Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
Jaiminīyabrāhmaṇa
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
Taittirīyasaṃhitā
TS, 6, 6, 5, 37.0 apavāhato 'pām prajānām avaruṇagrāhāya //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
Arthaśāstra
ArthaŚ, 1, 21, 21.1 matsyagrāhaviśuddham udakam avagāheta //
ArthaŚ, 1, 21, 22.1 vyālagrāhaviśuddham udyānaṃ gacchet //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
Buddhacarita
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 12, 84.2 ātmagrāhācca tasyāpi jagṛhe na sa darśanam //
Mahābhārata
MBh, 1, 2, 91.4 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ /
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 123, 69.2 grāho jagrāha balavāñ jaṅghānte kālacoditaḥ //
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 123, 71.2 āvāpaiḥ pañcabhir grāhaṃ magnam ambhasyatāḍayat /
MBh, 1, 123, 73.2 grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ //
MBh, 1, 208, 6.2 grāhāḥ pañca vasantyeṣu haranti ca tapodhanān /
MBh, 1, 208, 9.2 nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam //
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 213, 50.2 mahāgajamahāgrāhaḥ patākāśaivalākulaḥ //
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 3, 60, 20.2 jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ //
MBh, 3, 60, 21.1 sā grasyamānā grāheṇa śokena ca parājitā /
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 101, 9.1 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 108, 8.2 samudbhrāntamahāvartā mīnagrāhasamākulā //
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 175, 16.2 jagrāhājagaro grāho bhujayor ubhayor balāt //
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 4, 32, 8.2 virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām //
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 137, 11.2 sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage //
MBh, 5, 187, 39.2 vārṣikī grāhabahulā dustīrthā kuṭilā tathā //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 16, 45.1 unmattamakarāvartau mahāgrāhasamākulau /
MBh, 6, BhaGī 16, 10.2 mohādgṛhītvāsadgrāhānpravartante 'śucivratāḥ //
MBh, 6, BhaGī 17, 19.1 mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ /
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 6, 99, 35.1 śīrṣopalasamākīrṇā hastigrāhasamākulā /
MBh, 6, 114, 104.2 ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān //
MBh, 7, 11, 6.1 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 20, 36.1 hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm /
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 76, 28.2 tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ //
MBh, 7, 83, 29.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 124, 29.2 droṇagrāhād durādharṣāddhārdikyamakarālayāt /
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 165, 87.2 pratisrota iva grāho droṇaputraḥ parān iyāt //
MBh, 8, 22, 47.2 raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ //
MBh, 8, 55, 39.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 8, 55, 40.2 ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām //
MBh, 12, 28, 43.2 jarāmṛtyumahāgrāhe na kaścid avabudhyate //
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 84, 47.1 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ /
MBh, 12, 152, 2.3 eko lobho mahāgrāho lobhāt pāpaṃ pravartate //
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 242, 14.2 pratarasva nadīṃ buddhyā kāmagrāhasamākulām //
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
Manusmṛti
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
ManuS, 8, 260.2 vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //
Rāmāyaṇa
Rām, Ay, 71, 13.1 mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ki, 40, 17.2 tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm //
Rām, Ki, 66, 10.2 saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 4, 79.1 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ /
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 14, 21.2 udvartitamahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ //
Rām, Yu, 15, 6.2 grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana //
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Saundarānanda
SaundĀ, 8, 37.2 praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva //
SaundĀ, 13, 43.1 sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścana /
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Abhidharmakośa
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
Agnipurāṇa
AgniPur, 2, 6.1 grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat /
Amarakośa
AKośa, 1, 280.1 grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
Daśakumāracarita
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
Divyāvadāna
Divyāv, 8, 257.0 aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca //
Divyāv, 8, 264.0 ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā //
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kātyāyanasmṛti
KātySmṛ, 1, 577.1 pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
KātySmṛ, 1, 577.2 yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ //
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
Kāvyālaṃkāra
KāvyAl, 3, 49.2 sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ //
KāvyAl, 6, 1.2 dhātūṇādigaṇagrāhaṃ dhyānagrahabṛhatplavam //
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 2, 111.2 grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate //
LAS, 2, 146.2 tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate //
LAS, 2, 153.4 te ekatvānyatvanāstyastitvagrāhe prapatanti /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 158.1 anādigatisaṃsāre bhāvagrāhopagūhitam /
Liṅgapurāṇa
LiPur, 1, 62, 1.3 meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam //
Matsyapurāṇa
MPur, 135, 65.1 bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān /
MPur, 150, 93.2 jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ //
MPur, 150, 205.2 jīvagrāhaṃ grāhayitumaśvinau tu pracakrame //
MPur, 163, 4.2 mahāgrāhamukhāścānye dānavā baladarpitāḥ //
MPur, 172, 35.1 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam /
Nāradasmṛti
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
Tantrākhyāyikā
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 28.1 yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān /
ViPur, 1, 20, 5.1 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ /
ViPur, 4, 2, 87.1 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ /
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
Viṣṇusmṛti
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
Yājñavalkyasmṛti
YāSmṛ, 2, 273.1 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
Śatakatraya
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Acintyastava
Acintyastava, 1, 54.1 vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 3, 18, 6.2 todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ //
BhāgPur, 8, 7, 18.2 saṃbhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 1, 647.1 tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ /
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 5, 91.1 vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ /
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
Garuḍapurāṇa
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 15, 146.2 grāhasya vinihantā ca grāmī rakṣakastathā //
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 87, 60.1 urur gabhīro dhṛṣṭaśca tarasvī grāha eva ca /
GarPur, 1, 155, 33.1 agādhe grāhabahule salilaugha ivārṇave /
Hitopadeśa
Hitop, 2, 162.2 candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ /
Hitop, 4, 51.2 grāho 'lpīyān api jale jalendram api karṣati //
Kathāsaritsāgara
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 5, 1, 220.2 nāmagrāhaṃ samāhūya sa jagādopari sthitān //
Kālikāpurāṇa
KālPur, 55, 3.1 pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Rasaratnasamuccaya
RRS, 9, 84.1 mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 91.0 śiśukaḥ śiśumāraḥ syātsa ca grāho varāhakaḥ //
Skandapurāṇa
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 12, 33.2 yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 12, 35.1 māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau /
SkPur, 12, 37.2 grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
SkPur, 12, 38.1 so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām /
SkPur, 12, 40.1 grāharāja mahāsattva bālakaṃ hy ekaputrakam /
SkPur, 12, 41.1 grāha uvāca /
SkPur, 12, 43.3 tena bālamimaṃ muñca grāharāja namo 'stu te //
SkPur, 12, 44.1 grāha uvāca /
SkPur, 12, 48.2 grāhādhipa vadasvāśu yatsatām avigarhitam /
SkPur, 12, 49.1 grāha uvāca /
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
SkPur, 12, 51.2 prajajvāla tato grāhastapasā tena bṛṃhitaḥ /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
Haribhaktivilāsa
HBhVil, 3, 28.2 grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram //
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.7 nānāvidhamatāny eva grāhas tair vyāptam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet //
ParDhSmṛti, 10, 24.1 bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 22.1 evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /
Sātvatatantra
SātT, 1, 21.1 rājasād viṣayagrāhajñānakarmasvarūpiṇaḥ /
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 harir gajavaratrātā grāhapāśavināśakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 18.2 animittā nivartante svātmagrāhe na saṃśayaḥ //