Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
ViPur, 1, 15, 38.2 narakagrāmamārgeṇa saṅgenāpahṛtāni me //
ViPur, 2, 6, 24.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ //
ViPur, 3, 9, 28.1 ekarātrasthitirgrāme pañcarātrasthitiḥ pure /
ViPur, 3, 11, 61.2 pūjayedatithiṃ samyaṅnaikagrāmanivāsinam //
ViPur, 3, 13, 8.2 dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye //
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 16, 12.2 kṛkavākuśca nagnaiśca vānaragrāmasūkaraiḥ //
ViPur, 4, 4, 107.1 yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritya tiṣṭhati //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 4, 24, 117.2 mahāyogabalopetau kalāpagrāmasaṃśrayau //
ViPur, 5, 2, 13.3 grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
ViPur, 5, 36, 6.2 kvacicca parvatākṣepairgrāmādīnsamacūrṇayat //
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //