Occurrences

Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Matsyapurāṇa

Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 8.1 tūṣṇīṃ tūparagomṛgayor asipathān kalpayanti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
Ṛgveda
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
Aṣṭasāhasrikā
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
Mahābhārata
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
Divyāvadāna
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Matsyapurāṇa
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //