Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Uḍḍāmareśvaratantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.4 etad anu grāmasyāntau sametaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Mānavagṛhyasūtra
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 4, 12, 23.1 bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ //
ArthaŚ, 14, 3, 38.2 yāvad grāmasya sīmāntaḥ sūryasyodgamanād iti //
ArthaŚ, 14, 3, 76.1 dvāre gṛhasya senāyā grāmasya nagarasya vā /
Aṣṭasāhasrikā
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
Mahābhārata
MBh, 1, 75, 15.4 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 107, 32.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 2, 55, 10.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 37, 16.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 126, 48.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 12, 88, 3.1 grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ /
MBh, 12, 224, 9.1 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam /
MBh, 13, 107, 23.1 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike /
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
Manusmṛti
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 8, 237.1 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
Daśakumāracarita
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
Divyāvadāna
Divyāv, 2, 255.0 tairāgatya vaṇiggrāmasyārocitam //
Harṣacarita
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 736.1 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
Matsyapurāṇa
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
Tantrākhyāyikā
TAkhy, 1, 325.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet //
TAkhy, 2, 227.1 kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti //
Garuḍapurāṇa
GarPur, 1, 84, 1.3 vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam //
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Hitopadeśa
Hitop, 1, 143.2 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Rasaratnākara
RRĀ, Ras.kh., 8, 63.2 tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
Tantrāloka
TĀ, 1, 82.1 tattvagrāmasya sarvasya dharmaḥ syād anapāyavān /
Ānandakanda
ĀK, 1, 12, 76.1 pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
Śukasaptati
Śusa, 5, 8.4 tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 23.2 gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ //