Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Garuḍapurāṇa
Mukundamālā
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
Bhallaṭaśataka
BhallŚ, 1, 21.1 pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Narmamālā
KṣNarm, 1, 93.1 kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
KṣNarm, 3, 54.3 ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala //
Rasahṛdayatantra
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
Rasaprakāśasudhākara
RPSudh, 3, 11.1 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 6, 35.1 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /
Rasaratnasamuccaya
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
Rasendracūḍāmaṇi
RCūM, 5, 19.1 tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
Rasādhyāya
RAdhy, 1, 365.1 śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
Ānandakanda
ĀK, 1, 26, 19.1 tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 238.1 kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /
ĀK, 2, 4, 41.2 upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca //
Āryāsaptaśatī
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Abhinavacintāmaṇi
ACint, 1, 64.2 kalkaś ca cūrṇaṃ ca ghaṭī tṛtīye kaṣāyakaṃ jīryati yāmamātre //
ACint, 1, 65.1 yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ /
ACint, 1, 65.2 jīryanti lehyāny api pañcaghaṭyāṃ yāmatraye jīryati dugdhajātam //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 132.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RKDh, 1, 1, 137.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
RKDh, 1, 1, 138.2 ūrdhvagā ca jaṭharojjvālā ghaṭī tūrdhvapātanavidhau praśasyate //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 6.3 bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet //
RRSṬīkā zu RRS, 9, 16.3, 9.1 śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
Rasataraṅgiṇī
RTar, 4, 6.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /