Occurrences

Jaiminigṛhyasūtra
Brahmabindūpaniṣat
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Sātvatatantra
Tarkasaṃgraha

Jaiminigṛhyasūtra
JaimGS, 2, 5, 18.0 strī ced ghaṭa eva dadhyāt //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 13.1 ghaṭasaṃbhṛtam ākāśaṃ līyamāne ghaṭe yathā /
Mahābhārata
MBh, 12, 187, 44.2 tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva //
MBh, 12, 240, 15.2 tadā prakāśate hyātmā ghaṭe dīpa iva jvalan /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 46.2 anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi //
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Cikitsitasthāna, 21, 32.2 sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena //
AHS, Cikitsitasthāna, 21, 58.1 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām /
AHS, Utt., 22, 84.1 khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
Suśrutasaṃhitā
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Nid., 3, 25.2 apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe //
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 25, 29.2 saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne //
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
Yājñavalkyasmṛti
YāSmṛ, 3, 300.1 ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.0 yathā ghaṭe niṣpādye mṛdaḥ piṇḍībhāvādau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Kathāsaritsāgara
KSS, 3, 4, 361.1 tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
Mātṛkābhedatantra
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
MBhT, 12, 1.3 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale /
MBhT, 12, 3.2 ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye //
MBhT, 12, 7.2 parivārān yajet tatra ghaṭe tu parameśvari //
MBhT, 12, 8.1 yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
Rasamañjarī
RMañj, 6, 257.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 278.2 śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //
RMañj, 6, 289.1 vimardya kanyakādrāvairnyasetkācamaye ghaṭe /
Rasaprakāśasudhākara
RPSudh, 1, 56.2 tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
Rasaratnasamuccaya
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 9, 47.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RRS, 9, 49.1 itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
Rasaratnākara
RRĀ, Ras.kh., 4, 10.1 jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
Rasendracintāmaṇi
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
Rasendracūḍāmaṇi
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 5, 26.1 itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
Rasendrasārasaṃgraha
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
Rasādhyāya
RAdhy, 1, 197.1 mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /
Rasārṇava
RArṇ, 12, 281.1 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
Ānandakanda
ĀK, 1, 4, 12.1 dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 15, 35.2 brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe //
ĀK, 1, 15, 288.2 tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam //
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 25, 89.1 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 24.1 kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 201.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 260.2 vimardya kanyakādrāvair nyasetkācamaye ghaṭe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
Rasakāmadhenu
RKDh, 1, 1, 48.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
RKDh, 1, 1, 131.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RKDh, 1, 1, 134.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RKDh, 1, 1, 136.1 itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
Rasataraṅgiṇī
RTar, 4, 13.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RTar, 4, 42.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
Sātvatatantra
SātT, 2, 27.1 dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 38.4 ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /