Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 3.0 athāto grīvāḥ //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 5, 2, 1, 1.1 grīvāḥ //
AĀ, 5, 2, 1, 14.1 ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam //
Aitareyabrāhmaṇa
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 13.0 yad vichandasaḥ kuryād grīvāsu tad gaṇḍaṃ dadhyād īśvaro glāvo janitoḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
Atharvaveda (Paippalāda)
AVP, 1, 21, 5.2 apehy asya grīvābhyo apa padbhyāṃ vijāmataḥ //
AVP, 1, 59, 4.1 tasyāpi madhya ā sīda nīlagrīvāsu sīdatā /
AVP, 4, 7, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 134, 1.2 śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ //
AVŚ, 9, 7, 3.0 vidyuj jihvā maruto dantā revatīr grīvāḥ kṛttikā skandhā gharmo vahaḥ //
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 2, 4.1 kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 4.1 apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 18, 1, 17.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 3, 8.0 abhiṣekasya kāle yajamānāyatana ārṣabhaṃ carma prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 4, 7.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 5, 9.0 tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
BhārŚS, 1, 23, 2.1 kṛṣṇājine 'bhīva grīvāḥ paścād udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asīti //
BhārŚS, 7, 14, 5.0 yā te prāṇāñchug jagāmeti grīvāsu ninayati //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
Gopathabrāhmaṇa
GB, 1, 5, 3, 11.0 grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti //
GB, 1, 5, 3, 14.0 tasmād grīvāḥ pañcadaśaḥ //
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 22, 8.1 apareṇāgniṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstṛṇāti //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 2.0 aśītyardhaṃ śirasi dadhyād grīvāyāṃ tu daśaiva tu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
Jaiminīyabrāhmaṇa
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 202, 11.0 yāvatām eva nāmāni gṛhṇāti tāvatāṃ grīvā apikṛntati //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 16.0 yadveva viparyasyati grīvāṇāṃ sthemne //
KauṣB, 8, 11, 17.0 tasmāddhāsāṃ grīvāṇāṃ vyatiṣaktānīva parvāṇi bhavanti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
Kāṭhakasaṃhitā
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 13, 3, 19.0 tasmād eṣa samīṣitaḥ pratīṣitagrīvaḥ //
KS, 13, 13, 4.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 8.0 so 'gnaye vibhumate 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 12.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 18.0 sa etān āgneyān ajān kṛṣṇagrīvān ālabheta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.4 idam ahaṃ rakṣaso grīvā apikṛntāmi /
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 11, 2, 6.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apipakṣa āsan /
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 2, 5, 11, 29.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 33.0 so 'gnaye vibhūtimate 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 37.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 41.0 so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 13, 21, 32.0 kalmāṣagrīvo rakṣitā //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
Mānavagṛhyasūtra
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
Taittirīyasaṃhitā
TS, 1, 3, 1, 1.2 parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā api kṛntāmi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.8 saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 2, 8.7 kṛṣṇagrīva āgneyo bhavati tama evāsmād apahanti /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 4, 6.4 sa āgneyaṃ kṛṣṇagrīvam ālabhataindram ṛṣabham /
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
TS, 6, 1, 8, 4.1 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 10, 38.0 idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīty āha //
TS, 6, 2, 10, 9.0 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha //
TS, 6, 2, 10, 11.0 tayor evānantarāyaṃ grīvāḥ kṛntati //
Taittirīyāraṇyaka
TĀ, 5, 6, 1.3 grīvā upasadaḥ /
TĀ, 5, 6, 1.5 grīvāsv eva yajñasya śiraḥ pratidadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ vā prācīnagrīvamuttaralomāstṛṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 22.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 5, 26.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 6, 1.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 9, 14.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani /
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
Vārāhagṛhyasūtra
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 42.1 paścād utkarasyāstṛṇāti pratyaggrīvam uttaraloma pratyagbhasadam abhibhujan //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
VārŚS, 3, 4, 3, 13.1 kṛṣṇagrīva āgneyo lalāṭa ity aśve paryaṅgyāḥ //
Āpastambagṛhyasūtra
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 12.2 āgneyaṃ kṛṣṇagrīvaṃ purastāl lalāṭe /
ĀpŚS, 20, 13, 12.4 aindrāpauṣṇam upariṣṭād grīvāsu /
ĀpŚS, 20, 13, 12.5 āgneyau kṛṣṇagrīvau bāhuvoḥ /
ĀpŚS, 20, 14, 7.1 kṛṣṇagrīvā āgneyāḥ /
ĀpŚS, 20, 14, 8.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 11.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 15, 2.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.1 tatpratīcīnagrīvamupastṛṇāti /
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 2, 1, 2, 16.5 sa tā eveṣṭakā vajrān kṛtvā grīvāḥ pracicheda //
ŚBM, 3, 2, 1, 1.1 dakṣiṇenāhavanīyam prācīnagrīve kṛṣṇājine upastṛṇāti /
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ kā devatā grīvā iti /
ŚBM, 10, 3, 2, 2.2 uṣṇik chandaḥ savitā devatā grīvāḥ //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 9.1 āvartāvapi yasyai syātāṃ pradakṣiṇau grīvāyām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 3, 3.0 trīṇi vā āsāṃ grīvāṇāṃ parvāṇi bhavanti //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
Ṛgveda
ṚV, 1, 122, 14.1 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ /
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 4, 40, 4.1 uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani /
ṚV, 5, 2, 12.1 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ /
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
ṚV, 8, 64, 7.1 kva sya vṛṣabho yuvā tuvigrīvo anānataḥ /
ṚV, 10, 163, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
Ṛgvedakhilāni
ṚVKh, 3, 16, 1.2 grīvā gṛhītvottiṣṭha pādato na viveśaya //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
Arthaśāstra
ArthaŚ, 2, 11, 74.1 kāntanāvakaṃ mayūragrīvābham //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 13, 48.1 tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 96.0 kulakukṣigrīvābhyaḥ śvāsyalaṅkāreṣu //
Aṣṭādhyāyī, 4, 3, 57.0 grīvābhyo 'ṇ ca //
Aṣṭādhyāyī, 6, 2, 114.0 kaṇṭhapṛṣṭhagrīvājaṅghaṃ ca //
Carakasaṃhitā
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 17, 65.2 māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 15.1 śuṣkasphigudaragrīvo dhamanījālasaṃtataḥ /
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Indr., 11, 15.1 grīvāvamardo balavāñjihvāśvayathureva ca /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 165, 12.3 śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ /
MBh, 1, 165, 14.2 puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām /
MBh, 1, 165, 31.3 ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā //
MBh, 2, 47, 21.1 kṛṣṇagrīvānmahākāyān rāsabhāñ śatapātinaḥ /
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 3, 214, 17.2 ekagrīvas tvekakāyaḥ kumāraḥ samapadyata //
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 21, 59.1 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 141, 23.1 kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ /
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, 46, 46.2 anūpagāḥ kirātāśca grīvāyāṃ bharatarṣabha //
MBh, 6, 46, 52.3 grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ //
MBh, 6, 52, 6.1 jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ /
MBh, 6, 65, 9.2 vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā //
MBh, 6, 71, 7.2 sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ //
MBh, 6, 71, 17.1 grīvāyāṃ śūrasenastu tava putraśca māriṣa /
MBh, 7, 19, 8.1 grīvāyāṃ śūrasenāśca daradā madrakekayāḥ /
MBh, 7, 22, 20.1 śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ /
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 74, 29.1 tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ /
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 131, 76.1 vivṛtāsyaśirogrīvair haiḍimbānucaraiḥ saha /
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 8, 7, 16.1 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ /
MBh, 8, 27, 42.1 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam /
MBh, 8, 66, 7.2 na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam //
MBh, 9, 5, 8.1 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam /
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 89.1 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ /
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 44, 100.2 śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare /
MBh, 12, 3, 15.2 rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ //
MBh, 12, 59, 6.1 tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ /
MBh, 12, 102, 16.2 unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ //
MBh, 12, 102, 17.1 udvṛttāścaiva sugrīvā vinatā vihagā iva /
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 113, 9.1 sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām /
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 113, 12.2 abhakṣayat tato grīvām uṣṭrasya bharatarṣabha //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 120, 13.1 prāvṛṣīvāsitagrīvo majjeta niśi nirjane /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 305, 5.1 grīvāyāstam ṛṣiśreṣṭhaṃ naram āpnotyanuttamam /
MBh, 12, 335, 48.3 grīvā cāsyābhavad rājan kālarātrir guṇottarā //
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
Manusmṛti
ManuS, 8, 283.2 pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //
Rāmāyaṇa
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Ār, 48, 16.2 grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi //
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Ki, 13, 3.2 sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ //
Rām, Ki, 14, 2.2 sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam //
Rām, Ki, 16, 4.2 sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ //
Rām, Su, 15, 13.2 atimātraśirogrīvā atimātrakucodarīḥ //
Rām, Su, 20, 33.1 atimātraśirogrīvām atimātrakucodarīm /
Rām, Su, 54, 23.2 nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ //
Rām, Su, 60, 28.2 sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati //
Rām, Yu, 22, 24.1 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ /
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
Agnipurāṇa
AgniPur, 248, 28.2 srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ //
Amarakośa
AKośa, 2, 329.2 paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā //
AKośa, 2, 353.1 kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi /
Amaruśataka
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 40.1 ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ /
AHS, Sū., 27, 11.2 jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ //
AHS, Sū., 27, 26.2 yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe //
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Śār., 3, 26.2 grīvāyāṃ pṛṣṭhavat tāsāṃ nīle manye kṛkāṭike //
AHS, Śār., 3, 111.2 grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau //
AHS, Śār., 4, 25.2 grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare //
AHS, Śār., 4, 25.2 grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare //
AHS, Śār., 4, 29.1 kṛkāṭike śirogrīvāsaṃdhau tatra calaṃ śiraḥ /
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 4, 6.2 parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 4, 24.1 kampayantī śirogrīvam ādhmātasyātitṛṣyataḥ /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Utt., 1, 5.2 baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet //
AHS, Utt., 1, 27.2 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām //
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
Bodhicaryāvatāra
BoCA, 4, 20.2 mahārṇavayugacchidrakūrmagrīvārpaṇopamam //
BoCA, 9, 80.2 na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 97.2 rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam //
BKŚS, 14, 69.1 dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām /
BKŚS, 18, 432.2 grīvāsu tailakutupān samāsajata vāṇijāḥ //
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
Daśakumāracarita
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 13, 88.1 sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ //
Divyāv, 13, 127.1 te taṃ khaṭucapeṭādibhis tāḍayitvā ardhacandrākāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Kāmasūtra
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
Kūrmapurāṇa
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
Liṅgapurāṇa
LiPur, 1, 1, 21.1 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum /
LiPur, 1, 88, 37.1 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam /
LiPur, 1, 91, 39.1 samakāyaśirogrīvo dhārayan nāvalokayet /
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 41, 4.1 grīvāṃ tu padmarāgeṇa kakudgomedakena ca /
LiPur, 2, 41, 4.2 grīvāyāṃ ghaṇṭāvalayaṃ ratnacitraṃ tu kārayet //
Matsyapurāṇa
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
Nāradasmṛti
NāSmṛ, 2, 15/16, 28.2 pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //
Nāṭyaśāstra
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Suśrutasaṃhitā
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Nid., 1, 70.1 vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate /
Su, Nid., 1, 71.1 grīvācibukadantānāṃ tasmin pārśve tu vedanā /
Su, Nid., 1, 84.1 hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ /
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 13, 9.1 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.2 tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā //
Su, Cik., 3, 65.1 grīvāskandhorasāṃ vṛddhiramunaivopajāyate /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 55.1 hanudantaśirogrīvātrikabāhūrasāṃ balam /
Su, Ka., 2, 12.2 grīvāstambho vatsanābhe pītaviṇmūtranetratā //
Su, Ka., 2, 13.2 grīvādaurbalyavāksaṅgau pālake 'numatāviha //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Utt., 50, 11.1 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet /
Tantrākhyāyikā
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 5, 7, 47.1 taṃ nirbhugnaśirogrīvamāsyebhyaḥ srutaśoṇitam /
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
ViSmṛ, 96, 70.1 pañcadaśāsthīni grīvā //
Yājñavalkyasmṛti
YāSmṛ, 2, 208.1 bāhugrīvānetrasakthivināśe vācike damaḥ /
YāSmṛ, 3, 88.2 grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 5, 39.1 grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt /
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 4, 8, 48.2 kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam //
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
Bhāratamañjarī
BhāMañj, 1, 645.2 bhāsagrīvāmṛtenānyat paśyāmītyarjuno 'bravīt //
BhāMañj, 1, 646.2 droṇo 'bravīdarjuno 'pi bhāsagrīvāṃ cakarta tām //
BhāMañj, 1, 852.1 tato bhīmaḥ samādāya grīvāyāmugravikramam /
BhāMañj, 13, 24.2 rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ //
BhāMañj, 13, 441.2 ālasyopahato grīvāmavāpa śatayojanīm //
BhāMañj, 13, 443.2 kṣutkṣāmairbhakṣitā grīvā dīrghā sā maṇḍalīkṛtā //
Garuḍapurāṇa
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 15, 77.1 prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā /
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 65, 35.2 kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ //
GarPur, 1, 65, 89.1 unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam /
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 65, 114.2 grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ //
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 127, 16.1 bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca /
GarPur, 1, 150, 7.1 parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan /
GarPur, 1, 151, 7.1 kampayantī śiro grīvāṃ yamalāṃ tāṃ vinirdiśet /
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
Hitopadeśa
Hitop, 4, 21.1 ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda /
Mātṛkābhedatantra
MBhT, 8, 27.2 catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam //
MBhT, 9, 3.2 grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam //
MBhT, 11, 14.2 catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ pariyojayet //
MBhT, 11, 41.1 athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet /
MBhT, 11, 42.2 grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam //
Narmamālā
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 47.0 grīvā ca kaṃdharā kaṃdhiḥ śirodhiśca śirodharā //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.1 madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām /
Ānandakanda
ĀK, 1, 12, 201.14 oṃ laṃ namaḥ grīvāyām /
Āryāsaptaśatī
Āsapt, 1, 8.2 tadvalayakanakanikaṣagrāvagrīvaḥ śivo jayati //
Śyainikaśāstra
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
DhanV, 1, 83.3 śravaṇe vatsakarṇaśca grīvāyāṃ bharato bhavet //
Gheraṇḍasaṃhitā
GherS, 2, 11.2 śirogrīvāsame kāye muktāsanaṃ tu siddhidam //
GherS, 2, 32.2 ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 60.1 samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ /
Janmamaraṇavicāra
JanMVic, 1, 77.2 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 3.0 grīvāyā bandhanasthānam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 31.0 grīvām eva tat karoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 35.1 muktakeśī viśālākṣī kṛśagrīvā kṛśodarī /
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 58.1 grīvāṃ te moṭayāmāsuḥ picchāchoṭanakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 12.0 grīvāyāṃ daśa //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //