //
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 2.0 pṛthivy agneḥ patnī //
GB, 2, 2, 9, 3.0 vāg vātasya patnī //
GB, 2, 2, 9, 4.0 senendrasya patnī //
GB, 2, 2, 9, 5.0 dhenā bṛhaspateḥ patnī //
GB, 2, 2, 9, 6.0 pathyā pūṣṇaḥ patnī //
GB, 2, 2, 9, 7.0 gāyatrī vasūnāṃ patnī //
GB, 2, 2, 9, 8.0 triṣṭub rudrāṇāṃ patnī //
GB, 2, 2, 9, 9.0 jagaty ādityānāṃ patnī //
GB, 2, 2, 9, 10.0 anuṣṭum mitrasya patnī //
GB, 2, 2, 9, 11.0 virāḍ varuṇasya patnī //
GB, 2, 2, 9, 12.0 paṅktir viṣṇoḥ patnī //
GB, 2, 2, 9, 13.0 dīkṣā somasya rājñaḥ patnīti //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 20, 15.0 agne patnīr ihā vaheti neṣṭā yajati //
GB, 2, 4, 5, 10.0 patnībhājanaṃ vai neṣṭā //
GB, 2, 4, 5, 11.0 agnīt patnīṣu reto dhatte //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 23, 3.1 patny avahanti //
HirGS, 2, 4, 1.1 yā daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe /
HirGS, 2, 8, 7.1 atha patnyodanasya patnyai juhoti /
HirGS, 2, 8, 7.1 atha patnyodanasya patnyai juhoti /
HirGS, 2, 8, 7.2 bhavasya devasya patnyai svāhā /
HirGS, 2, 8, 7.3 rudrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.4 śarvasya devasya patnyai svāhā /
HirGS, 2, 8, 7.5 īśānasya devasya patnyai svāhā /
HirGS, 2, 8, 7.6 paśupaterdevasya patnyai svāhā /
HirGS, 2, 8, 7.7 ugrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.8 bhīmasya devasya patnyai svāhā /
HirGS, 2, 8, 7.9 mahato devasya patnyai svāheti //
HirGS, 2, 15, 9.4 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.6 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
Jaiminīyabrāhmaṇa
JB, 1, 86, 13.0 tad āhur ardhātmā vā eṣa yajamānasya yat patnī //
JB, 1, 86, 16.0 uta vai patnī na bhavati //
JB, 1, 140, 7.0 āpo vai devānāṃ patnaya āsan //
JB, 1, 173, 19.0 ūrubhyāṃ patny upapravartayati //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 2, 155, 2.0 sa tvaṣṭā pratyaṅ patitvā patnīḥ prapede //
JB, 2, 155, 4.0 tasmāt tvaṣṭāraṃ patnīṣu saṃyajanti //
JB, 2, 155, 5.0 tasmād u patnīḥ prapannaṃ na hanyāt //
Jaiminīyaśrautasūtra
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 7, 15.0 gṛhapatnyāsāde upaviśyodapātraṃ ninayati //
KauśS, 5, 8, 18.0 udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate //
KauśS, 7, 7, 7.4 āpo vratapatnyaḥ /
KauśS, 8, 1, 15.0 ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm //
KauśS, 8, 1, 20.0 patnī mantraṃ saṃnamayati //
KauśS, 8, 1, 27.0 uttiṣṭha nārīti patnīṃ saṃpreṣyati //
KauśS, 8, 1, 32.0 patnī hvayamānam //
KauśS, 8, 2, 17.0 yāvaparau tāv eva patnī //
KauśS, 8, 8, 16.0 keśavarjaṃ patnī //
KauśS, 9, 1, 4.1 patny ahatavasanā jyeṣṭham //
KauśS, 9, 1, 5.1 patnīm anvañca itare //
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 10, 3, 16.0 uttiṣṭheta iti patnī śālāṃ samprokṣati //
KauśS, 11, 1, 44.0 iyaṃ nārīti patnīm upasaṃveśayati //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 19.1 atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 22.1 amīmadanta patnyo yathābhāgaṃ yathālokam āvṛṣāyiṣateti //
KauśS, 11, 10, 5.1 madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati //
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
KauśS, 13, 22, 2.1 yogakṣemaṃ dhenuṃ vājapatnīm indrāgnibhyāṃ preṣite jañjabhāne /
Kauṣītakibrāhmaṇa
KauṣB, 3, 11, 2.0 gārhapatyabhājo vai patnyaḥ //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 5.0 tataḥ patnyaḥ //
KauṣB, 3, 12, 8.0 etat sviṣṭakṛto vai patnyaḥ //
KauṣB, 3, 12, 13.0 atha yad vede patnīṃ vācayati //
KauṣB, 3, 12, 15.0 yoṣā patnī //
KauṣB, 3, 12, 16.0 mithunam eva tat patnīṣu dadhāti //
KauṣB, 3, 12, 17.0 tasmāt patnī vedatṛṇāny antarorū kurute //
KauṣB, 5, 9, 23.0 net patnyaḥ pravṛṇajāmeti //
KauṣB, 7, 3, 9.0 na vede patnīṃ vācayati naivaṃ stṛṇāti //
KauṣB, 7, 11, 7.0 yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat //
KauṣB, 7, 11, 9.0 saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 17.0 patnī juhuyādityeke //
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 3, 4, 8.0 tasyāḥ patnī srotāṃsi prakṣālayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 23.0 patnī ca //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 36.0 patnī ca gārhapatye tūṣṇīm //
KātyŚS, 6, 5, 27.0 pratiprasthātaḥ patnīm udānayety āha //
KātyŚS, 6, 6, 2.0 paśoḥ prāṇāñchundhati patnī //
KātyŚS, 6, 9, 15.0 uttānāyā devānāṃ patnībhyo 'vadyati //
KātyŚS, 10, 2, 38.0 patnī ca dadāti //
KātyŚS, 10, 4, 3.0 patnī cāpareṇa //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 20, 1, 12.0 patnyaś cāyanty alaṃkṛtā niṣkiṇyo mahiṣī vāvātā parivṛktā pālāgalī sānucaryaḥ śatena śatena //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.2 dhruvāṃ sinomy amṛtasya patnīṃ kṣeme tiṣṭha ghṛtam ukṣamāṇā /
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 31, 2.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 8, 51.0 yathā patnīs saṃyājayaty evam eva tat //
KS, 9, 15, 49.0 athaitāḥ patnyaḥ //
KS, 9, 15, 52.0 tad devāḥ patnībhis samprāpadyanta //
KS, 9, 15, 53.0 te 'surā hlīkāḥ patnīḥ prakhyāya punar āvartanta //
KS, 9, 15, 55.0 yasya patnīr vidvān agnid bhavati //
KS, 9, 15, 58.0 yasya patnīr vidvān agnit pātnīvatasya yajati //
KS, 9, 15, 59.0 vidvān patnīṃ tarpayati //
KS, 9, 15, 60.0 tṛptā patnī reto dhatte //
KS, 9, 17, 48.0 iyaṃ kṣetrasya patnī //
KS, 14, 6, 31.0 patnīṃ surāgrahaiḥ //
KS, 14, 8, 9.0 patnī3 svo rohāveti //
KS, 14, 8, 10.0 svar eva rokṣyan patnyā saṃvadate //
KS, 14, 8, 11.0 patnyā evaiṣa yajñasyānvārambhaḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 18.0 ṛtubhir etāṃ devānāṃ patnīr apacan //
KS, 21, 2, 54.0 yajamānāyatanaṃ vai patnyaḥ //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 2, 59.0 tasmāt paścāt prācī patny anvāste //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 4.1 śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 3, 15.1 patni patny eṣa te lokaḥ /
MS, 1, 4, 3, 15.1 patni patny eṣa te lokaḥ /
MS, 1, 4, 8, 11.0 patnyai vedaṃ prayacchati //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 30.0 yā vā etasya patnī saitaṃ saṃprati paścād anvāste //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 8, 4, 14.0 pūrvo yajamānasya loko 'paraḥ patnyāḥ //
MS, 1, 8, 4, 16.0 yat pratīcīnaṃ patnī //
MS, 1, 9, 2, 12.0 vāg vāyoḥ patnī //
MS, 1, 9, 8, 30.0 ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśan //
MS, 1, 9, 8, 31.0 tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta //
MS, 1, 9, 8, 40.0 tṛptā patnī reto dhatte //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 9, 8, 43.0 mithunaṃ vai tvaṣṭā ca patnīś ca //
MS, 1, 10, 7, 27.0 yat pratyaṅ patnī pramīyeta //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 3.0 patnyā saha svarge loke bhavataḥ //
MS, 2, 1, 1, 36.0 iyaṃ kṣetrasya patnī //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 5, 54.0 mithunaṃ vai tvaṣṭā ca patnīś ca //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
MS, 2, 13, 10, 1.1 ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
MS, 2, 13, 10, 4.2 sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 10.0 oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīḥ //
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 30.1 abhyantare kautuke devapatnīr yajati //
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 1, 10, 17.2 evaṃ tvam asmād aśmano avaroha saha patnyā /
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 12.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 14, 12.3 yajamānas triḥ prāśnāty avaśiṣṭaṃ tūṣṇīṃ patnī //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 21, 11.1 arikte patny āśleṣayed iti śrutiḥ //
MānGS, 2, 2, 7.0 dakṣiṇato'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārdhe patnyai //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 8, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 10, 12.0 pṛṣadājyena pracarya patnīs saṃyājayanti //
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
PB, 8, 7, 12.0 udgātrā patnīḥ saṃkhyāpayanti retodheyāya //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 14.0 paścād gṛhapatiḥ patnī ca //
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 3, 2, 2.3 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
PārGS, 3, 3, 5.20 ṛtūnāṃ patnī prathameyamāgādahnāṃ netrī janitrī prajānām /
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 1.3 patnī sthālī /
TB, 2, 1, 3, 1.5 rudrāya patnīm apidadhyāt /
TB, 2, 1, 3, 1.8 patniyai gopīthāya /
TB, 2, 1, 3, 1.10 tathā patny apramāyukā bhavati //
TB, 2, 1, 3, 5.1 patnīṃ śucārpayet /
TB, 2, 2, 2, 6.11 patnīr vyācaṣṭe /
TB, 2, 2, 2, 6.15 etad vai patnīnām āyatanam /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 6, 9, 32.0 patnīṃ ca saṃnahyati //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 5, 1, 7, 14.1 devānāṃ tvā patnīr iti āha //
TS, 5, 1, 7, 15.1 devānāṃ vā etām patnayo 'gre 'kurvan //
TS, 5, 1, 7, 27.1 devānāṃ vai patnīr janayaḥ //
TS, 5, 2, 11, 5.1 nārīḥ te patnayo loma vicinvantu manīṣayā /
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 7, 19.0 tasmāt paścāt prācī patny anvāste //
TS, 5, 5, 4, 1.0 āpo varuṇasya patnaya āsan //
TS, 6, 1, 3, 5.5 mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya //
TS, 6, 1, 8, 5.4 tote rāya iti patniyai /
TS, 6, 1, 8, 5.5 ardho vā eṣa ātmano yat patnī /
TS, 6, 2, 1, 5.0 patny anvārabhate //
TS, 6, 2, 1, 6.0 patnī hi pārīṇahyasyeśe //
TS, 6, 2, 1, 7.0 patniyaivānumataṃ nirvapati //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 9.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 9, 11.0 patny upānakti //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 9, 14.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 3, 2, 3.2 ut patnīm ānayanti /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 5, 8, 5.0 patnīḥ prajāḥ prajanayanti //
TS, 6, 5, 8, 8.0 devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 38.0 sa patnīḥ prāpadyata //
TS, 6, 5, 8, 50.0 neṣṭaḥ patnīm udānayety āha //
TS, 6, 5, 8, 51.0 agnīd eva neṣṭari reto dadhāti neṣṭā patniyām //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.9 patniyai daśamaḥ /
TĀ, 5, 6, 12.3 na patny avekṣeta /
TĀ, 5, 6, 12.4 yat patny avekṣeta /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 2, 8, 10.0 anyathā tyāge patnīputraśiṣyāṇāṃ patati //
VaikhGS, 2, 18, 3.0 buddhiḥ patnī //
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate vā patnī kṛcchraṃ carati //
VaikhGS, 3, 7, 5.0 sarvaṃ dakṣiṇe pitṛbhyo jñātivargapatnyantebhyaḥ //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
VaikhGS, 3, 13, 5.0 pāyasaśeṣaṃ patnīṃ prāśayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 10, 25.0 viśvā uta tvayā vayam iti patnīṃ samīkṣate //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 14, 4.0 anarvā prehīti pratiprasthātā pūrṇapātreṇa saha patnīm udānayati //
VaikhŚS, 10, 14, 5.0 antareṇa cātvālotkarāv udaṅ patnīṃ niṣkrāmayati //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 21, 12.0 pratyañcaḥ paretya patnīḥ saṃyājayanti //
VaikhŚS, 10, 21, 13.0 dakṣiṇena vihāram jāghanīm āhṛtya tayā patnīr agniṃ gṛhapatiṃ ca yajati //
VaikhŚS, 10, 21, 15.0 prāśitāyām jāghanyāṃ śeṣam patnyai prayacchati //
VaikhŚS, 10, 22, 6.0 tathā gārhapatye patnī ca //
Vaitānasūtra
VaitS, 1, 2, 6.1 āśāsānā saumanasam iti patnīṃ saṃnahyamānām //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 14.1 agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati /
VaitS, 6, 2, 27.1 patnī yad dṛśyate jaritar othāmo daiva hotā viṣṭīmena jaritarothāmo daiveti pratigarau //
VaitS, 7, 3, 9.1 sāśvamedha ṛtvikpatnīpraiṣakṛto dvayāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 17, 75.1 proṣitapatnī pañca varṣāṇy upāsīta //
VasDhS, 19, 24.1 prāggāmikāḥ kumāryo bhṛtapatnyaś ca //
VasDhS, 19, 33.1 rājapatnyo grāsācchādanaṃ labheran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 34.1 śvātrā stha vṛtraturo rādhogūrtā amṛtasya patnīḥ /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
Vārāhagṛhyasūtra
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 11.1 āhavanīyāgāre yajamāno viharati gārhapatyāgāre patnī tayor dakṣiṇā //
VārŚS, 1, 1, 2, 13.1 dakṣiṇata upacāro yajamānasyāparaḥ patnyāḥ //
VārŚS, 1, 1, 4, 9.1 patnī ca patnīsaṃyājān anumantrayate /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 2, 3, 36.1 madhyamaṃ piṇḍaṃ patnī prāśnīyāt /
VārŚS, 1, 2, 4, 4.1 pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni //
VārŚS, 1, 2, 4, 49.1 patny avahanti //
VārŚS, 1, 2, 4, 69.1 dāsī pinaṣṭi patnī vā //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 3, 7, 5.1 pariśrite devānāṃ patnī rākāṃ sinīvālīm iti yajati //
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
VārŚS, 1, 3, 7, 18.1 pūrṇapātre patnīṃ vācayati yathā yajamānam //
VārŚS, 1, 5, 3, 13.0 sāyaṃ patny anvāste na prātaḥ //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 1, 6, 5, 14.1 tābhyaḥ patnī paśoḥ prāṇān prakṣālayaty adhvaryur vā //
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 3, 16.0 tasya patny aśnāti //
VārŚS, 1, 7, 4, 55.1 akṣann amīmadanteti patnyagniṃ manasvatīś ca pratyāyanti //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 2, 1, 1, 35.1 saṃsṛṣṭāso gvā patnī karoti //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 2, 1, 12.1 gṛhapatimukhyān madhyataḥkāriṇo 'dhvaryur dīkṣayate pratiprasthātā patnīḥ //
VārŚS, 3, 2, 1, 13.1 adhvaryumukhyān ardhinaḥ pratiprasthātā neṣṭā patnīḥ //
VārŚS, 3, 2, 1, 14.1 pratiprasthātṛmukhyān tṛtīyino neṣṭonnetā patnīḥ //
VārŚS, 3, 2, 1, 16.1 sa eva patnīḥ //
VārŚS, 3, 2, 4, 8.0 pṛṣadājyena caritvā patnīḥ saṃyājayanti //
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 4, 12.1 ambyambika iti mahiṣīṃ patnya udānayanti //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
VārŚS, 3, 4, 4, 16.1 ūrdhvām enām uñśrāpayeti mahiṣīṃ patnya udānayanti //
Āpastambadharmasūtra
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
Āpastambagṛhyasūtra
ĀpGS, 7, 2.1 patny avahanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 2.1 sva āyatane patny upaviśati //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 7, 18, 1.1 tataḥ pratiprasthātā patnīm udānayati //
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 7, 18, 5.1 na patnīty eke //
ĀpŚS, 7, 18, 7.1 sarvāṇy aṅgāny adhvaryur abhiṣiñcati patny āpyāyayati /
ĀpŚS, 7, 27, 9.0 dakṣiṇena vihāraṃ jāghanīṃ hṛtvā tayā patnīḥ saṃyājayanti //
ĀpŚS, 7, 27, 10.1 ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati /
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 18, 5, 8.1 kṣatrasya yonir asīti darbhamayaṃ patnī //
ĀpŚS, 18, 5, 9.1 jāya ehīti yajamānaḥ patnīm āmantrayate //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 19, 14, 20.2 hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām //
ĀpŚS, 19, 14, 25.1 pañcātra padāni saṃbhārāṇām avaśiṣṭāni ca patnīnām //
ĀpŚS, 20, 15, 7.1 patnayo 'śvam alaṃkurvanti /
ĀpŚS, 20, 16, 19.0 lājī3ñ chācī3n yaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣān upavapanti //
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
ĀpŚS, 20, 18, 5.1 ūrdhvām enām ucchrayatād iti patnayo 'bhimedhante //
ĀpŚS, 20, 18, 6.2 triḥ patnayo 'bhimedhanta uttarayottarayarcā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
ĀśvGS, 1, 9, 3.1 yadi tūpaśāmyet patny upavased ity eke //
ĀśvGS, 4, 2, 16.0 uttarataḥ patnīm //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.23 stoma trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 12.1 atha patnīṃ saṃnahyati /
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 7, 2, 8.1 atha patnībhyaḥ patnīyūpam ucchrayanti /
ŚBM, 3, 7, 2, 8.1 atha patnībhyaḥ patnīyūpam ucchrayanti /
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 8, 2, 1.2 athādhvaryurāha neṣṭaḥ patnīm udānayety udānayati neṣṭā patnīm pānnejanam bibhratīm //
ŚBM, 3, 8, 2, 1.2 athādhvaryurāha neṣṭaḥ patnīm udānayety udānayati neṣṭā patnīm pānnejanam bibhratīm //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 4.1 atha paśoḥ prāṇān adbhiḥ patnyupaspṛśati /
ŚBM, 3, 8, 2, 5.1 atha yatpatnyupaspṛśati /
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 5, 6.1 atha jāghanyā patnīḥ saṃyājayanti /
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 7.1 antarato devānām patnībhyo 'vadyati /
ŚBM, 4, 6, 8, 6.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 11.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 16.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 19.5 gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti /
ŚBM, 4, 6, 9, 8.1 te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante /
ŚBM, 5, 2, 1, 8.1 atha neṣṭā patnīm udāneṣyan /
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 2, 17, 3.1 nopavāsaḥ pravāse syāt patnī dhārayate vratam /
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 4, 1, 11.0 piṇḍān paścimena tatpatnīnāṃ kiṃcid antardhāya //
Ṛgveda
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 11.1 abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ /
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 1, 186, 7.2 tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta //
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 32, 7.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 29, 1.2 etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā //
ṚV, 3, 61, 4.1 ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī /
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 19, 7.2 dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ //
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 41, 6.2 iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 46, 7.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 5, 50, 3.1 ato na ā nṝn atithīn ataḥ patnīr daśasyata /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 49, 7.1 pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt /
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 75, 4.2 abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 8, 15, 6.2 vṛṣapatnīr apo jayā dive dive //
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 39, 11.2 yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 39.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.1 āśvinā vahataṃ pīvarīḥ svadhāśvāvatīr dāsapatnīr irāvatīḥ /
ṚVKh, 2, 9, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Avadānaśataka
AvŚat, 4, 3.6 yannvaham etāni svasyāḥ patnyā āyaḥ /
AvŚat, 6, 2.4 tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṃvṛttā /
Buddhacarita
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
BCar, 1, 8.1 tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 4, 72.2 gautamasya muneḥ patnīmahalyāṃ cakame purā //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
Lalitavistara
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
Mahābhārata
MBh, 1, 2, 88.1 pañcānām ekapatnītve vimarśo drupadasya ca /
MBh, 1, 2, 191.10 vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ /
MBh, 1, 3, 66.1 aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī /
MBh, 1, 6, 6.2 anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ //
MBh, 1, 14, 6.3 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ //
MBh, 1, 57, 35.3 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ //
MBh, 1, 57, 36.1 vasoḥ patnī tu girikā kāmāt kāle nyavedayat /
MBh, 1, 57, 40.6 ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ //
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 60, 13.1 nāmato dharmapatnyastāḥ kīrtyamānā nibodha me /
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 60, 15.1 saptaviṃśati somasya patnyo loke pariśrutāḥ /
MBh, 1, 60, 15.2 kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ /
MBh, 1, 60, 45.1 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ /
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 1, 68, 1.19 patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat /
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 70, 9.1 trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā /
MBh, 1, 70, 44.3 yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 98, 16.3 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā /
MBh, 1, 98, 17.11 patnī /
MBh, 1, 98, 17.13 patnī /
MBh, 1, 98, 17.16 putralābhācca sā patnī na tutoṣa patiṃ tadā /
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 110, 26.3 āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat /
MBh, 1, 111, 5.2 pratasthe saha patnībhyām abruvaṃstatra tāpasāḥ /
MBh, 1, 111, 33.2 yā vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 1, 112, 2.2 dharmapatnīm abhiratāṃ tvayi rājīvalocana //
MBh, 1, 113, 10.8 śiśire salilasthāyī saha patnyā mahātapāḥ /
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 113, 10.21 mām evānugatā patnī mama nityam anuvratā /
MBh, 1, 113, 10.22 arundhatīva patnīnāṃ tapasā karśitastanī /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 1, 117, 20.5 patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ /
MBh, 1, 117, 20.9 udyataṃ saha patnībhyāṃ viprā vacanam abruvan /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 149, 2.2 na te tayostathā patnyā gamanaṃ tatra rocaye //
MBh, 1, 157, 14.2 nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā //
MBh, 1, 163, 21.2 patnyā tapatyā sahito yathā śakro marutpatiḥ //
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 1, 169, 19.2 bhṛgupatnyo giriṃ tāta himavantaṃ prapedire //
MBh, 1, 173, 19.2 patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam /
MBh, 1, 179, 23.2 raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ //
MBh, 1, 186, 9.2 striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ //
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 188, 22.4 dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ /
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 189, 47.2 pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā //
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 194, 6.2 ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam //
MBh, 1, 200, 2.2 draupadī dharmapatnī ca kathaṃ tān anvavartata //
MBh, 1, 200, 17.1 pāñcālī bhavatām ekā dharmapatnī yaśasvinī /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.249 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ /
MBh, 1, 213, 18.5 bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā /
MBh, 1, 220, 25.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 1, 220, 29.7 mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 2, 9, 6.4 patnyā sa varuṇo devaḥ pramodati sukhī sukham /
MBh, 2, 10, 5.3 saha patnyā mahārāja ṛddhyā saha virājate /
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 23.6 paurair anugatasyaiva patnībhyāṃ sahitasya ca /
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 16, 48.1 tava patnīdvaye jāto dvijātivaraśāsanāt /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 61, 24.2 ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 67, 13.1 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā /
MBh, 3, 95, 11.2 ugram ātiṣṭhata tapaḥ saha patnyānukūlayā //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 104, 14.2 ekasyāṃ sambhaviṣyanti patnyāṃ tava narottama //
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 147, 31.1 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ /
MBh, 3, 152, 3.1 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam /
MBh, 3, 213, 42.1 niṣkrāmaṃś cāpyapaśyat sa patnīs teṣāṃ mahātmanām /
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 45.2 sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham //
MBh, 3, 213, 52.1 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam /
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 3, 215, 5.2 tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm //
MBh, 3, 215, 12.3 śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan //
MBh, 3, 218, 44.2 ajāte tvayi nirdiṣṭā tava patnī svayambhuvā //
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 4, 3, 16.11 ekapatnīvratāścaitā iti lokasya niścayaḥ //
MBh, 4, 15, 32.1 bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 16, 3.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 5, 23, 5.1 kaccit kṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 142, 29.2 kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī //
MBh, 5, 189, 9.2 patnī drupadarājasya drupadaṃ saṃviveśa ha //
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 7, 55, 28.1 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām /
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 21, 10.1 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram /
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 66, 17.1 jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām /
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 142, 21.1 sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam /
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
MBh, 12, 258, 42.2 vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam //
MBh, 12, 258, 58.2 patnīṃ caiva nirākārāṃ parām abhyagamanmudam //
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
MBh, 12, 261, 26.1 na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta /
MBh, 12, 264, 4.1 śyāmākam aśanaṃ tatra sūryapatnī suvarcalā /
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 328, 44.1 svapatnyām āhito garbha utathyena mahātmanā /
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 329, 31.7 nārhasi parapatnīdharṣaṇaṃ kartum iti //
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 345, 4.2 darśayāmāsa taṃ vipraṃ nāgapatnī pativratā //
MBh, 13, 14, 21.2 devapatnyo devakanyā devamātara eva ca //
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 40, 44.1 vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet /
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 40, 50.1 yogenānupraviśyeha gurupatnyāḥ kalevaram /
MBh, 13, 40, 51.2 tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram //
MBh, 13, 40, 55.1 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ /
MBh, 13, 40, 58.1 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram /
MBh, 13, 41, 9.2 gurupatnyāḥ śarīrastho dadarśa ca surādhipam //
MBh, 13, 41, 11.1 ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ /
MBh, 13, 41, 13.2 sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat //
MBh, 13, 41, 17.2 pratibimbam ivādarśe gurupatnyāḥ śarīragam //
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 85, 7.1 devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ /
MBh, 13, 90, 21.2 ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā /
MBh, 13, 106, 19.2 patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca //
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 107, 143.2 etena vidhinā patnīm upagaccheta paṇḍitaḥ //
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 139, 16.1 athākhyātam utathyāya tataḥ patnyavamardanam //
MBh, 14, 55, 23.1 dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija /
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 55, 32.1 gautamastvabravīt patnīm uttaṅko nādya dṛśyate /
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 13.2 patnyāste mama viprarṣe rucire maṇikuṇḍale /
MBh, 14, 56, 17.2 kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara /
MBh, 14, 56, 17.3 svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati //
MBh, 14, 57, 17.1 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ /
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 29, 6.2 patnyā saha vasatyeko vane śvāpadasevite //
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
MBh, 16, 8, 24.2 tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ //
MBh, 18, 1, 9.2 parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau //
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
Manusmṛti
ManuS, 2, 129.1 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās tā gurubhāryayā //
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 2, 212.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ManuS, 2, 216.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 5, 80.2 tasya putre ca patnyāṃ ca divārātram iti sthitiḥ //
ManuS, 8, 354.1 parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
ManuS, 9, 56.1 bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā /
ManuS, 9, 95.2 tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ //
ManuS, 10, 5.1 sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu /
Rāmāyaṇa
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Bā, 17, 2.1 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ /
Rām, Bā, 24, 18.1 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā /
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Bā, 35, 21.3 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ //
Rām, Bā, 37, 3.2 jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī //
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 71, 10.3 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 3, 23.1 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ /
Rām, Ay, 6, 1.2 saha patnyā viśālākṣyā nārāyaṇam upāgamat //
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 30, 15.1 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ /
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 58, 37.2 bhūmidasyāhitāgneś ca ekapatnīvratasya ca //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 96, 21.2 rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 106, 9.2 govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām //
Rām, Ay, 109, 7.1 patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām /
Rām, Ay, 109, 17.2 tām atripatnīṃ dharmajñām abhicakrāma maithilī //
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 33, 17.1 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 44, 35.1 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm /
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 68, 20.2 anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati //
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 19, 10.1 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ /
Rām, Ki, 23, 27.2 asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
Rām, Ki, 28, 4.1 svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām /
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 41, 50.1 dṛṣṭāyāṃ tu narendrasya patnyām amitatejasaḥ /
Rām, Ki, 42, 4.2 sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām //
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 65, 8.2 ajñaneti parikhyātā patnī kesariṇo hareḥ //
Rām, Ki, 65, 16.2 ekapatnīvratam idaṃ ko nāśayitum icchati //
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 7, 5.1 rākṣasībhiśca patnībhī rāvaṇasya niveśanam /
Rām, Su, 7, 51.1 tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ /
Rām, Su, 8, 28.2 patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe //
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 19.1 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca /
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 53.1 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām /
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 38, 3.1 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 99, 1.2 jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata //
Rām, Yu, 101, 38.2 pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm //
Rām, Yu, 116, 18.1 tato rāghavapatnīnāṃ sarvāsām eva śobhanam /
Rām, Utt, 12, 16.3 kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 30, 24.2 jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā //
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 41, 21.1 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām /
Rām, Utt, 45, 10.1 imāni munipatnīnāṃ dāsyāmyābharaṇānyaham /
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Rām, Utt, 48, 6.3 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat //
Rām, Utt, 48, 17.2 sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ //
Rām, Utt, 49, 3.2 patnīṃ śuddhasamācārāṃ visṛjya janakātmajām //
Rām, Utt, 53, 16.1 tasya patnī mahābhāgā priyā kumbhīnasī hi yā /
Rām, Utt, 57, 26.1 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat /
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 82, 19.1 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi /
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 7, 1.3 anasūyāṃ ca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam //
AgniPur, 9, 8.2 rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //
AgniPur, 12, 38.2 hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //
AgniPur, 18, 31.2 dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ //
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
Amarakośa
AKośa, 2, 269.2 patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī //
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 296.1 śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 85.1 patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā /
BKŚS, 4, 85.2 vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat //
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
BKŚS, 21, 115.1 avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ /
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
BKŚS, 27, 29.1 antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam /
Daśakumāracarita
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
Divyāvadāna
Divyāv, 2, 5.0 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 2, 15.0 so 'tyarthaṃ paruṣavacanasamudācārī yataḥ patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 19.0 sa eṣa patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 22.0 sa patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 29.0 sa svasthībhūtaḥ saṃlakṣayati ahaṃ patnyā putraiścādhyupekṣitaḥ //
Divyāv, 2, 32.0 sā tenoktā dārike ahaṃ patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 51.0 te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 110.0 tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 175.0 yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ samprasthitā //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 3, 103.0 tasya brahmavatī nāma patnī bhaviṣyati //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 7, 145.0 sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 5.0 kathaṃ meṇḍhakapatnī sā ekasyārthāya sthālikāṃ sādhayati śatāni sahasrāṇi ca bhuñjate //
Divyāv, 9, 6.0 evaṃ meṇḍhakapatnī //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 28.1 so 'sya patnyā sthālyāṃ prakṣipya sādhitaḥ //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 60.1 sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 13, 5.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 52.1 sāpyasya patnī kālagatā //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 435.2 tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 475.2 tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 508.1 sa ca gṛhapatistāṃ patnīmevamāha jāto 'smākam ṛṇadharo dhanaharaḥ //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 19, 6.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 10.1 dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 11.1 upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 45.1 sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 119.1 sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Harivaṃśa
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 2, 44.2 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām //
HV, 3, 5.2 asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ /
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 3, 54.1 ariṣṭanemeḥ patnīnām apatyānīha ṣoḍaśa /
HV, 9, 22.3 putraḥ kanyā sukanyā ca yā patnī cyavanasya ha //
HV, 9, 97.1 tasya patnī gale baddhvā madhyamaṃ putram aurasam /
HV, 10, 21.1 tasya satyarathā nāma patnī kekayavaṃśajā /
HV, 10, 32.2 patnyā cānugato duḥkhī vane prāṇān avāsṛjat //
HV, 10, 33.1 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt /
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 55.2 patnī yā viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ /
HV, 13, 63.3 purukutsasya yā patnī trasaddasyor janany api //
HV, 19, 27.1 sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā /
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
HV, 23, 74.1 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ /
HV, 25, 1.3 jyeṣṭhā patnī mahārāja dayitānakadundubheḥ //
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 6, 13.2 kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 728.2 paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī yā syād avyabhicāriṇī /
KātySmṛ, 1, 930.1 aputrasyātha kulajā patnī duhitaro 'pi vā /
Kūrmapurāṇa
KūPur, 1, 2, 20.2 arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet //
KūPur, 1, 8, 16.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
KūPur, 1, 10, 24.1 anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
KūPur, 1, 10, 28.2 svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 144.2 bhaginī bhagavatpatnī sakalā kālakāriṇī //
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 17, 17.2 ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa //
KūPur, 1, 18, 4.1 cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
KūPur, 1, 18, 9.2 tasya patnyaścatasrastu paulastyakulavardhikāḥ //
KūPur, 1, 18, 18.1 atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
KūPur, 1, 20, 27.1 tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
KūPur, 1, 23, 70.2 asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham //
KūPur, 2, 6, 31.2 patnī nārāyaṇasyāsau vartate madanugrahāt //
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
KūPur, 2, 14, 32.1 gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 18, 49.1 ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
KūPur, 2, 22, 76.2 madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī //
KūPur, 2, 22, 77.3 paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret //
KūPur, 2, 23, 35.1 ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
KūPur, 2, 23, 90.2 patnī kuryāt sutābhāve patnyabhāve sahodahaḥ //
KūPur, 2, 23, 90.2 patnī kuryāt sutābhāve patnyabhāve sahodahaḥ //
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 27, 16.1 yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
KūPur, 2, 31, 20.2 na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
KūPur, 2, 33, 112.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 37, 155.2 praṇemurekāmakhileśapatnīṃ jānanti te tat paramasya bījam //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
Liṅgapurāṇa
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 10, 41.2 smṛtvātha menayā patnyā girergāṃ kathitāṃ purā //
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 22.2 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam //
LiPur, 1, 63, 53.1 naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām /
LiPur, 1, 63, 59.2 tasya patnyaścatasrastu paulastyakulavardhanāḥ //
LiPur, 1, 63, 68.2 atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ //
LiPur, 1, 63, 87.1 jananī brahmadattasya patnī sā tvanuhasya ca /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 45.2 kulasaṃdhāraṇārthāya śaktipatnī pativratā //
LiPur, 1, 64, 46.2 śaktipatnī yathā śaktiṃ śaktimantamarundhatī //
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 69, 43.1 devakasya sutā patnī vasudevasya dhīmataḥ /
LiPur, 1, 69, 44.1 rohiṇī ca mahābhāgā patnī cānakadundubheḥ /
LiPur, 1, 70, 273.1 lebhe sa puruṣaḥ patnīṃ śatarūpām ayonijām /
LiPur, 1, 70, 286.2 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ //
LiPur, 1, 75, 9.1 prakṛtistasya patnī ca puruṣo liṅgamucyate /
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 101, 36.2 tena mārgeṇa mārgasva patnyā ratyānayā saha //
LiPur, 1, 102, 44.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
LiPur, 1, 103, 7.2 etāścānyāś ca devānāṃ mātaraḥ patnayas tathā //
LiPur, 2, 7, 9.2 alakṣmīśca mayā proktā patnī yā duḥsahasya ca //
LiPur, 2, 8, 31.2 patnī ca subhagā jātā susmitā ca pativratā //
LiPur, 2, 13, 4.2 vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ //
LiPur, 2, 13, 7.2 svāhā patnyātmanastasya proktā paśupateḥ priyā //
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 48.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 45, 65.1 punaḥ paśupateḥ patnīṃ tathā paśupatiṃ kramāt /
Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 5, 16.2 dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata //
MPur, 6, 1.1 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān /
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 13, 7.1 eteṣāṃ mānasī kanyā patnī himavato matā /
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 16, 53.2 patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā //
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 48, 16.1 uśīnarasya patnyastu pañca rājarṣisambhavāḥ /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 33.1 uśijasya yavīyānvai bhrātṛpatnīmakāmayat /
MPur, 48, 53.1 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata /
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 49, 17.2 patnyāmāpannasattvāyāmuśijaḥ sa sthito bhuvi /
MPur, 49, 44.1 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 61, 53.1 rājaputri mahābhāge ṛṣipatni varānane /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 71, 19.1 na tasya patnyā virahaḥ kadācidapi jāyate /
MPur, 92, 26.1 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ /
MPur, 92, 30.3 samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava //
MPur, 93, 56.1 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ /
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 100, 32.2 patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 146, 61.2 jalāntaraṃ praviṣṭasya tasya patnī mahāvratā //
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 171, 34.2 yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 122.2 liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 21.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 8, 9.2 patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu //
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
ViPur, 1, 10, 6.1 patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata /
ViPur, 1, 10, 7.2 smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
ViPur, 1, 15, 61.2 bhūpapatnī mahābhāgā toṣayāmāsa bhaktitaḥ //
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 72.3 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 15, 134.1 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa //
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 3, 2, 2.2 sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 8, 25.2 ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva //
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 104.2 vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret //
ViPur, 3, 11, 113.1 ṛtāvupagamaḥ śastaḥ svapatnyāmavanīpate /
ViPur, 3, 18, 53.2 patnī ca śaibyā tasyābhūdatidharmaparāyaṇā //
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
ViPur, 3, 18, 69.1 patnyuvāca /
ViPur, 3, 18, 75.1 patnyuvāca /
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 12, 4.1 tasya ca śatasahasraṃ patnīnām abhavat //
ViPur, 4, 12, 14.1 aputrā tasya sā patnī śaibyā nāma tathāpy asau /
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 14, 26.1 śūrasyāpi māriṣā nāma patny abhavat //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 4, 15, 35.1 tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 5, 1, 64.1 vasudevasya yā patnī devakī devatopamā /
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
ViPur, 5, 7, 47.2 vilokya śaraṇaṃ jagmustatpatnyo madhusūdanam //
ViPur, 5, 7, 48.1 nāgapatnya ūcuḥ /
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
ViPur, 5, 27, 6.1 tasya māyāvatī nāma patnī sarvagṛheśvarī /
ViPur, 5, 35, 35.2 tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam /
ViPur, 5, 38, 6.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 5, 163.1 patnīṃ ca //
ViSmṛ, 17, 4.1 aputradhanaṃ patnyabhigāmi //
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 32, 2.1 patnya eteṣāṃ savarṇāḥ //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 32, 13.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ViSmṛ, 32, 14.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
ViSmṛ, 36, 6.1 śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca //
ViSmṛ, 54, 8.1 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset //
ViSmṛ, 71, 25.1 na patnīṃ bhojanasamaye //
Yājñavalkyasmṛti
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
YāSmṛ, 2, 115.1 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
YāSmṛ, 2, 135.1 patnī duhitaraś caiva pitarau bhrātaras tathā /
YāSmṛ, 2, 282.2 rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 1, 11, 31.2 prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa //
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 23, 43.1 prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā /
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 17.3 saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ //
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 1, 36.1 pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi /
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
BhāgPur, 4, 1, 43.1 bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat /
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 4, 1.2 etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan /
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 16.1 abādhanta munīn anye eke patnīr atarjayan /
BhāgPur, 4, 7, 33.1 patnya ūcuḥ /
BhāgPur, 4, 13, 15.1 sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha /
BhāgPur, 4, 13, 18.1 sunīthāṅgasya yā patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 4, 15, 13.2 patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ //
BhāgPur, 4, 15, 16.2 hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam //
BhāgPur, 4, 16, 17.1 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ /
BhāgPur, 4, 23, 19.1 arcirnāma mahārājñī tatpatnyanugatā vanam /
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 10, 1, 11.2 yadupuryāṃ sahāvātsīt patnyaḥ katyabhavanprabhoḥ //
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
BhāgPur, 10, 3, 53.1 yaśodā nandapatnī ca jātaṃ paramabudhyata /
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
Bhāratamañjarī
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 1, 903.1 tasmingṛhīte tatpatnī dharmajaṃ śaraṇaṃ yayau /
BhāMañj, 1, 1117.1 ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ /
BhāMañj, 1, 1206.1 ekapatnīsamāsaktairbhavadbhiḥ sahatairmithaḥ /
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 93.2 ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ //
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
Garuḍapurāṇa
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā //
GarPur, 1, 5, 11.1 patni marīceḥ sambhūtiḥ paurṇamāsamasūyata /
GarPur, 1, 5, 28.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ /
GarPur, 1, 6, 42.1 saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 50, 32.2 ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ //
GarPur, 1, 52, 26.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 94, 32.1 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā /
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
GarPur, 1, 132, 14.2 patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham //
GarPur, 1, 139, 27.2 śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha //
GarPur, 1, 140, 21.2 droṇapatnī kṛpī jajñe aśvatthāmānamuttamam //
GarPur, 1, 142, 22.1 patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ /
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
GarPur, 1, 144, 6.2 rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 7.0 tathā patyā saha patnyā ekaśarīrārambhakatayā //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa yā nārī na sā patnī vidhīyate /
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Hitopadeśa
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 2, 93.2 dhanahīnaḥ svapatnyāpi tyajyate kiṃ punaḥ paraiḥ //
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 1, 2, 50.2 upāgatau svas tatpatnīṃ vihitātithyasatkriyām //
KSS, 1, 2, 64.1 śrutvaitaddharṣapatnītas tūrṇaṃ daurgatyahānaye /
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
KSS, 1, 7, 57.1 tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
KSS, 2, 2, 190.1 tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
KSS, 2, 2, 211.1 samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
KSS, 2, 5, 37.1 eṣā vāsavadattā ca patnī te naiva mānuṣī /
KSS, 2, 5, 58.2 tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi //
KSS, 2, 5, 65.1 svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
KSS, 2, 5, 76.1 tataḥ patnyām anicchantyāṃ prerayatsu ca bandhuṣu /
KSS, 2, 5, 176.2 tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik //
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 3, 1, 132.2 pañcānāṃ draupadī teṣām ekā patnī babhūva ca //
KSS, 3, 5, 11.2 puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ //
KSS, 3, 6, 118.1 tam upādhyāyapatnī sā kālarātrīḥ kadācana /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 4, 1, 26.2 patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane //
KSS, 4, 2, 150.1 tatastayā manovatyā patnyā mittreṇa tena ca /
KSS, 4, 2, 163.1 tacca patnyai manovatyai tadaivākhyātavān aham /
KSS, 4, 2, 165.2 tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam //
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 5, 2, 111.1 etya caṇḍīgṛhaṃ tacca prātaḥ patnyai sutāya ca /
KSS, 5, 2, 117.1 so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
KSS, 5, 3, 263.2 bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ //
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 2, 19.2 dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ //
KSS, 6, 2, 54.2 patnīnāṃ svānurūpāṇāmabhāvād avadhūsakhaḥ //
Mātṛkābhedatantra
MBhT, 12, 65.1 rājapatnī yena tuṣṭā toṣayet tena vāsasā /
MBhT, 14, 35.1 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ /
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.3 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 531.0 patnyā saha ekaśarīrārambhakatayā patyuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.2 pitṛpatnyaḥ sarvā mātaraḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 115.2 ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
Skandapurāṇa
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 13, 43.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
SkPur, 15, 8.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 15.0 bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti //
Tantrāloka
TĀ, 1, 323.2 adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ //
Ānandakanda
ĀK, 1, 21, 40.1 vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret /
ĀK, 1, 21, 65.1 agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Śukasaptati
Śusa, 1, 2.5 tasya patnī prabhāvatī /
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 13, 2.3 tatpatnī rājikānāmnī surūpā paraṃ duścāriṇī /
Śusa, 15, 2.3 tatpatnī jayikā /
Śusa, 17, 3.4 tasya patnī pāhinī nāma surūpā ativallabhā /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
BhPr, 6, 8, 3.2 patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ //
Caurapañcaśikā
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 69.2 ante vimānam āruhya patnyā saha divaṃ yayau //
GokPurS, 8, 52.2 patnyā saha viraktaḥ san śataśṛṅgaṃ mahāgirim //
GokPurS, 12, 65.2 tathaiva tasya patnī ca svadharmaparivarjitā //
GokPurS, 12, 71.1 patnyā sahaiva śanakair mārgamadhye gato dvijaḥ /
GokPurS, 12, 83.2 uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ //
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
GokPurS, 12, 86.2 kanakāṅgadabhūpālaḥ prāpya patnīṃ kalāvatīm //
GokPurS, 12, 91.1 gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha /
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.3 patnyo vilokya lāvaṇyaṃ lakṣmīsampannayauvanāḥ //
Haribhaktivilāsa
HBhVil, 1, 78.1 rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari /
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 2, 127.2 devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ //
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
HBhVil, 5, 203.1 sakāntān patnīsahitān yakṣādīṃś ca smaret /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 2.0 patnī kartā //
KauśSDār, 5, 8, 28, 2.0 patnī avaśyakarmā ceha vidhānāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 2.0 tataḥ patny udapātraṃ gṛhītvā paśusamīpaṃ gacchati //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //
KaṭhĀ, 3, 4, 7.0 patnīm udānayanty asthūritvāya //
KaṭhĀ, 3, 4, 8.0 vāsasā patnīṃ pracchādayati //
KaṭhĀ, 3, 4, 173.0 tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya //
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 26.1 yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 55.1 patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 38, 33.2 saṃjātā viprapatnīnāṃ tadā tāsu narottama //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 13.3 agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave //
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //
SkPur (Rkh), Revākhaṇḍa, 122, 10.2 udvāhayettataḥ patnīṃ guruṇānumate tadā //
SkPur (Rkh), Revākhaṇḍa, 136, 3.1 tasya patnī mahābhāgā hyahalyā nāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 148, 21.1 vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /
SkPur (Rkh), Revākhaṇḍa, 178, 15.1 ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi /
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 226, 11.2 mohanānmunipatnīnāṃ svaṃ dīkṣya vimalaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 228, 16.1 patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ /
Sātvatatantra
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.2 vipradarpapraśamano viprapatnīprasādadaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 10.0 añjalau patnyāḥ kṛtvā vedaṃ ca muktam //
ŚāṅkhŚS, 1, 15, 13.3 iti vede patnīṃ vācayati //
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 2, 7, 17.0 evaṃ gārhapatyāt patnyāḥ //
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 4, 1, 1.0 patnīyajamānau vratyam //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 5, 8.1 madhyamapiṇḍaṃ patnī putrakāmā prāśnīyāt /
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //