Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
Atharvaveda (Śaunaka)
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 11, 6, 19.2 viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 20.2 sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 14, 2, 51.2 vāso yat patnībhir utaṃ tan naḥ syonam upaspṛśāt //
Kauṣītakibrāhmaṇa
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
Kāṭhakasaṃhitā
KS, 9, 15, 52.0 tad devāḥ patnībhis samprāpadyanta //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 30.0 ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśan //
MS, 1, 9, 8, 31.0 tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta //
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
Ṛgveda
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
Mahābhārata
MBh, 1, 220, 25.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 5, 16, 3.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
Rāmāyaṇa
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Ār, 33, 17.1 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
Rām, Su, 7, 5.1 rākṣasībhiśca patnībhī rāvaṇasya niveśanam /
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Divyāvadāna
Divyāv, 2, 51.0 te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 77.3 paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret //
Matsyapurāṇa
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /