Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 13, 20.1 so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api /
BKŚS, 17, 117.1 gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ /
BKŚS, 18, 151.1 śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā /
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 18, 348.2 dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam //
BKŚS, 18, 353.1 itaś ca pāṇḍyamathurā grāmān mṛduni yojane /
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 20, 273.1 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ /
BKŚS, 20, 276.1 tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ /
BKŚS, 20, 283.2 akālakaumudī grāme sahasā jṛmbhatām iti //
BKŚS, 20, 284.2 ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata //
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
BKŚS, 20, 286.1 viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ /
BKŚS, 20, 288.2 āliṅgya sahitas tena saṃbhavagrāmam āsadam //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
BKŚS, 21, 105.1 kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām /
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
BKŚS, 21, 131.1 tatra ca grāmam adhyāsya brahmasthalakanāmakam /
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
BKŚS, 22, 308.1 tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam /