Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //