Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 5, 13.0 samānagrāme ca vasatām anyeṣām api vṛddhatarāṇāṃ prāk prātarāśāt //
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ //
ĀpDhS, 1, 9, 18.0 tad ahar āgateṣu ca grāmaṃ bāhyeṣu //
ĀpDhS, 1, 11, 9.0 grāmāraṇyayoś ca sandhau //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 1, 17, 29.0 ekakhuroṣṭragavayagrāmasūkaraśarabhagavām //
ĀpDhS, 1, 24, 14.0 khaṇḍena lohitakena śarāveṇa grāme pratiṣṭheta //
ĀpDhS, 1, 24, 19.0 tāsāṃ niṣkramaṇapraveśane dvitīyo grāme 'rthaḥ //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā //
ĀpDhS, 1, 30, 8.0 saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 21.1 na kusṛtyā grāmaṃ praviśet /
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 18, 6.0 bahir grāmācchucayaḥ śucau deśe saṃskurvanti //
ĀpDhS, 2, 21, 10.2 svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 26, 4.0 grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt //
ĀpDhS, 2, 26, 7.0 krośo grāmebhyaḥ //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //