Occurrences

Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //