Occurrences

Baudhāyanaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 6.1 viparīte grahaṇyāv eke samāmananti //
Carakasaṃhitā
Ca, Sū., 13, 68.2 bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā //
Ca, Sū., 13, 69.1 udīrṇapittālpakaphā grahaṇī mandamārutā /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 13, 76.1 jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 21, 14.2 kṛśaṃ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ //
Ca, Sū., 22, 27.1 śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye /
Ca, Sū., 23, 24.1 krimayo grahaṇīdoṣāḥ śvaitryaṃ sthaulyamatīva ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 103.1 kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Ca, Sū., 27, 59.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet /
Ca, Sū., 27, 91.1 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām /
Ca, Sū., 27, 93.1 praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā /
Ca, Sū., 27, 121.2 amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Indr., 6, 23.1 balaṃ vijñānamārogyaṃ grahaṇī māṃsaśoṇitam /
Ca, Indr., 7, 20.2 vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṃ na jīvati //
Ca, Cik., 1, 31.2 arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram //
Ca, Cik., 5, 73.1 yonyarśograhaṇīdoṣaśvāsakāsārucijvarān /
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 5, 148.2 grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham //
Ca, Cik., 5, 159.2 hṛdrogaṃ grahaṇīdoṣaṃ kāmalāṃ viṣamajvaram //
Ca, Cik., 5, 161.3 ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite //
Ca, Cik., 5, 163.1 ya eva grahaṇīdoṣe kṣārāste kaphagulminām /
Ca, Cik., 1, 3, 35.1 arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram /
Mahābhārata
MBh, 3, 16, 6.2 sakacagrahaṇī caiva solkālātāvapothikā //
MBh, 3, 200, 16.1 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 14.1 pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ /
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 5, 34.1 śophodarārśograhaṇīdoṣamūtragrahārucīḥ /
AHS, Sū., 5, 67.1 gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ /
AHS, Sū., 5, 71.1 grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān /
AHS, Sū., 6, 63.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ /
AHS, Sū., 6, 73.2 grahaṇyarśovikāraghno varcobhedi tu vāstukam //
AHS, Sū., 6, 75.1 grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 155.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
AHS, Śār., 3, 50.1 tadadhiṣṭhānam annasya grahaṇād grahaṇī matā /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 53.2 dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī //
AHS, Nidānasthāna, 7, 13.1 jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ /
AHS, Nidānasthāna, 7, 20.1 āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca /
AHS, Nidānasthāna, 7, 50.1 hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ /
AHS, Nidānasthāna, 8, 15.2 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ //
AHS, Nidānasthāna, 8, 18.2 cirakṛd grahaṇīdoṣaḥ saṃcayāccopaveśayet //
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 8, 30.3 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
AHS, Nidānasthāna, 16, 26.2 śūlagulmagrahaṇyādīn pakvāmāśayajān gadān //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 132.1 mehagulmagrahaṇyarśohṛdrogārucipīnasān /
AHS, Cikitsitasthāna, 4, 55.1 śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 5, 23.1 gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 73.1 tasyātīsāragrahaṇīvihitaṃ hitam auṣadham /
AHS, Cikitsitasthāna, 8, 67.2 gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān //
AHS, Cikitsitasthāna, 8, 79.1 gudabhraṃśārtigudajagrahaṇīgadamārutān /
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 8, 143.1 mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān /
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Cikitsitasthāna, 9, 76.1 pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 10, 1.3 grahaṇīm āśritaṃ doṣam ajīrṇavad upācaret /
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 10, 22.1 athainaṃ paripakvāmaṃ mārutagrahaṇīgadam /
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 10, 40.2 kṣaudrataṇḍulavāribhyāṃ paittike grahaṇīgade //
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 45.1 grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte /
AHS, Cikitsitasthāna, 10, 50.1 grahaṇīṃ dīpayatyeṣa bṛṃhaṇaḥ pittaraktanut /
AHS, Cikitsitasthāna, 10, 52.1 tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ /
AHS, Cikitsitasthāna, 10, 62.2 ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 12, 28.2 pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati //
AHS, Cikitsitasthāna, 14, 13.1 yonyarśograhaṇīdoṣakāsaśvāsārucijvarān /
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 97.1 kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 14, 106.1 gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn /
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 19, 6.2 hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ //
AHS, Cikitsitasthāna, 19, 30.1 kuṣṭhaṃ kilāsaṃ grahaṇīpradoṣam arśāṃsi kṛcchrāṇi halīmakaṃ ca /
AHS, Cikitsitasthāna, 19, 52.1 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi /
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 2, 61.1 viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ /
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Utt., 2, 39.2 grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam //
AHS, Utt., 39, 102.1 yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 38.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
ASaṃ, 1, 22, 12.15 arśāṃsi gulmodarātisāragrahaṇīnām /
Suśrutasaṃhitā
Su, Sū., 44, 54.1 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 175.2 kāsārśograhaṇīdoṣamūtraghātānilāpahā //
Su, Sū., 45, 176.2 kāsārśograhaṇīśvāsapratiśyāyavināśanī //
Su, Sū., 45, 213.2 grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā //
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 273.2 grahaṇyarśovikāraghnī sāmlā vātakaphe hitā /
Su, Sū., 46, 302.1 grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī /
Su, Sū., 46, 322.2 gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 19, 66.1 apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca /
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 37, 10.1 arśāṃsi grahaṇīdoṣamānāhaṃ viṣamajvaram /
Su, Cik., 37, 14.1 gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām /
Su, Cik., 38, 46.2 grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam //
Su, Cik., 38, 75.1 viṣamajvaramarśāṃsi grahaṇīṃ vātakuṇḍalīm /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 6, 6.1 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe /
Su, Utt., 40, 30.2 śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān //
Su, Utt., 40, 68.2 grahaṇyā mārdavājjantostatra saṃstambhanaṃ hitam //
Su, Utt., 40, 166.2 duṣyati grahaṇī jantoragnisādanahetubhiḥ //
Su, Utt., 40, 167.2 bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet //
Su, Utt., 40, 169.2 pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā //
Su, Utt., 40, 170.1 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ /
Su, Utt., 40, 170.1 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ /
Su, Utt., 40, 170.2 tasmāt saṃdūṣite vahnau grahaṇī sampraduṣyati //
Su, Utt., 40, 172.2 grahaṇīrogamāhustamāyurvedavido janāḥ //
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 33.1 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān /
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 45, 11.2 tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham //
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 52, 45.2 tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 74.2 ruciṣyo jvaradurnāmagrahaṇīpāṇḍurogahā //
DhanvNigh, 1, 226.1 dravantī grahaṇītṛṣṇātridoṣaśamanī hitā /
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, 6, 42.2 mehaṣāṇḍhyāśuvārdhakyakṣayagrahaṇikāsajit /
Garuḍapurāṇa
GarPur, 1, 156, 13.2 jugupsātīsārameva grahaṇī so 'pyupadravaḥ //
GarPur, 1, 156, 20.2 āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca //
GarPur, 1, 156, 50.2 hṛdrogagrahaṇīdoṣamūtrasaṃgapravāhikāḥ //
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 157, 14.2 atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ //
GarPur, 1, 157, 29.2 arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ //
GarPur, 1, 167, 25.2 śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.1 vaisvaryagrahaṇīdoṣavibandhaviṣamajvarān /
MPālNigh, Abhayādivarga, 45.1 grahaṇīkaphavātāmaśūlaghnī bilvapeśikā /
MPālNigh, Abhayādivarga, 181.3 śītavīryā nihantyarśograhaṇīnayanāmayān //
MPālNigh, Abhayādivarga, 278.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
MPālNigh, 2, 20.2 rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit /
MPālNigh, 2, 39.0 pittodarasamīrārśograhaṇīśophagulmajit //
MPālNigh, 2, 62.2 āmārśograhaṇīgulmayakṛtplīharujo jayet //
MPālNigh, 2, 68.2 yakṛtplīhabalāsāmagulmārśograhaṇīkṛmīn //
Rasamañjarī
RMañj, 3, 91.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //
RMañj, 5, 44.1 grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /
RMañj, 6, 135.1 bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
RMañj, 6, 147.1 rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /
RMañj, 6, 152.1 hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 156.0 śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //
RMañj, 6, 164.2 pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //
RMañj, 6, 167.1 sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaprakāśasudhākara
RPSudh, 3, 45.2 śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //
RPSudh, 4, 54.4 agnisādakṣayakṛtān mehādīn grahaṇīgadān //
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 6, 52.2 grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //
RPSudh, 6, 74.2 grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //
Rasaratnasamuccaya
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 3, 33.1 kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
RRS, 3, 139.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 189.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /
RRS, 12, 2.2 udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 12, 117.2 abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām //
RRS, 13, 4.1 dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
RRS, 13, 89.1 sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
RRS, 14, 57.2 śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ //
RRS, 14, 71.1 kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
RRS, 14, 97.1 vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 28.1 lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 46.2 bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ //
RRS, 16, 55.1 pīto harati vegena grahaṇīmatidurdharām /
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
RRS, 16, 76.1 sevito grahaṇīṃ hanti satsaṅga iva vigraham /
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 86.0 dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai //
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
RRS, 16, 93.2 bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet //
RRS, 16, 100.2 pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet //
RRS, 16, 101.2 niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam //
RRS, 16, 111.2 dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
Rasaratnākara
RRĀ, Ras.kh., 6, 87.1 kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
Rasendracintāmaṇi
RCint, 7, 116.1 pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /
RCint, 8, 203.1 śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
Rasendracūḍāmaṇi
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
RCūM, 11, 100.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RCūM, 13, 26.1 kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale /
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 160.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
Rasendrasārasaṃgraha
RSS, 1, 222.2 pariṇāmādiśūlaghnī kṣayahā grahaṇīharā /
RSS, 1, 278.2 krimiśūlāmavātaghnaṃ grahaṇyarśo'mlapittajit //
RSS, 1, 287.2 grahaṇīkuṣṭhagulmārśaḥśoṣavraṇaviṣāpahaḥ //
Rājanighaṇṭu
RājNigh, Parp., 102.2 rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā //
RājNigh, Pipp., 45.2 vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ //
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 62.2 rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā //
RājNigh, Pipp., 169.2 grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī //
RājNigh, Śat., 144.2 gulmodaravibandhārśograhaṇīrogahāriṇī //
RājNigh, 13, 63.2 cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
RājNigh, Māṃsādivarga, 60.2 mahātīsārapittaghnaṃ grahaṇyarśorujāpaham //
Ānandakanda
ĀK, 1, 15, 190.1 mehārśograhaṇīśophahidhmavamigalagrahāḥ /
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 17, 89.1 raktapittaṃ ca pittāni grahaṇīchardyarocakān /
ĀK, 2, 1, 294.2 grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //
ĀK, 2, 1, 307.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 7, 96.2 nihanti jvarajālaṃ ca grahaṇīmatisārakam //
ĀK, 2, 7, 105.1 maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham /
ĀK, 2, 10, 58.1 ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
ŚdhSaṃh, 2, 12, 78.2 nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //
ŚdhSaṃh, 2, 12, 96.1 śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /
ŚdhSaṃh, 2, 12, 105.2 jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //
ŚdhSaṃh, 2, 12, 171.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
ŚdhSaṃh, 2, 12, 252.1 hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
ŚdhSaṃh, 2, 12, 259.1 pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /
ŚdhSaṃh, 2, 12, 287.1 vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
Bhāvaprakāśa
BhPr, 6, 2, 22.1 vaisvaryagrahaṇīrogavibandhaviṣamajvarān /
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 232.2 kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn //
BhPr, 6, 2, 234.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
BhPr, 6, 2, 256.2 pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān //
BhPr, 6, Guḍūcyādivarga, 54.2 doṣatrayaharī laghvī grahaṇyarśo'tisārajit //
BhPr, 6, 8, 46.3 lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.2 grahaṇīṣu mustakānāṃ kuṭajakvāthātisāreṣu //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
KaiNigh, 2, 126.2 vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 62.2 mṛtasarpasamā nāḍī grahaṇīrogam ādiśet //
Rasasaṃketakalikā
RSK, 2, 48.1 grahaṇīpāṇḍuśophārśojvaragulmapramehakān /
RSK, 4, 22.2 jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ //
RSK, 4, 27.1 grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
Rasārṇavakalpa
RAK, 1, 374.1 eraṇḍatailasaṃyuktaṃ grahaṇīvyādhināśanam /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //
YRā, Dh., 343.1 śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ /
YRā, Dh., 391.1 atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam /