Occurrences

Atharvaveda (Paippalāda)
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 27, 3.2 māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ //
Chāndogyopaniṣad
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
Gautamadharmasūtra
GautDhS, 1, 5, 35.1 asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī //
Gopathabrāhmaṇa
GB, 1, 1, 29, 22.0 adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
Jaiminīyabrāhmaṇa
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
Jaiminīyaśrautasūtra
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
Kauśikasūtra
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
PārGS, 1, 8, 16.1 grāmo rājanyasya //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.7 karmagrāmo 'varunddhetānaḍvāṃs tapyate vahan /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 8.4 tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati //
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 14.0 grāmo rājanyasya //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
Ṛgveda
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 9, 90, 3.1 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni /
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
Arthaśāstra
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
Aṣṭasāhasrikā
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 62.0 grāmaḥ śilpini //
Mahābhārata
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 86, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 3, 290, 2.2 mantragrāmo balaṃ tasya jñāsye nāticirād iva //
MBh, 5, 166, 32.2 astragrāmaśca māhendro raudraḥ kaubera eva ca //
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 9, 43, 22.1 dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ /
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 239, 11.2 etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ //
MBh, 12, 298, 22.1 adhaḥ śrotrendriyagrāma utpadyati narādhipa /
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 109, 55.2 vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam //
MBh, 14, 42, 14.1 indriyagrāma ityeṣa mana ekādaśaṃ bhavet /
Manusmṛti
ManuS, 2, 215.2 balavān indriyagrāmo vidvāṃsam api karṣati //
Saundarānanda
SaundĀ, 13, 40.1 viṣayairindriyagrāmo na tṛptimadhigacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
Divyāvadāna
Divyāv, 2, 285.0 vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha //
Kātyāyanasmṛti
KātySmṛ, 1, 356.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
KātySmṛ, 1, 736.1 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
Liṅgapurāṇa
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
Matsyapurāṇa
MPur, 40, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 10.2 kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 131.2 grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām //
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Śār., 1, 12.2 taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata //
Yājñavalkyasmṛti
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ vā yatra gacchati /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 44.2 astragrāmaśca bhavatā śikṣito yadanugrahāt //
BhāgPur, 3, 6, 8.2 ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate //
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
Garuḍapurāṇa
GarPur, 1, 81, 6.1 kedāraṃ sarvapāpaghnaṃ sambhalagrāma uttamaḥ /
GarPur, 1, 114, 6.2 balavānindriyagrāmo vidvāṃsamapi karṣati //
Hitopadeśa
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Kathāsaritsāgara
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 5, 133.2 mayā bhūtendriyagrāmo nopabhogair avañcyata //
Rasaratnākara
RRĀ, Ras.kh., 8, 20.1 maṇipalliriti grāmastasya paścimato giriḥ /
RRĀ, Ras.kh., 8, 63.1 alampurottare bhāge grāmaḥ syādbhīmapādukaḥ /
Rasārṇava
RArṇ, 12, 238.2 suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //
Tantrāloka
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
Ānandakanda
ĀK, 1, 12, 29.1 maṇipalliriti grāmastasya paścimabhāgataḥ /
ĀK, 1, 12, 75.2 alampurottare grāmo vidyate bhīmapādukaḥ //
ĀK, 1, 23, 450.2 suprasiddhāmbikā nāma grāmastasyāsti sannidhau //
Āryāsaptaśatī
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Śukasaptati
Śusa, 11, 4.1 prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ /
Śusa, 26, 2.1 asti jalaudābhidhāno grāmaḥ /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 58.2 tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ //