Occurrences

Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śukasaptati
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 5, 12.1 grāmaṇīr asi grāmaṇīthyāyābhiṣikto abhi mā siñca varcasā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr vā //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 38.1 tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti /
Jaiminīyabrāhmaṇa
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
Kauśikasūtra
KauśS, 2, 6, 8.0 tvayā vayam iti āyudhigrāmaṇye //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 20, 1, 15.0 sūtagrāmaṇyāṃ tṛtīyāyāḥ //
Kāṭhakasaṃhitā
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 2, 6, 5, 17.0 mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛhe //
MS, 2, 8, 10, 2.0 tasya rathakṛtsnaś ca rathaujāś ca senānīgrāmaṇyau //
MS, 2, 8, 10, 10.0 tasya rathasvanaś ca rathecitraś ca senānīgrāmaṇyau //
MS, 2, 8, 10, 18.0 tasya rathaprotaś cāsamarathaś ca senānīgrāmaṇyau //
MS, 2, 8, 10, 26.0 tasya senajic ca suṣeṇaś ca senānīgrāmaṇyau //
MS, 2, 8, 10, 34.0 tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
Taittirīyasaṃhitā
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 4, 4, 3, 1.3 ayam paścād viśvavyacās tasya ratheprotaś cāsamarathaś ca senānigrāmaṇyau pramlocantī ca //
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
Taittirīyāraṇyaka
TĀ, 5, 4, 9.5 tasmād grāmaṇīḥ sajātaiḥ paryūḍhaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 9.0 aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 38.1 śuśruvān grāmaṇī rājanya iti gataśriyaḥ //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 3, 48.1 svar iti śaṅkhamayān parivṛktī sūtagrāmaṇīnāṃ duhitṛśatena saha //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.1 taṃ grāmaṇīḥ sajātāya prayacchati /
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
Ṛgveda
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 78.0 sa eṣāṃ grāmaṇīḥ //
Mahābhārata
MBh, 13, 135, 37.1 agraṇīr grāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ /
Divyāvadāna
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 65.1 dṛṣṭvā ca punarmahāmātrānāmantrayate paśyata paśyata grāmaṇyaḥ //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Matsyapurāṇa
MPur, 126, 23.2 grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
Viṣṇupurāṇa
ViPur, 2, 10, 2.2 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
ViPur, 2, 10, 3.2 rathakṛdgrāmaṇīrhetistumburuścaiva saptamaḥ //
Śukasaptati
Śusa, 11, 4.2 tatra vilocano grāmaṇīḥ /
Śusa, 26, 2.4 tatraiva grāmaṇīrdevasākhyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 5.0 gataśriyaḥ śuśruvān brāhmaṇo grāmaṇī rājanyaḥ //