Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 126.48 bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 2, 160.4 grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ /
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 57, 57.22 praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu /
MBh, 1, 122, 17.3 tām anyayā samāyogo vīṭāyā grahaṇe mama /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 2, 19, 37.2 vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt //
MBh, 3, 44, 25.1 vajragrahaṇacihnena kareṇa balasūdanaḥ /
MBh, 3, 106, 1.4 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ //
MBh, 3, 176, 16.1 na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ /
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 3, 178, 21.2 tasmād yugapad asyātra grahaṇaṃ nopapadyate //
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 232, 5.1 duryodhanasya grahaṇād gandharveṇa balād raṇe /
MBh, 3, 241, 5.1 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt /
MBh, 5, 91, 11.1 ā keśagrahaṇānmitram akāryāt saṃnivartayan /
MBh, 6, 72, 7.2 śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam //
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 25.1 grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha /
MBh, 7, 11, 25.2 etena cābhyupāyena dhruvaṃ grahaṇam eṣyati //
MBh, 7, 11, 31.1 tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat /
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 51, 1.3 prayatnam akarot tīvram ācāryo grahaṇe mama //
MBh, 7, 86, 14.1 grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati /
MBh, 7, 89, 4.2 śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam //
MBh, 7, 102, 46.2 grahaṇe dharmarājasya sarvopāyena vartate //
MBh, 7, 116, 36.1 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam /
MBh, 7, 137, 45.2 gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge //
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 135, 12.2 agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ //
MBh, 12, 136, 106.2 mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ //
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 177, 17.1 grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt /
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 196, 12.1 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā /
MBh, 12, 248, 10.2 śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā //
MBh, 12, 258, 6.1 alasagrahaṇaṃ prāpto durmedhāvī tathocyate /
MBh, 12, 258, 61.2 śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti //
MBh, 12, 273, 43.2 grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt /
MBh, 12, 285, 2.2 kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ //
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 18.2 nāmadheyāni tapasā tāni ca grahaṇaṃ satām //
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 44, 34.1 tasmād ā grahaṇāt pāṇer yācayanti parasparam /
MBh, 13, 130, 7.1 nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam /
MBh, 14, 17, 6.3 śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ //
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 43, 26.2 guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param //
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 46, 48.3 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā //