Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 19.2 pācanī grāhiṇī peyā savāte pāñcamūlikī //
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 89.1 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam /
Ca, Sū., 27, 91.1 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām /
Ca, Sū., 27, 92.2 dīpanī coṣṇavīryā ca grāhiṇī kaphamārute //
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 131.2 pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam //
Ca, Sū., 27, 136.2 kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam //
Ca, Sū., 27, 137.2 paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi //
Ca, Sū., 27, 140.2 jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param //
Ca, Sū., 27, 142.1 kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam /
Ca, Sū., 27, 149.2 amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Sū., 27, 174.1 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Cik., 3, 71.1 kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ /
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //