Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
AVŚ, 8, 7, 8.1 agner ghāso apāṃ garbho yā rohanti punarṇavāḥ /
AVŚ, 11, 5, 18.2 anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Kauśikasūtra
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
Mānavagṛhyasūtra
MānGS, 1, 23, 16.0 triṣavaṇam aśvasya ghāsam āharet trīṃs trīn pūlān //
Taittirīyasaṃhitā
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 24.0 nirādhānābhyām eva ghāsam prayacchati //
Vaitānasūtra
VaitS, 8, 5, 6.1 abhāve gavīḍāṃ navaghāsam āśayitvā tasyāḥ payasā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
Vārāhagṛhyasūtra
VārGS, 7, 15.0 aśvāya ghāsamudakasthānam udakaṃ cābhyupeyāt //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 20.0 niktābhir ūrṇābhir āveṣṭya paraḥśatāni śamīparṇāni ghāsaṃ nivapataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
Amarakośa
AKośa, 2, 216.1 śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam /
Bodhicaryāvatāra
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
Kūrmapurāṇa
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
Garuḍapurāṇa
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
Kathāsaritsāgara
KSS, 3, 1, 124.2 śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ //
Narmamālā
KṣNarm, 1, 26.1 devāpahāriṇā tena goghāsalavaṇacchidā /
Kokilasaṃdeśa
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //