Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Tarkasaṃgraha

Arthaśāstra
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 4, 4, 7.1 sa cet tathā kuryād upadāgrāhaka iti pravāsyeta //
Mahābhārata
MBh, 3, 202, 12.1 yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
Rāmāyaṇa
Rām, Ay, 48, 24.2 rāghavasya tato vākyam arthagrāhakam abravīt //
Abhidharmakośa
AbhidhKo, 5, 38.2 upādānāni avidyā tu grāhikā neti miśritā //
Divyāvadāna
Divyāv, 2, 662.0 āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṃ niryātayati //
Kāmasūtra
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 250.1 grāhakeṇa svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
Kāvyālaṃkāra
KāvyAl, 5, 9.1 grāhyagrāhakabhedena vijñānāṃśo mato yadi /
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 25, 6.0 viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 7.2 manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ //
MṛgT, Vidyāpāda, 12, 13.1 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 1.0 śrotraṃ śabdagrāhakam āhaṃkārikam indriyam //
Rājanighaṇṭu
RājNigh, Śat., 157.2 bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā //
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Śālyādivarga, 101.2 īṣad vātakarā rucyā vidalā gurugrāhikā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
Spandakārikā
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Tantrasāra
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 3, 14.1 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
TĀ, 3, 217.2 grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā //
TĀ, 3, 218.2 grāhyagrāhakavicchittisampūrṇagrahaṇātmakaḥ //
TĀ, 5, 129.1 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
TĀ, 16, 252.2 arthasya pratipattiryā grāhyagrāhakarūpiṇī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 5.1, 2.0 tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam //
VNSūtraV zu VNSūtra, 9.1, 4.0 īrṣyā dvayaprathāpādikāgrāhyagrāhakaparigrahagrathitā sthitirūpā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
ŚSūtraV zu ŚSūtra, 1, 18.1, 1.0 bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām //
ŚSūtraV zu ŚSūtra, 3, 17.1, 2.0 āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 2.0 karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 5.0 prāpnoti saṃkucattattatprāṇagrāhakabhūmikāḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.7 indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti /
Tarkasaṃgraha, 1, 11.7 indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti /
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /