Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.15 grāmānsajātayo yantīpsantaḥ parijākṛtān /
Kauśikasūtra
KauśS, 5, 6, 7.0 yānena pratyañcau grāmān pratipādya prayacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
Mahābhārata
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 67, 21.1 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān /
MBh, 3, 71, 25.1 grāmān bahūn atikramya nādhyagacchad yathātatham /
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 198, 5.1 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca /
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān /
MBh, 4, 24, 5.2 mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca //
MBh, 4, 29, 9.2 grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ //
MBh, 5, 31, 20.1 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana /
MBh, 5, 54, 29.1 yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati /
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 6, 92, 8.3 rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ //
MBh, 9, 62, 42.2 sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ //
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 49, 33.1 grāmān purāṇi ghoṣāṃśca pattanāni ca vīryavān /
MBh, 12, 69, 33.1 ghoṣānnyaseta mārgeṣu grāmān utthāpayed api /
MBh, 12, 197, 12.2 vimuñcatyākṛtigrāmāṃstānmuktvāmṛtam aśnute //
MBh, 12, 312, 20.1 tatra grāmān bahūn paśyan bahvannarasabhojanān /
MBh, 13, 10, 56.3 brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ //
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 106, 29.2 dhanadhānyasamṛddhāṃśca grāmāñśatasahasraśaḥ //
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
MBh, 17, 1, 12.1 dadau ratnāni vāsāṃsi grāmān aśvān rathān api /
Rāmāyaṇa
Rām, Ay, 43, 3.1 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca /
Rām, Ay, 54, 12.1 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca /
Agnipurāṇa
AgniPur, 13, 27.2 yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca vā //
Harivaṃśa
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
Matsyapurāṇa
MPur, 44, 10.1 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca /
MPur, 47, 257.1 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ /
Viṣṇupurāṇa
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
BhāgPur, 4, 18, 31.1 grāmānpuraḥ pattanāni durgāṇi vividhāni ca /
Bhāratamañjarī
BhāMañj, 5, 274.2 ekaṃ cānyamapi jñātaṃ grāmānpañca dadātu naḥ //
Garuḍapurāṇa
GarPur, 1, 145, 22.2 pañcagrāmānardharājyādvīrā duryodhanaṃ nṛpam //
Kathāsaritsāgara
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 134.2 tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ //
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
Narmamālā
KṣNarm, 1, 42.2 nirdhāmadhūmakartāro grāmānyāntu niyoginaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 142, 58.2 pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ //