Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 4.1 ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
Arthaśāstra
ArthaŚ, 2, 7, 5.1 sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 12, 3.1 apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ //
ArthaŚ, 2, 14, 53.1 rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
Carakasaṃhitā
Ca, Sū., 2, 19.2 pācanī grāhiṇī peyā savāte pāñcamūlikī //
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 89.1 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam /
Ca, Sū., 27, 91.1 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām /
Ca, Sū., 27, 92.2 dīpanī coṣṇavīryā ca grāhiṇī kaphamārute //
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 131.2 pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam //
Ca, Sū., 27, 136.2 kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam //
Ca, Sū., 27, 137.2 paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi //
Ca, Sū., 27, 140.2 jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param //
Ca, Sū., 27, 142.1 kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam /
Ca, Sū., 27, 149.2 amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Sū., 27, 174.1 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Cik., 3, 71.1 kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ /
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
Rāmāyaṇa
Rām, Bā, 63, 5.1 kokilo hṛdayagrāhī mādhave ruciradrume /
Rām, Ār, 63, 1.2 sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ //
Rām, Su, 1, 171.2 chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 29.2 amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit //
AHS, Sū., 6, 7.2 snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ //
AHS, Sū., 6, 13.1 koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ /
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 58.1 grāhī varṇyo 'nilodriktasaṃnipātaharaḥ param /
AHS, Sū., 6, 72.2 tridoṣaghnaṃ laghu grāhi sarājakṣavavāstukam //
AHS, Sū., 6, 75.1 grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ /
AHS, Sū., 6, 78.2 tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit //
AHS, Sū., 6, 89.2 tumbaṃ rūkṣataraṃ grāhi kāliṅgairvārucirbhaṭam //
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 106.2 phaṇijjārjakajambīraprabhṛti grāhi śālanam //
AHS, Sū., 6, 113.1 tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ /
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 127.1 pakvaṃ hidhmāvamathujit sarvaṃ grāhi viṣāpaham /
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 10, 21.1 āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ /
AHS, Sū., 14, 37.1 doṣagatyātiricyante grāhibhedyādibhedataḥ /
AHS, Nidānasthāna, 2, 71.1 grāhī pittānilān mūrdhnas trikasya kaphapittataḥ /
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 9, 28.2 dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ //
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Cikitsitasthāna, 10, 33.1 hatvā tiktalaghugrāhidīpanairavidāhibhiḥ /
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 502.1 pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt /
Daśakumāracarita
DKCar, 2, 2, 172.1 sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 2, 26.1 apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade /
Kāmasūtra
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kūrmapurāṇa
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 98, 143.1 akaṃpito guṇagrāhī naikātmā naikakarmakṛt /
LiPur, 1, 98, 149.1 anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā /
Matsyapurāṇa
MPur, 24, 14.1 cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā /
Suśrutasaṃhitā
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 45, 79.2 dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su, Sū., 45, 90.1 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su, Sū., 45, 180.2 grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 61.2 tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ //
Su, Sū., 46, 147.2 āmaṃ kapittham asvaryaṃ kaphaghnaṃ grāhi vātalam //
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 159.2 grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut //
Su, Sū., 46, 166.1 atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit /
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 251.2 kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā //
Su, Sū., 46, 343.1 vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī /
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 6, 30.1 nirdhanasya strīgrāhī //
ViSmṛ, 15, 33.1 rikthagrāhibhis te bhartavyāḥ //
ViSmṛ, 15, 39.1 aṃśagrāhibhis te bharaṇīyāḥ //
Śatakatraya
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.2 kapitthaṃ dāḍimaṃ cāmlaṃ grāhi nāmalakīphalam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.1 kaṣāyā grāhiṇī śītā dhātakī na harītakī /
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 13.0 tathānilātmakaṃ grāhi //
Bhāratamañjarī
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 127.1 bhaṅgā kaphaharī tiktā grāhiṇī yācanī laghuḥ /
DhanvNigh, Candanādivarga, 156.2 viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ //
Garuḍapurāṇa
GarPur, 1, 147, 58.1 grāhī pittānilānmūrdhnastrikasya kaphapittataḥ /
GarPur, 1, 168, 21.2 pittalo lekhanastambhī kaṣāyo grāhiśoṣaṇaḥ //
GarPur, 1, 169, 7.1 raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ /
GarPur, 1, 169, 20.2 vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru //
GarPur, 1, 169, 25.1 kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham /
GarPur, 1, 169, 26.2 vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam //
Hitopadeśa
Hitop, 3, 30.2 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Kathāsaritsāgara
KSS, 5, 2, 49.2 śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata //
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
MPālNigh, Abhayādivarga, 49.2 tatpuṣpaṃ vātalaṃ grāhi pittāsṛkpradarāpaham //
MPālNigh, Abhayādivarga, 54.2 grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ //
MPālNigh, Abhayādivarga, 62.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātajit /
MPālNigh, Abhayādivarga, 78.2 rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ //
MPālNigh, Abhayādivarga, 82.2 madhurā grāhiṇī śoṣavātapittajvarāsranut /
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 108.3 śleṣmakṛt pittavātaghnī grāhiṇī gulmanāśinī //
MPālNigh, Abhayādivarga, 119.1 tatpuṣpaṃ vātalaṃ grāhi tiktam pittakaphāpaham /
MPālNigh, Abhayādivarga, 129.1 nimbaḥ śīto laghur grāhī kaṭupāko 'gnivātakṛt /
MPālNigh, Abhayādivarga, 133.2 mahānimbo himo rūkṣas tikto grāhī kaṣāyakaḥ //
MPālNigh, Abhayādivarga, 154.2 aśmantastuvaro grāhī śītoṣṇaḥ kaphavātajit //
MPālNigh, Abhayādivarga, 155.2 tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham /
MPālNigh, Abhayādivarga, 158.1 kāñcanāro himo grāhī tuvaraḥ śleṣmapittajit /
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
MPālNigh, Abhayādivarga, 185.2 snigdhaṃ grāhi samīrāsrapīnasakṣatanāśanam //
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 287.2 matsyākṣī grāhiṇī tiktā kuṣṭhapittakaphāsranut //
MPālNigh, Abhayādivarga, 289.2 gojihvā vātalā śītā grāhiṇī kaphapittanut /
MPālNigh, Abhayādivarga, 299.1 mocakaḥ śītalo grāhī gururvṛṣyo'tisārajit /
MPālNigh, Abhayādivarga, 320.3 yavānī pācanī rūkṣā grāhiṇī mādinī guruḥ //
MPālNigh, Abhayādivarga, 321.3 valkalastatphalodbhūto rūkṣo grāhī viśoṣaṇaḥ //
MPālNigh, Abhayādivarga, 322.2 aphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam //
MPālNigh, 2, 20.3 śleṣmānilaharo grāhī tacchākaṃ śleṣmapittajit //
MPālNigh, 4, 38.1 sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 13.1 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 2.0 vāgurāṃ prasārya mṛgādigrāhī pāśakaḥ //
Rasamañjarī
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
Rasaprakāśasudhākara
RPSudh, 6, 86.1 tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /
Rasaratnasamuccaya
RRS, 3, 123.1 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
RRS, 16, 17.1 dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
RRS, 16, 77.1 hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
Rasaratnākara
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 75.2 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //
Rājanighaṇṭu
RājNigh, Parp., 80.1 kuṭumbinī tu madhurā grāhiṇī kaphapittanut /
RājNigh, Parp., 97.2 mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā //
RājNigh, Parp., 143.1 gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā /
RājNigh, Pipp., 105.2 vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca //
RājNigh, Pipp., 107.2 dāhaśoṣakaraṃ grāhi pittakopakaraṃ param //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Mūl., 16.1 mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam /
RājNigh, Mūl., 133.2 raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Mūl., 159.2 tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham //
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 13.2 balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 75.2 grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi //
RājNigh, Āmr, 182.1 āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam /
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 199.2 kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam //
RājNigh, 12, 145.3 kaṣāyā grāhiṇī varṇyā raktapittaprasādanī //
RājNigh, Pānīyādivarga, 131.2 dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam //
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 65.2 śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam //
RājNigh, Māṃsādivarga, 53.0 tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
Skandapurāṇa
SkPur, 3, 17.1 viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Ānandakanda
ĀK, 1, 7, 187.2 abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam //
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
Āryāsaptaśatī
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 113.2, 2.0 dvyahagrāhī caturthakaviparyayaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
Śukasaptati
Śusa, 21, 8.1 mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
Bhāvaprakāśa
BhPr, 6, 2, 48.2 saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā //
BhPr, 6, 2, 49.1 vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet /
BhPr, 6, 2, 72.2 vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt //
BhPr, 6, 2, 81.2 viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ //
BhPr, 6, 2, 89.1 jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut /
BhPr, 6, 2, 219.1 lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut /
BhPr, 6, 2, 236.1 bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ /
BhPr, 6, 2, 238.0 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt //
BhPr, 6, 2, 240.2 āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam /
BhPr, 6, Karpūrādivarga, 54.3 kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham //
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 100.1 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
BhPr, 6, Guḍūcyādivarga, 13.2 śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt /
BhPr, 6, Guḍūcyādivarga, 26.3 grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ //
BhPr, 6, Guḍūcyādivarga, 37.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt /
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, Guḍūcyādivarga, 51.2 rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ //
BhPr, 6, Guḍūcyādivarga, 54.1 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
BhPr, 6, 8, 138.1 kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /
Kaiyadevanighaṇṭu
KaiNigh, 2, 73.2 cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.1 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 125.1 tṛṇāvartagalagrāhī tṛṇāvartaniṣūdanaḥ /
Yogaratnākara
YRā, Dh., 188.1 sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphapittajit /
YRā, Dh., 343.1 śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ /
YRā, Dh., 390.1 aphukaṃ śoṣaṇaṃ grāhī śleṣmaghnaṃ vātapittalam /
YRā, Dh., 393.1 bhaṅgikā pittalā tiktā tīkṣṇoṣṇā grāhiṇī laghuḥ /