Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 2.0 tasmān madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
Atharvaprāyaścittāni
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
Atharvaveda (Paippalāda)
AVP, 1, 68, 3.2 ubhābhyām asya grāvabhyām indro bhinattv āṇḍyau //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 1, 105, 1.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 22, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ /
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 8, 4, 17.2 vavram anantam ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
AVŚ, 9, 6, 15.1 yāny ulūkhalamusalāni grāvāṇa eva te //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 2.4 sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 2.0 viśo grāvāṇaḥ //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 220, 15.0 tasyai ha grāvāṇa iva dantā ūduḥ //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Kauśikasūtra
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 19.0 gṛhāṇa grāvāṇāv ity ubhayaṃ gṛhṇāti //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.4 āhuste grāvāṇo dantānūdhaḥ pavamānaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 9.0 āsṛja grāvṇa iti cāha //
KātyŚS, 10, 4, 10.0 ādhavanīye camase vā somavati grāvṇo 'vadhāya sthāne nidadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 61, 5.0 devā grāvāṇa iti sarvatra tṛtīyā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.7 pṛthugrāvāsi vānaspatyaḥ /
MS, 1, 1, 6, 2.10 āyuṣe vo bṛhadgrāvāsi vānaspatyaḥ /
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 3, 1.2 grāvāsy adhvarakṛd devebhyaḥ /
MS, 2, 8, 8, 16.0 abhijitā yuktagrāvṇendrāyendraṃ jinva //
MS, 2, 11, 5, 56.0 adhiṣavaṇe ca me grāvāṇaś ca me //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 9, 14.0 mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati //
Taittirīyasaṃhitā
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 13, 1.8 śṛṇota grāvāṇo viduṣo nu //
TS, 5, 3, 6, 2.1 abhijid asi yuktagrāvā /
TS, 6, 1, 11, 34.0 grāvāṇo vā adrayaḥ //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
TS, 6, 3, 2, 3.1 ā grāvṇa ā vāyavyāny ā droṇakalaśam /
TS, 6, 3, 2, 3.7 grāvṇo vāyavyāni droṇakalaśam āgnīdhra upavāsayati /
TS, 6, 3, 2, 6.7 grāvāṇo vai somasya rājño malimlusenā /
TS, 6, 3, 2, 6.8 ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati //
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
Taittirīyāraṇyaka
TĀ, 5, 8, 7.10 grāvabhyaḥ svāhety āha /
Vaitānasūtra
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 15.2 bṛhadgrāvāsi vānaspatyaḥ /
VSM, 6, 26.4 śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā //
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 8, 33.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 5.0 urasi dhruvāṃ śirasi kapālāni datsu grāvṇaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 6, 1, 5.1 sa vai tūṣṇīm eva grāvāṇam ādatte /
ŚBM, 4, 6, 7, 7.4 grāvṇo 'bhiṣṭauti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 5.3 āhus te grāvāṇo dantān ūdhaḥ pavamānaḥ /
Ṛgveda
ṚV, 1, 15, 7.1 draviṇodā draviṇaso grāvahastāso adhvare /
ṚV, 1, 28, 1.1 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave /
ṚV, 1, 83, 6.2 grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati //
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 42, 2.1 tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam /
ṚV, 3, 54, 12.2 pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa //
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 31, 12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 40, 2.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 6, 51, 14.1 grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ /
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 104, 17.2 vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
ṚV, 8, 13, 32.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 8, 26, 24.2 grāvāṇaṃ nāśvapṛṣṭham maṃhanā //
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 9, 67, 19.1 grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 82, 3.2 svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 36, 4.1 grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 76, 6.1 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 92, 15.1 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram /
ṚV, 10, 94, 1.1 praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 94, 10.2 raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 9.1 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota /
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 2.1 grāvāṇo apa ducchunām apa sedhata durmatim /
ṚV, 10, 175, 3.1 grāvāṇa upareṣv ā mahīyante sajoṣasaḥ /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
Ṛgvedakhilāni
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 177.0 bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip //
Mahābhārata
MBh, 9, 35, 33.3 grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa //
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
AKośa, 2, 44.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Daśakumāracarita
DKCar, 1, 1, 56.4 bhītāham udagragrāvṇi skhalantī paryapatam /
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Sūryaśataka
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
Viṣṇupurāṇa
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Śatakatraya
ŚTr, 3, 29.2 teṣām antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ dhyānacchede śikharikuharagrāvaśayyāniṣaṇṇaḥ //
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 379.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 18.2 digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva //
BhāgPur, 4, 5, 18.2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan //
Hitopadeśa
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 3, 44.2 na tathotthāpyate grāvā prāṇibhir dāruṇā yathā /
Kathāsaritsāgara
KSS, 3, 4, 46.1 tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 16.1 ahāryaḥ parvato grāvā kaṭakī prasthavān api /
RājNigh, Dharaṇyādivarga, 20.1 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Ānandakanda
ĀK, 1, 23, 166.1 kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
Āryāsaptaśatī
Āsapt, 1, 8.2 tadvalayakanakanikaṣagrāvagrīvaḥ śivo jayati //
Āsapt, 1, 36.2 etatkṛtakāruṇye kim anyathā roditi grāvā //
Śyainikaśāstra
Śyainikaśāstra, 3, 18.1 avṛkṣakardamagrāvā nīrandhrā bhūḥ praśasyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 26.0 apsu grāvāṇaḥ //