Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 13, 13, 4.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 8.0 so 'gnaye vibhumate 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 12.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 11, 29.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 33.0 so 'gnaye vibhūtimate 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 37.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 41.0 so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata //
Taittirīyasaṃhitā
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.8 saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 4, 6.4 sa āgneyaṃ kṛṣṇagrīvam ālabhataindram ṛṣabham /
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 12.2 āgneyaṃ kṛṣṇagrīvaṃ purastāl lalāṭe /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
Carakasaṃhitā
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Mahābhārata
MBh, 8, 27, 42.1 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam /
MBh, 9, 5, 8.1 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam /
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
Rāmāyaṇa
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Liṅgapurāṇa
LiPur, 1, 1, 21.1 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum /
LiPur, 1, 88, 37.1 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam /
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
Suśrutasaṃhitā
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Utt., 50, 11.1 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet /
Viṣṇupurāṇa
ViPur, 5, 7, 47.1 taṃ nirbhugnaśirogrīvamāsyebhyaḥ srutaśoṇitam /
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 4, 8, 48.2 kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam //
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //