Occurrences

Arthaśāstra
Carakasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa

Arthaśāstra
ArthaŚ, 2, 7, 5.1 sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ //
ArthaŚ, 2, 12, 3.1 apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ //
Carakasaṃhitā
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Kāmasūtra
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kūrmapurāṇa
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
Suśrutasaṃhitā
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //