Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 4, 2.1 sa dvādaśadvāro yuktodakabhramacchannapathaḥ //
ArthaŚ, 2, 4, 4.1 rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ samyānīyavyūhaśmaśānagrāmapathāś cāṣṭadaṇḍāḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 6, 8.1 sthalapatho vāripathaśca vaṇikpathaḥ //
ArthaŚ, 2, 6, 8.1 sthalapatho vāripathaśca vaṇikpathaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 24.1 vāripathe vā yānabhāgakapathyadanapaṇyapratipaṇyārghapramāṇayātrākālabhayapratīkārapaṇyapattanacāritrāṇy upalabheta //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //